SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ वृत्तरत्नाकरेझेया सप्ताश्वषड्भिर्मरभनय. युता म्लो गः सुवदना ॥ १०२ ॥ त्री रजो गलौ भवेदिहेदशेन लक्षणेन वृत्तनाम ॥ १०३ ।। नम्नैर्यानां त्रयेण त्रिमुनि यतियुता स्रग्धरा कीर्तितेयम् ॥ १४ ॥ भ्रौ नरना रनावथ गुरुर्दिगर्क- . विरमं हि भद्रकमिति ॥ १०५॥ पदिह नजौ भजो भ्जभलगा स्तदश्वललितं हरार्कयतिमत् ।। १०६ ॥ मत्ताक्रीडा मौ नौ नौ नल्गिति भवति वसुशरदशयतियुता ॥ १०७॥ भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी १०८॥ क्रौञ्चपदा मौ स्भौ ननना न्गा. विषुशरवसुमुनिविरतिरिह भवेत् ॥ १०९ । वस्वोशाश्वच्छेदोपेतं ममतनयुगनर सलगैर्भुगङ्गविजृम्भितम् ॥ ११० ।। मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥ १११ ।। यदि ह नयुगलं ततः सप्तरेफा स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ।। ११२ ।। प्रतिवरणविवृद्धरेफाः स्युरार्णव व्यालजीमूतलीलाकरोद्दामशङ्खादयः ।। ११३ ॥ प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ११४ ।। इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे तृतीयोऽध्यायः ।। erana
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy