SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरेअथ जगती (१२) चन्द्रवर्त्म निगदन्ति रनभसैः ॥ ४५ ॥(१). र-न-भ-सर्गणैश्चन्द्रवर्त्म । चतुर्भिरष्टभिश्च यतिः ॥ ४५ ॥ • जतौ तु वंशस्थमुदीरितं जरौ ।। ४६ ॥(२) ज-त--ज-रैवंशस्थम् । पादे यतिः ॥ ४६॥ स्यादिन्द्रवंशा ततजै रसंयुतैः ॥ ४७ ॥(३) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् र. न. भ. स. -- -- - ---- चन्द्रव-म पिहि-तं घन-तिमिरैः । Ss, ।।। ।। ।।5. राजवर्त्म रहितं जनगमनैः॥ दृष्टवर्म तदलङकुरु सरसे! कुअवम॑नि हरिस्तव कुतुकी॥ ( जगतीभेदेषु १२७६ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा सुवृत्ततिलके ज. त. ज. र. -- - -- - - - - जनस्य--तीवात--पजाति-वारणा 151, 551, 151, 5।s. जयन्ति सन्तः सततं समुन्नताः॥ सितातपत्रपतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः॥ (जगतीभेदेषु १३८२तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा त. त. ज. र. ཡི་ད-ཡིས་དལ་དད कुर्वीत-यो देव गुरुद्वि-जन्ममाSSI, Ssl, isi, SIS. मुर्वीपतिः पालनमर्थलिप्सया ॥ तस्येन्द्रवंशेऽपि गृहीतजन्मनः सजायते श्रीः प्रतिकुलवर्तिनी ॥ (जयतीभेदेषु १३८५ तमोऽयं भेदः।) ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy