SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । स्पष्टम् । पादे यतिः॥४२॥ मौक्तिकमाला यदि भतनागौ ॥ ४३ ॥१) भ-त-नादित्येकवद्भावः । पञ्चसु षट्सु च यतिः ॥ ४३ ॥ उपस्थितमिदं ज्सौ ताद्कारौ ॥ ४४ ॥(२) ज-स-त-ग-गैरुपस्थितम् । पादे यतिः ॥ तथा- उपचित्रमिदं सससा लगौ। कुपुरुषजनिता ननौौगः ॥ अनवसिता न्यौ भगौ गु षडन्ते ॥ अत्र वृत्तानि २०४८ ॥४४॥ चञ्चला कठोरतीक्ष्णनादिनी॥ युद्धकाङ्किणी सदाऽऽमिषप्रिया श्येनिकेव सा विहिताऽङ्गना ॥ (त्रिष्टुब्भेदेषु ६८३ तमो भेदोऽयम् ।) (१) उदाहरणान्तरं यथा ममभ. त. न. गु. गु. -LLL शोभन- वर्णा सु-विशद-जा-तिः 5।।, 551, ।।।, s, s. सुक्रमराजद्गरुलघुयुक्ता ॥ सद्यतिरम्या बुधहृदि छन्दो- . मौक्तिकमाला विलसति हृद्या ॥ . (त्रिष्टुब्भेदेषु ४८७ तमो भेदोऽयम्।) (२) उदाहरणान्तरं यथा मम ज. स. त. गु. गु. --- -- - - - - - जगज-ननि वि-इञ्चित्त-सं-स्थे 151, ।। 5,551, 5, 5. समग्रजडतानाशैकदक्षे ॥ सनाथय तव द्वारस्य मध्ये उपस्थितमपाङ्गालोकनेन ॥ (त्रिष्टुम्भेदेषु २८६ वमोऽयं भेदः ।)
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy