SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रथमो विन्यासः। २४७ यथा मम--- सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा ॥ अविरामं विदुर्वृत्तं कुमारललिताभिधम् ॥ ११॥ यथा मम जनं स्मृतिदशाप्तं गतानुगतिकः किम् ॥ न शोचति जनोऽयं कुमारललितं तत् ॥ मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् ॥ विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ॥ यथा मम--- ___ मौनं ध्यानं भूमौ शय्या गुर्वी तस्याः कामावस्था ॥ . मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥ लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसङ्गतिः॥ वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् ॥ न यत्परोपकारकृतथैव तत्प्रमाण्यपि ॥ पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः ॥ गुरु षष्ठं च सर्वेषामेतच्छलोकस्य लक्षणम् ॥ १४ ॥ असङ्ख्यो भेदसंसर्गादनुष्टुप्छन्दसा गणः ॥ तत्र लक्ष्यानुसारेण श्रव्यतायाःप्रधानता ॥ १५ ॥ यथा भगवतो व्यासस्य-- ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ॥ नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ नवाक्षराऽपि ननभैरक्षरैरुपलक्षिता ॥ भुजगाग्रा शिशुसृता कथिता वृत्तकोविदः ॥ १६ ॥ यथा मम-- न नमति चरणौ भक्त्या किमिति जडमतिर्लोकः ॥ भवभयशमनौ शम्भोर्भुजगशिशुसृतावप्रे॥ संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् ।। वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥ १७ ॥ यथा मम-- भनमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया ॥ स्वप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ॥ तकाराभ्यां जकारेण युक्तं गुरुयुगेन च ॥ इन्द्रवज्राभिधं प्रादुर्वृत्तमेकादशाक्षरम् ॥१८॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy