SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ __नारायणभट्टीसहितवृत्तरत्नाकरेर-न-भ-गणेभ्यः परं गुरुयुग्मं यदि तदेत्येवं स्वागता। र-न-भादित्येकवद्भावः । पूर्ववद्यतिः ॥ ३६ ॥ ननसगगुरुरचिता वृन्ता ॥ ४० ॥(१) . न-न--स-ग-गुरुकृता वृन्ता नाम । चतुर्भिः सप्तभिश्च यतिः ॥ ४० ॥ ननरलगुरुभिश्च भद्रिका ॥४१॥२॥ न-न-र-ल-गैर्भद्रिका । पादे यतिः ॥ ४१ ॥ श्येनिका रजौ रलौ गुरुयंदा ॥ ४२ ॥(३) . रथिनामभिमताऽर्पणसक्तैः ॥ स्वागताऽभिमुखनम्रशिरस्कैजीव्यते जगति साधुभिरेव ॥ (त्रिष्टुब्भेदेषु ४४३ तमो भदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोवृत्ती न. न. स. गु.गु. - -- --- द्विजगु-रुपरि--भवका री यो ।।।, , ।।, 5,5. नरपतिरतिधनलुब्धात्मा ॥ ध्रुवमिह निपतति पापोऽसौ . फलमिव पवनहतं वृन्तात् ॥ (त्रिष्टुम्भेदेषु २५६ तमो भेदोऽयम्।) (२) उदाहरणान्तरं यथा मम .न. न. र. ल. गु सकल- दुरित--नाशको-रि-णी ।।। ।।।, S s, I, . मदभिलषितकामपूरणी ॥ भगवति तव मूतिरेकिका मम मनसि सदाऽस्तु भद्रिका (त्रिष्टुम्भेदेषु ७०४ तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ र. ज. र. गु.गु. تتلللم करदू-टिराय--ताग्रना-सि-का sis, isl, sis, l, S.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy