SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्येयः । म-स-ज-भ-गगुरवः प्रथमपादः । स चैकः पृथक्पठनीयः, न तुङ्गतादिवटु द्वितीयेनैकीकृत्येत्यर्थः । प्रथमार्थे तसिः । श्रन्यश्ञ्चरणत्रयं कथ्यत इति शेषः । स-न-ज-र-गुरुभिर्द्वितीयः पादस्तदनन्तरं तृतीयपादे न-नौ स-गणश्च । त्रिभिर्नगणैः परिकलितौ सहितौ ज-यौ गणौ चतुर्थे पादे । इदं छन्द उपस्थित पदपूर्वं प्रचुपितम् । उपस्थितप्रचुपितमित्यर्थः । श्रन्यस्तु प्रथमोऽङ्घ्रिरेकः केवलः पठनीयः । श्रन्यत्तु चरणत्रयं पृथक्कथनाद्भिन्नत्वेनैकीकृत्य पठनीयम् । न तु तत्प्रतिचरणान्तं विरामः कार्यः, ततः श्लाकार्थे तु विशेषतः” इत्यस्यापवादोऽयमिति व्याचख्यौ ॥ ६॥ नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् ॥ त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम ||१०|| (१) तृतीयपादे नौ नगणौ, अथ ततः स नौ सगणनगणौ नसगणाभ्यां यु. तौ एवं षडू गणा भवन्ति । अपरं पादत्रयं प्रथमद्वितीयचतुर्थ रूपमुपस्थितप्रचुपिततुल्यमेव भवति । इत्यमुना प्रकारेण प्रसिद्धधीभिर्लघु सुन्दरं वर्धमानं नाम वृत्तमुदितमुक्तम् । प्रथमाङ्घ्रौ कृतया यत्या प्रस्तूयते प्रशस्यते प्रशस्ततया पठ्यते तत्तादृगिति वर्धमान विशेषणम् । तुगभावस्तु " श्राग 1 (१) उदाहरणान्तरं यथा छन्दोवृत्तौ म. ज. बिम्बोष्ठी - कठिनो--न्नतस्त-नावन-ता-ङ्गी SS S, 115, 151, 511, S, S र. गु. स. न. ज. स. हरिणी - शिशुन - - यना नितम्बगु- वीं ॥ 1 1 5, ।।।, 15 1, SIS, S न. स. न. न. न. मदक - - लकरि -- गमना 111, III, IIS, न. न. न. भ. गु. गु. ጸሓ जनय - - ति मम मनसि 111, ।।।, ।।।, १६ स. परिण - तशशि-- वदना 111, 111, IIS ज. य. मुदं म--दिराक्षी ॥ 151, ISS,
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy