________________
द्वितीयोऽध्यायः ।
र्थः । तदा प्राच्यवृत्तिरुदितोक्ता पिङ्गलादिभिरिति । समासान्निष्कृष्टं लशब्दमनुषज्य व्याख्येयम् । शेषं यथाप्राप्तम् । अनयोरपि उदीच्यवृत्तिप्राच्यवृत्त्योः "न समात्र पराश्रिता कला" ( वृ०८०२-१२) इत्यस्य पूर्वष - देवापवादः । सेयमपि पूर्ववत्त्रेधा । विषमयोः पूर्वोक्ता श्रष्टौ विकल्पाः | समयोश्वत्वारः । यथा - 151 ऽ । ऽ,।।। ऽ। ऽ,ऽ । ऽ ।।।,
9
२
3
૪
।।। 5 ।। श्रष्टानां चतुर्भिर्हतौ द्वात्रिंशत्पूर्वार्धभेदाः । तावन्त एवोत्तराधे । परस्परहतौ भेदाश्चतु विंशत्यधिकं सहस्रम् । श्रङ्कतोऽपि १०२४ ॥ १७॥
यदा समावोजयुग्मको पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ १८ ॥ (१) यदा पूर्वयोरुदीच्यवृत्तिप्राच्यवृत्त्योः समा तुल्यौ क्रमेणौजयुग्म कौ विषमसमपादौ स्याताम्, तत्तदा प्रवृत्तकं नाम । विषमयोः प्रथमतृतीययोः पादयोर्द्वितीयतृतीयमात्रायोगः । समयोस्तु चतुर्थपञ्चममात्रायोगः स्यादिति भावः । इदं वैतालायौ पच्छन्दसिकापातलिकापूर्वकत्वेन धोदाहार्यम् । अत्र पूर्वोक्त विषम समपादविकल्पानामन्योन्यहतौ सङ्ख्या स्वयमूहनीया । एवमपरान्तिकादिष्वपि ॥ १८॥
अस्य युग्मर चिंताऽपरान्तिका ॥ १६ ॥ ( २ )
अस्य प्रवृत्तकस्य युग्मपादैर्या सम्पूर्णा रचिता साऽपरान्तिका नाम । पञ्चमी चतुर्थमात्रायुक्ता । षोडशमात्रता च चतुर्ष्वपि पादेषु कार्येत्यर्थः ।
( १ ) त्रोदाहरणान्तरं यथा छन्दोवृत्तौ -
२-३ र. ल. गु.
र.
t
इद् भरत–वंशभू–भृ—तां
15 111, 515, 1, 5, २-३ र. ल. गु.
d
४-५ h
४-५ 1
पावत्त्रमधि-कं शुभो -द-यं व्यासवक्त्रकथितं प्रवृ
SIS,
।ऽ ।।।, ऽ । ऽ, 1, 5, ऽ । ऽ ।।।, (२) अस्योदाहरणान्तरं यथा छन्दौवृत्तौ -
र. ल. गु.
श्रूयतां श्रुतिमनोरसा -य
ऽ।ऽ ।।।, ऽ । ऽ, ४-५ र.
४-५
d
ल.
स्थिरविलासनत- मौक्तिका-व-ली- कमलकोमलाङ्गीमृग।।। ऽ।।।, ऽ । ऽ, ।, ऽ, ।।। ऽ। ऽ, ऽ। ऽ,
1,
ल.
-
ल.
४१
d
गु.
-नम्
S.
गु.
-कम् ॥ S.
गु.
{
-णा ॥
S.