SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। त्यौ-तगण-यगणौ यदि स्तो भवतस्तदा तनुमध्येति । यदि तदेत्यध्याहार्यम् ॥७॥ शशिवदना न्यौ ॥ ८॥ (१) नगण-यगणौ यदि पादस्तदा शशिवदना नाम ॥८॥ . विद्युल्लेखा मो मः॥8॥ (२) मगणौ चेत्पादस्तदा विद्युल्लेखा नाम ॥६॥ त्सौ चेद्वसुमती ॥१०॥ (३) तगण-सगणौ चेत्पादस्तदा वसुमती। गायत्र्यन्तेषु सर्वेषु पादेषु पादान्तयतिरित्याम्नायः । तत्र सङ्ख्या ६४ ॥ १०॥ अथोष्णिक(७) म्सौ गः स्यान्मदलेखा ॥ ११॥ (४) मगणसगणगुरुभिर्मदलेखा नाम ॥ .: (१) उदाहरणान्तरं यथा छन्दोमार्याम् न. य. शशिव-दनानां बजतरुणीनाम् ॥ ।।।।ss. अधरसुधोमि मधुरिपुरैच्छत् ॥ . (गायत्रीभेदेषु षोडशोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोमार्याम् म. म. गोपत्री-णांमुख्या। विद्युल्लेखारूपा ॥ . ssssss. कालिन्दीतीरे सा । रेमे श्रीकृष्णेन ॥ (गायत्रीभेदेषु प्रथमोऽयं भेदः।) (३) उदाहरणान्तरं यथा मम त. स. राजीव-नयना । बिम्बाऽधरवती ॥.. 551, ।। रामा भवति सा । नूनं वसुमती॥ - (गायत्रीभेदेषु एकोनत्रिंशो भेदः ।) (४) उदाहरणान्तरं यथा छन्दोमअर्याम्-.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy