________________
. ४२
नारायणभट्टीसहितवृत्तरत्नाकरे
इयं च वैतालीयौ पच्छन्दसिकापातलिकापूर्वकत्वेन पूर्ववत्त्रेधा । कश्चित्तु 'अस्य वतालीयादिच्छन्दोवृन्दस्य युग्मरचिता' इति व्याचख्यौ । तन्मते वैतालीयादिपूर्वकत्वेन तत्पूर्वत्वेन प्राच्यवृत्तिपूर्वकत्वेन च षोढा । उदाहरगानि तु स्वयमूह्यानि । भेदाः ॥ २५६ ॥ १६ ॥
अयुग्भवा चारुहासिनी ॥ २० ॥ (१)
अस्य प्रवृत्तकस्याऽयुग्भवाऽयुक्पादैर्विषमपादै रचिता चारुहासिनी । समस्तपादेषु चतुर्दश मात्रा: । द्वितीया च तृतीयायुक्ता कार्येत्यर्थः । इयमपि पूर्ववत्रेधा । श्रस्येति वैतालीयादिच्छन्दोवृन्दपरत्वेन व्याचक्षाणस्य मते तु वैतालीयौ पच्छन्द सिकाऽऽपातलिकातदुदीच्यवृत्तिपूर्वकत्वेन पोढा । उदाहरणान्युह्यानि । भेदाः २५६ | श्रन्येऽपि भेदा श्रन्यैरुक्तास्ते स्वकीयैरुदाहरणैः प्रदर्श्यन्ते । यथा वैतालीयसमपादचतुष्टययुताऽन्येयं दक्षिणान्तिका । यथा
पुरुषश्रेष्ठतमः स पुरुषो विषयैर्यस्य मनो हृतं न हि । पुरुषक्षुद्रतमः स पुरुषो विषयैर्यस्य मनो हृतं मुहुः ॥ वैतालीयविषमपादरचितोत्तरान्तिका । यथा - विषयान्विषमान्विषोपमानवधार्य ततोऽवधीर्य च । कुरु राघवचिन्तनं सदा यदि ते हितमीहितं स्वकम् ॥ तथाऽऽपातलिकाप्राच्यवृत्त्योर्विषमपादाभ्यां क्रमेण रचितोपपातलि
४-५. h
t
ल. गु.
iti
+
-
हरति कस्य हृदयं नका-मि-नः सुरतकेलिकुश - लाऽपरा - न्ति।।। ऽ।।।, ऽ । ऽ, 1, ऽ, ।।। ऽ ।।।, ऽ । ऽ, ( १ ) एतदुदाहरणान्तरमपि तत्रव -
२-३ i
४-५ +
र. ल. गु. २-३
d
मनाप्रसृत - दन्तदी-धि-तिः स्मरोल्लसित - गण्डम । ऽ ।।।, ऽ।ऽ, 1, 5, 151 11, ऽ । ऽ, र. ल. गु.
र.
ܛ
कटाक्षललिता तु का-मि-नी । ऽ। । ।, ऽ । ऽ, 1, S,
२-३
t
ल.
ल.
-राड
1,
,
---
ल.
मनो हरति चारुहा - सिIS III, SIS, 1,
गु.
-का ॥
S.
गु.
↓
-ला ॥
S.
गु.
-नी ॥
S.