SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः। (२२) आकृतिः । (द्वाविंशत्यक्षरा वृत्तिः ।) मौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरिति भवति हंसी ॥१॥ साधं,कान्तेनैकान्तेऽसौ विकचकमलमधुसुरभि पिबन्ती ___ कामक्रीडाकूतस्फीतप्रमदसरसतरमलघु रसन्ती ॥ कालिन्दीये पद्मारण्ये पवनपतनपरितरलपरागे ___कंसराते ! पश्य स्वच्छ सरभसगतिरिह विलसति हंसी॥ सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा ॥२॥ माधवमासि विकस्वरकेसरपुष्पलसन्मदिरामुदितै भृङ्गकुलैरुपगीतवने वनमालिनमालि ! कलानिलयम् ॥ कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं तं भज माधविकामृदुनर्तनयामुनवातकृतोपगमा ॥ (२३) विकृतिः । (त्रयोविंशत्यक्षरा वृत्तिः ।) नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया ॥१॥ खरतरशौर्यपावकशिखापतङ्गनिभभग्नदृप्तदनुजो जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा ॥ भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह हि - क्षितिवलयेऽस्ति कंस!शमनस्तवेति तमवोचदद्रितनया॥ विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुम कुसुमनिपातचित्रवसुधं सशब्दनिपतगमोत्कशकुनम् ॥ शकुननिनादनादितककुब्बिलोलविपलायमानहरिणं . हरिणविलोचनाधिवसतिं बभञ्ज पवनात्मजो रिपुवनम् ॥ इति भट्टौ । अश्वललितमिदमन्यत्र । मत्ताक्रीडं वस्विष्वाशायति मयुगगयुगमनुलघुगुरुभिः ॥२॥ मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसा दाने याने किंचित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् ॥ रासोल्लासक्रीडत्कनवजयुवतिवलयविहितभुजरसं . . सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघचरणपरिचयम्॥ ( २४ ) संकृतिः । ( चतुविंशत्यक्षरा वृत्तिः । ) भूतमुनीनैर्यतिरिह भतनाः __ स्मौ भनयाश्च यदि भवति तन्वी ॥ १ ॥ माधव ! मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यविगततनुदाहा।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy