________________
१४४
नारायणभट्टीसहितवृत्तरत्नाकरे
अथार्धसमप्रस्तारः। अर्धसमेषु त्वर्धस्यैव पादतां प्रकल्प्य प्रस्तारः कार्यः, पाद इत्यस्यो. पलक्षरणत्वात् । तदुक्तम्-'अर्धसमस्य प्रस्ताव्र्धप्रस्तारः कार्यः इति । तद्यथा-वक्षरपादे च्छन्दसि पादद्वयरूपस्यार्धस्य पादताकल्पनया च. तुरतरपूर्वोक्तप्रस्तारवत्प्रस्तारे धतरच्छन्दसः षोडश भेदाः। तत्र प्रथम ssss. षष्ठ । sis, एकादश sisi, ii, षोडशानां भेदानां समवृत्तभेदत्वेनार्धसमभेदकत्वात्तान्परित्यज्य शुद्धार्धसमप्रस्तारः सिद्धो भवति । तदुक्तम्-"प्रस्तुतभेदकारी विकल्पःप्रस्तारक्रमायातोऽपि वर्जनीय" इति। सङ्ख्यायां तु गणना कार्यैव । अन्यथा नष्टोद्दिष्टाद्यसिद्ध । ततश्च द्वादश शुद्धार्धसमभेदाः । यथा-533, sis, us, ssis, sis, ms, sssi, ।ऽऽi, usi, ss, ish, sui, एवमन्यत्रापि योज्यम् ।
इत्यर्धसमप्रस्तारः॥
८० ९.१२ १०३ १११४ १२।१५
(३) मध्यायां यथा
sss, प्रथमः। ।ऽऽ, द्वितीयः। 515, तृतीयः। ।।, चतुर्थः। 551, पञ्चमः। 151, षष्ठः। 5।।, सप्तमः। ।।।, अष्टमः।
(४) प्रतिष्ठायां यथा
ऽऽऽऽ, प्रथमः। Isss, द्वितीयः। SI55, तृतीयः। ॥s, चतुर्थः। ऽऽ।ऽ, पञ्चमः। ISIS, षष्ठः। SIS, सप्तमः। ||s, अष्टमः। sss, नवमः। 1551, दशमः। SISI, एकादशः। ||s, द्वादशः। ss, प्रयोदशः। ISII, चतुर्दशः। sm, पञ्चदशः। ।।।।, षोडशः।
-
-