SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रथमः स्तबकः । ११५ अत्र प्रशब्दे परे गुरोर्लघुत्वम् । प्राप्य नाभिह्रदमजनमाशु प्रस्थितं निवसनग्रहणाय॥ औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ (शि०१०-६०) इति माघे। अत्र हशब्दे परे गुरोर्लघुत्वम्। तीव्रप्रयत्नोचारणेनात्र लघुत्वमिति कण्ठाभरणः तदुक्तम् यदा तीवप्रयत्नेन संयोगादेरौरवम् ॥ न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः॥ (सर०१-१२३) . यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते ॥ सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ।। क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः पदान्ते सा शोभा व्रजति पदमध्ये त्यजति च ॥ पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया । अयं च श्लोकश्छन्दोगोविन्दे मम गुरोः श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् ॥ इत्याह भट्टः स्वग्रन्थे गुरुमें पुरुषोत्तमः॥ अत एव मुरारिःसन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली लीलालूनपुनर्विरूढशिरसो वीरस्य लिप्सोर्वरम् । यादन्यपराश्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्यताम् ॥ इति । जयदेवोऽपिसाध्वी माध्वीक! चिन्ता न भवति भवतः शर्करे! कर्कराऽसि द्राक्षे ! द्रक्ष्यन्ति के त्वाममृत! मृतमसि क्षोर ! नीरं रसस्ते ।। माकन्द ! क्रन्द कान्ताधर ! धर न तुलां गच्छ यच्छन्ति यावद्भावं शृङ्गारसारस्वतमिव जयदेवस्य विष्वग्वचांसि ॥ (गी०१२-१२) एवमन्येऽपिकत्यद्रिप्रतिरोधिताः कति नदीपाथोनिधिप्लाविताः कत्येवाटवितां गताः कति न वा भूदेवदेवैर्वृताः॥ भूम्यो भूमिपतीन्द्र ! तावकयशःप्रस्तावनामण्डली कोष्ठीकृत्य जगद्धनं कति वराटीभिर्मुदं यास्यति ॥ इति ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy