SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीक्षेमेन्द्रकृतं सवृत्ततिलकम् । प्रथमो विन्यासः । भणपतिगुरोर्वक्रश्चूडाशशाङ्ककलाङ्करः स्फुटफणिफणारत्नच्छायाछटाछुरणारुणः ॥ गिरिपतिसुतासंसक्ताविलासकचग्रह च्युतनखशिखालेखाकान्तस्तनोतु सुखानि वः॥१॥ स्वच्छन्दलघुरूपाय त्रिजगद्गुरवे नमः ॥ स्पष्टवामनवृत्ताय मायावक्राय चक्रिणे ॥२॥ नमश्छन्दोनिधानाय सुवृत्ताचारवेधसे ॥ तपःसत्यनिवासाय व्यासायामिततेजसे ॥ ३ ॥ क्षेमेन्द्रेण सुशिष्याणां सरस्वत्याः प्रसाधनम् ॥ सुवृत्ततिलकं वर्णरुचिरं क्रियते मुखे ॥ ४॥ दृष्ट्वा छन्दांसि सौन्दर्य विचार्यायप्रियः कृतः ॥ प्रसिद्धकान्यकर्मण्यवृत्तानामेष सङ्गहः ॥५॥ दोघे संयोगपूर्व च गुरुसंज्ञा प्रकीर्तिता ॥ असंयोगग्रहं ह्रस्वं लघुसंशं प्रकीर्तितम् ॥ ६॥ त्रिगुरुः प्राग्गुरुर्मध्यगुरुरन्तगुरुस्तथा ॥ त्रिलघुः प्राग्लधुर्मध्यलघुरन्तलघुस्तथा ॥ ७ ॥ मभजाः सनया रेफतकारौ चेति संशिताः ॥ शेयो लघुर्लकारोऽत्र गकारश्च गुरुर्मतः ॥ ८॥ (युग्मम् ) क्वचिद्विक्षिप्तसंस्थानः क्वचिदेकपदस्थितैः ॥ संयोगस्थैः क्वचिहत्तमुदाहरणमक्षरैः ॥ ६ ॥ पूर्वाक्षरद्वयासक्तविरामेण षडक्षरा ॥ तकारेण यकारेण तनुमभ्याऽभिधीयते ॥१०॥ यथा मम-- तेन प्रविभक्ता कामं वयसा सा ॥ येन प्रविलासं धत्ते तनुमध्या ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy