SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २३६ छन्दोमञ्जर्याम् करतालचञ्चलकङ्कणस्वन मिश्रणेन मनोरमा रमणीय वेणु निनादरङ्गिमसङ्गमेन सुखावहा ॥ बहुलानुरागनिवासरास समुद्भवा तव रागिणं विदधौ हरिं खलु वल्लवीजनचारुचामरगीतिका ॥ इति महाकाव्ये । वृत्तमीदृशं तु नामतो रजौ रजौ रजौ गुरुर्लघु || ३ || चित्रवृत्ति लीलया निसर्गरम्यदेहरूपविभ्रमेण राजमान सद्वयोर्विलाससम्पदा कलाकुतूहलेन ॥ यः समं व्रजाङ्गनाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुललास चित्तपद्म कोषषट्पदः स मे सदास्तु ॥ रसाश्वाश्वैः शोभा नयुगग जठरा मेघविस्फूर्जिता चेत् ॥ ४ ॥ सदा पूषन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां तयोरूर्ध्वं राजत्तरलकिसलयाश्लिष्टसु स्निग्धशाखा || लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रविम्बाञ्चिताया मह शोभा मौलौ मिलदलिपटलैः कृष्ण ! सा कापि वल्ली ॥ (२१) प्रकृतिः । ( एकविंशत्यक्षरा वृत्तिः । ) नैनां त्रयेण त्रिमुनियतियुता सूग्धरा कीर्तितेयम् ॥ १ ॥ व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासा चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा ॥ श्रंसव्यासक्तवंशीध्वनिसु खितजगद्बल्लवोभिर्लसन्ती मूर्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा ॥ नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः || २ || चिकुरकलापशैवलकृतप्रमदासु लसद्रसोर्मिषु स्फुटवदनाम्बुजासु विलस भुजबाल मृणालवल्लिषु ॥ कुचयुगचक्रवाक मिथुनानुगतासु- कलाकुतूहली व्यरचयदच्युतो व्रजमृगीनयनासरसीषु विभ्रमम् ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ॥ परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय चिरगलितश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ॥ इति माघे ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy