SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ १६॥ (१) श्रयुग्मयोर्विषमयोः प्रथमतृतीययोः पादयोर्द्वितीयलो द्वितीयमात्रा श्रमेण तदग्रिमेण लेन सक्तो युक्तश्चेत्, तदा उदीच्यवृत्तिरुदितेति वक्ष्यमाणानुषङ्गः । शेषं यथाप्राप्तम् । इयं वैतालीयौपच्छन्दसिकापातलिकापूर्वकत्वेन त्रेधोदाहार्या । अत्र तु द्वौ विषमयोर्विकल्पौ । यथा - isis, | | समयोः पूर्वोक्तास्त्रयोदश । परस्परहतौ षड्विंशतिः पूर्वार्धभेदाः । तावन्त एवाऽपरत्र । परस्परहतौ जाता भेदाः षट्शतानि षट्सप्ततिश्च । श्रङ्कतोऽपि ६७६ ॥ १६ ॥ 9 २ ४० पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ १७ ॥ (२) श्रथेति यदीत्यर्थे वैलक्षण्ये वा । निपातानामनेकार्थत्वात् । युग्मयोद्वितीयचतुर्थ पादयोः पञ्चमो लः पञ्चमी मात्रा पूर्वेण चतुर्थेन लघुना यदि युतः, एकेन गुरुणा चतुर्थपञ्चममात्रयोरुपादानं यदि स्यादित्य (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - र. ल. गु. २-३ 1 --- श्रवाचकम- नूर्जिता। 5 ।।।, ऽ । ऽ, २-३ र. ल. t प्रसादरहितं वने -य। ऽ।।।, ऽ। ऽ, 1, 1, ६ मात्राः ते ।। ऽ।। ६ मात्राः S, रं S, ८ मात्राः A श्रुतिदुष्टं यति- दुष्टम-क्र-मम् । ।। ऽऽ ।।, ऽ ऽ, 1, S. र. ल. गु. ८ मात्राः (१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ - ल. गु. ४-५ र. ल. गु. कविभिः काव्यमुदीच्यवृत्ति - भिः ॥ ।। ऽ ऽ ।।, ऽ । ऽ, 1, S. ४-५ t I i विपुलार्थसु-वाचका-क्ष- राः- कस्य नाम नह-रन्तिमा - न-ऽ।ऽ, 1, S, ऽ । ऽ।।।, ऽ । ऽ, 1, र. ल. गु. र. ल. ल. ht रसभाववि-शेष- श-लाः- प्राच्यवृत्तिकवि-काव्यस- म्प।, s, s a s ।। ।, ऽ । ऽ, ।। ऽ।। ऽ।ऽ, ।, ៦ सम् S. गु. दः ॥ S,
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy