________________
तृतीयोऽध्यायः । स्पष्टम् । पादे यतिः॥४२॥
मौक्तिकमाला यदि भतनागौ ॥ ४३ ॥१) भ-त-नादित्येकवद्भावः । पञ्चसु षट्सु च यतिः ॥ ४३ ॥
उपस्थितमिदं ज्सौ ताद्कारौ ॥ ४४ ॥(२) ज-स-त-ग-गैरुपस्थितम् । पादे यतिः ॥
तथा- उपचित्रमिदं सससा लगौ। कुपुरुषजनिता ननौौगः ॥
अनवसिता न्यौ भगौ गु षडन्ते ॥ अत्र वृत्तानि २०४८ ॥४४॥
चञ्चला कठोरतीक्ष्णनादिनी॥ युद्धकाङ्किणी सदाऽऽमिषप्रिया श्येनिकेव सा विहिताऽङ्गना ॥
(त्रिष्टुब्भेदेषु ६८३ तमो भेदोऽयम् ।) (१) उदाहरणान्तरं यथा ममभ. त. न. गु. गु.
-LLL शोभन- वर्णा सु-विशद-जा-तिः 5।।, 551, ।।।, s, s. सुक्रमराजद्गरुलघुयुक्ता ॥ सद्यतिरम्या बुधहृदि छन्दो- .
मौक्तिकमाला विलसति हृद्या ॥ . (त्रिष्टुब्भेदेषु ४८७ तमो भेदोऽयम्।) (२) उदाहरणान्तरं यथा मम
ज. स. त. गु. गु. --- -- - - - - - जगज-ननि वि-इञ्चित्त-सं-स्थे 151, ।। 5,551, 5, 5. समग्रजडतानाशैकदक्षे ॥ सनाथय तव द्वारस्य मध्ये उपस्थितमपाङ्गालोकनेन ॥ (त्रिष्टुम्भेदेषु २८६ वमोऽयं भेदः ।)