SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। प्राह उने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ॥ .. ... प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः॥३॥ ऊने न्यूने स्थने गुरुनेव दद्याल्लिखेत् । बहुवचनमुत्तरोत्तरपक्तावपि न्यूने गुरूणां प्राप्त्यर्थम् । ततश्च भूयःशब्दोऽपि वीप्सार्थो शेयः । तेन । पुनः पुनर्गुपेक्षया आधाद् गुरोरधो लघं लिखित्वा शेषमुपरिवदेवं स. म्पाद्य ऊने स्थाने गुरवो देया इत्यर्थः ।प्रस्तारकरणेऽवधिमाह-यावदिति । सर्वलघुः पादः प्रस्तारो वा यावद्भवमिति तावदेवं कुर्यात्। प्रस्तारोक्तिमुपसंहरति-प्रस्तारोयमिति । प्रस्तार्यते इति प्रस्तारः । प्रस्तार्यतेऽनेन च्छन्द इति वा । छन्दोविचितिश्छन्दःशास्त्रम् । तदुक्तम् स्थापयेल्लघुमधो गुरोः पुरः स्याद्यथोपरि तथैव पूरयेत् ॥ पश्चिमं च गुरुभिः पुनः पुनः सर्वलम्ववधिरित्ययं विधिः ॥ इति । तदिदमुक्तादौ योज्यते । तत्रोक्तायां यथा-5,i, (२) तस्या द्विविविकल्पत्वात् । अत्युक्तायां यथा-ss, is, i, ॥ (४) । मध्यायां यथा-ss, Iss, sis, is, si, isi, si, i (E)। एते मगणादय एष सिद्ध्यन्ति । चतुरक्षरायां प्रतिष्ठायां यथा-ssss, isss, siss, rss, ssis, Isis, sis, is.sssi, issi, Sisi, Isi, ssn, is, sil, m, (१६) एवं सर्वेषां समवृत्तानां प्रस्तारे कृते पूर्वपूर्वापेक्षा उत्तरोत्तरस्य द्विगुणा भेदा भवन्ति(१)। अत्र मामकः सङ्ग्रहश्लोकःपादं सर्नगुरुं लिखेन्मुखगुरोश्चाधो लघं पूर्वव च्छेषं मूलगुरोः पुनर्ल घुमधो शेषं पुनः पूर्ववत् ॥ ऊने न्यस्य गुरुनशेषलघुकं पादं च यावत्पुनः ___ कार्योऽयं विधिरित्यचीकलुपद नारायणः प्रस्तुतिम् ॥ . इति समप्रस्तारः॥ (१) वर्णप्रस्तारज्ञानोपयोगिकोष्ठकानि । (२) अत्युक्तायां यथा(१) उक्तायां यथा _ss, प्रथमः। 5. प्रथमो भेदः। Is, द्वितीयः। ।, द्वितीयो भेदः। SI, तृतीयः। ॥, चतुर्थः। 3 १० ११ १२ १४ १५ १ १६ - -
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy