SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । वंशस्थेन्द्र वंशासम्भूतानामुपजातीनां भेदा यथा १ वैरासिकी ८ वासन्तिका २ रताख्यानकी 123 "" (वं. इ. इ. इ. ) ( इ. वं. इ. इ. ) (वं. वं. इ. इ. ) ( इ. इ. वं. इ. ) (वं..इ. वं. इ. ) षष्ठमुदाहरणं यथा तत्रैव वं. वं. वं. ३ इन्दुमा ४ पुष्टिदा ५ उपमेया ( रामणीयकम ) ६ सौरभेयी (वं. इ. वं. . ) ७ शीलातुरा ( इ. वं. वं इ. ) १३ रमणा ( वं. वं. वं. इ. ) १४ कुमारी इ. वं. वं. वं.) तत्र दशममुदाहरणं माघे दृश्यते । तच भट्टपादैः "इत्थं रथाश्वेभ” (शि. १२-१) इति “इत्थंकिलान्यास्वपि” (वृं. र ३-३१) इत्यस्य व्याख्यानाऽवसरे प्रदर्शितम् । श्रन्यान्युदाहरणान्यपि क्वचिद् दृश्यन्ते तानि यथासम्भवमत्र प्रदर्श्यन्ते - तत्र तृतीयभेदोदाहरणं यथा कुमारसम्भवे पञ्चदशसर्गेवं. चमूप्रभं मन्मथमर्दनात्मजं विजित्वरीभिर्विजयश्रिया श्रितम् ॥ श्रुत्वा सुराणां पृतनाभिरागतं चित्ते चिरं चुक्षुभिरे महासुराः ॥ ६ मन्दहासा १० शिशिरा वैधात्री ११ १२ शङ्खचूडा सङ्गेन वो गर्भतपस्विनः शिशु are एषोऽन्तमवाप्स्यति ध्रुवम् ॥ श्रुतस्करस्तस्करसङ्गतो यथा सप्तममुदाहरणं यथा तत्रैव तो निहन्मि प्रथमं ततोऽप्यमुम् ॥ ततः क्रुधा विस्फुरिताऽधराधरः स तारको दर्पितदोर्बलोद्धतान् ॥ युधे त्रिलोकीजयकेलिलालसः सेनापतीन्सन्नहनार्थमादिशत् ॥ नवममुदाहरणं यथा तत्रैववं. ७६ स जामदग्न्यः क्षयकालरात्रिकृत् स क्षत्रियाणां समराय वल्गति ॥ येन त्रिलोकीसुभटेन तेन ते कुतोऽवकाशः सह विग्रहग्रहे ॥ ( इ. इ. इ. वं. ) (वं. इ. इ. वं.) ( इ. वं. इ. वं.) (वं. वं. इ. वं.) ( इ. इ. वं. वं. )
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy