________________
१२२
नारायणभट्टीसहितवृत्तरत्नाकरे
मजमनित्यम्" इतिस्मरणात् । तु इति भिन्नपदे तु यतिरित्यन्तं पुल्लिङ्गं स्त्रीलिङ्ग वानन्वितं स्यात् । यतीहेति तु पाठो निर्दोषः । अयं च पूर्वोक्तानु वाद एवेति व्याख्याद्वयं तद्वदेव शेयम् ॥ १०॥
अस्मिन्नेव तृतीयके यदा तजराः स्युः
प्रथमे च विरतिरार्षभं ब्रुवन्ति । तच्छुद्धविराट् पुरः स्थितं
त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥११॥(१) अस्मिन्वर्धमाने एव उपस्थितप्रचुपिते वा तृतीयपादे यदि त-जर गणास्त्रयः स्युरपरं च चरणत्रयमुपस्थितप्रचुपितवत्स्यात्, तच्छु. द्धविराडिदं पुरः स्थितं पूर्व वर्तमानं यस्य तादृशमार्षभं शुद्धविराडाभं नाम ब्रुवन्ति वृद्धाः। संज्ञाया वृत्तेऽप्रवेशादुक्ते रीतिरियं प्रथमे पादे यतिरिति पूर्ववदेवार्थः । पैङ्गले तु शुद्धविरावृषभमिति संज्ञा । केचित्तु प्रथमे पादे यतावार्षभम् । यदा तु प्रतिपादं यतिस्तदा शुद्धविराडादिकं तदेव यतिभेदाच्छन्दोद्वयमेव पृथग्वदन्ति ॥ ११ ॥
इत्युपस्थितप्रचुपितप्रकरणम् ॥
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ
म. स. ज. भ. गु.गु. - - - - - -- - - कन्येयं कनको-ज्वला म-नोहर--दी-प्तिः Sss, II, ISIS।।,s,s
स. न. ज. र. गु. - - -
-- शशिनि-र्मलव-दना वि--शालने-त्रा॥ ।।, ।।।।5,155, 5
पीनोरु-नितम्ब--शालिनी 551, 151, 5 15
न. न. न.
ज.
य.
मुखय--ति हृद-यमति--शयं त--रुणानाम् ॥ ।।। ।।। ।।।, 15, 15s