________________
__नारायणभट्टीसहितवृत्तरत्नाकरेर-न-भ-गणेभ्यः परं गुरुयुग्मं यदि तदेत्येवं स्वागता। र-न-भादित्येकवद्भावः । पूर्ववद्यतिः ॥ ३६ ॥
ननसगगुरुरचिता वृन्ता ॥ ४० ॥(१) . न-न--स-ग-गुरुकृता वृन्ता नाम । चतुर्भिः सप्तभिश्च यतिः ॥ ४० ॥
ननरलगुरुभिश्च भद्रिका ॥४१॥२॥ न-न-र-ल-गैर्भद्रिका । पादे यतिः ॥ ४१ ॥ श्येनिका रजौ रलौ गुरुयंदा ॥ ४२ ॥(३) .
रथिनामभिमताऽर्पणसक्तैः ॥ स्वागताऽभिमुखनम्रशिरस्कैजीव्यते जगति साधुभिरेव ॥
(त्रिष्टुब्भेदेषु ४४३ तमो भदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोवृत्ती
न. न. स. गु.गु. - -- --- द्विजगु-रुपरि--भवका री यो ।।।, , ।।, 5,5. नरपतिरतिधनलुब्धात्मा ॥ ध्रुवमिह निपतति पापोऽसौ . फलमिव पवनहतं वृन्तात् ॥
(त्रिष्टुम्भेदेषु २५६ तमो भेदोऽयम्।) (२) उदाहरणान्तरं यथा मम
.न. न. र. ल. गु
सकल- दुरित--नाशको-रि-णी ।।। ।।।, S s, I, . मदभिलषितकामपूरणी ॥ भगवति तव मूतिरेकिका मम मनसि सदाऽस्तु भद्रिका
(त्रिष्टुम्भेदेषु ७०४ तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ
र. ज. र. गु.गु.
تتلللم
करदू-टिराय--ताग्रना-सि-का sis, isl, sis, l, S.