________________
तृतीयोऽध्यायः ।
तुरगरसयतिनौं ततौ गः क्षमा ॥ ६९ ॥ म्नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम् ॥ ७० ॥ चतुर्ग्रहरतिरुचिरा जभस्जगाः ॥ ७१ ॥ वेदै रन्धेतौ यसगा मत्तमयूरम् ॥ ७२ ॥ (उपस्थितमिदं सौ सौ सगुरुकं चेत् )॥ ७३ ॥ सजसा जगौ भवति मजुभाषिणी ॥ ७४ ॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ७५ ॥ म्तौ सौ गावक्षग्रहविरतिरसम्बाधा ॥ ७६ ॥ ननरसलघुगैः स्वरैरपराजिता ॥ ७७॥ . ननभनलघुगैः प्रहरणकलिता ॥ ७८ ॥ उक्ता वसन्ततिलका तभजा जगौ गः॥ ७९ ॥ सिंहोनतेयमुदिता मुनिकाश्यपेन ॥ ८ ॥ उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ ८१ ॥ इन्दुवदना भजसनः सगुरुयुग्मैः ॥ ८२ ॥ द्विःसप्तच्छिदलोला मसौम्भौ गौ चरणे चेत् ॥ ८३ ॥ द्विहतहयलघुरथ गिति शशिकला ॥ ८४ ॥ स्रगिति भवति रसनवकयतिरियम् ॥ ८५ ॥ वसुहययतिरिह मणिगुणनिकरः ॥ ८६ ॥ ननमयययुतेयं मालिनी भोगिलोकः ॥ ८७ ॥ भवति नजौ भजौ सहितौ प्रभद्रकम् ॥ ८८ ॥ सजना नयौ शरदशयतिरियमेला ॥ ८९ ॥ भ्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा !। ९० ॥ भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥ ९१ ॥ नजभजरैः सदा भवति वाणिनी गयुक्तः ॥ ९२ ॥ रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी ।। ९३ ॥ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ९४ ।। दिङमुनि वंशपत्रपतितं भरनभनलगैः ।। ९५ ॥ रसयुगहयैन्सौ म्रौ स्लो गो यदा हरिणी तदा ॥९६ ॥ मन्दाक्रान्ता जलधिषडगैम्भौं नतो ताद् गुरू चेत् ।। ९७ ॥ हयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥ ९८ ॥ मुनिगुहकार्णवैः कृतयति वद कोकिलकम् ।। ९९ ॥ स्याद् भूतवश्वैः कुसुमितलतावेल्लिता म्तो नयौ यौ ॥ १० ॥ सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १०१॥