________________
नारायणभट्टीसहित वृत्तरत्नाकरे
रो मृगी ॥ ४ ॥ (१) रगणश्चेत्पादस्तदा मृगी । श्रत्र सङ्ख्या ८ ॥ ४ ॥ अथ प्रतिष्ठा (४) -
गौ चेत्कन्या ॥ ५ ॥ (२)
गौ मगणगुरू चेत्पादश्चतुर्गुरुरित्यर्थस्तदा कन्या । अत्र सङ्ख्या १६ ॥५॥ अथ सुप्रतिष्ठा (५) -
गौ गिति पङ्क्तिः ॥ ६ ॥ (३) भगणगुरु पुनर्गुरुश्चेत्येवं पङ्क्तिः । सङ्ख्या ३२ ॥ ६ ॥ श्रथ गायत्री (६) -
त्यौ स्तस्तनुमध्या ॥ ७ ॥ (४)
(१) अत्रोदाहरणान्तरं छन्दोमञ्जर्याम्
सा मृगी-लोचना | राधिका श्रीपतेः ॥ SIS,
( मध्याभेदेषु तृतीयोऽयं भेदः । ) (२) त्रोदाहरणान्तरं छन्दोमञ्जर्या यथा
म. गु.
भास्वत्क-न्या सैका धन्या ॥ यस्याः कूले कृष्णोऽखेलत् ॥
SS S, S.
( प्रतिष्ठाभेदेषु प्रथमो भेदोऽयम् । ) (३) त्रोदाहरणान्तरं यथा छन्दोमअर्याम्
भ. गु. गु.
कृष्णस-वा-था तर्णकपङ्कः ॥ यामुनकच्छे चारु चचार ॥ ऽ । ।, S, S.
(सुप्रतिष्ठाभेदेषु सप्तमोऽयं भेदः । )
(४) उदाहरणान्तरं यथा सुवृत्त तिलके
त.
य.
तेन प्र-- विभक्ता कामं वयसा सा ॥ येन प्रविलासं धत्ते तनुमध्या ॥ SSI, ISS.
(गायत्रीभेदेषु त्रयोदशोऽयं भेदः । )