SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। १६५ तुरष्टाङ्कमेलने १५ सैका षोडश सा तस्य सङ्ख्या। एवं प्रकारद्वयमन्यत्राऽप्युन्नेयम् । इदं चोपलक्षणम् । प्रस्तारगणनयापि सङ्ख्याज्ञानसिद्धः, प्रथमवृत्तसह्याद्विगुणोत्तरोत्तरवृत्तसङ्ख्येति सिद्धश्च । अर्धसमविषमयोरपि पूर्वोक्तरीत्या लगक्रियोद्दिष्टाङ्कमेलनेन सङ्ख्या शेयेति । सङ्ग्रहपy तु सङ्ख्याध्वनोरेकमेव वक्ष्यते । अथ सूत्रोक्तः सङ्ख्यानप्रकारः। सूत्रे तु सङ्ख्याऽऽनयनेऽन्यः प्रकार उक्तः । यथा-यत्सङ्ख्यां जिज्ञासेत तजातिनिष्ठाक्षरसङ्ख्याङ्के भूमौ स्थापिते अर्धमपनयेत् । अर्धकरणे भागद्वयस्य कृतत्वाधा सङ्ख्या लब्धा तां भूमौ पृथक स्थापयेत् । अवशिष्टार्धसङ्ख्या यदि समा ततस्तस्यामर्धितायां द्वयङ्कस्य लब्धस्य पूर्ववल्लब्धाङ्काधस्तान्न्यासः कार्यः । एवमुत्तरत्र । यदा त्वर्धसङ्ख्या वृत्ताक्षरसङ्ख्यैव वा विषमा, तदार्धीकरणाशक्तरेकं रूपमपनीय शन्यं पूर्ववद् द्यङ्कादधः स्थापयेत् । एवमेकपर्यन्तकरणेऽधःस्थितशून्यस्थाने एकाङ्क निधाय द्विगुणयेत् । तौ द्वौ तस्योपरिष्टादर्धस्थाने निधाय तया सङ्ख्यया सैव गुणनीया, ततो गुणिताङ्कमुपरिस्थाने निक्षिपेत् , तत्स्थानं यदि शून्यस्य तदा तन्न्यस्तमङ्क द्विगुणयेत्, यदि त्वर्धस्थानं तदा तयैव सङ्ख्यया गुणयेत्, एवमुपरिस्थानपर्यन्ते कृते योऽङ्को उष्णिकपर्यन्तबोधकं मर्कटीचक्रम् । १ वृत्ताङ्काः १ २ मेदसं० ३ | वर्णसङ्ख्या २४ ४ गुरुवर्णसं० ४४८ ५ लघुवर्णसं० ४ १२ ३२ ६ मात्रासं० | ३ | १२ | ३६ ९६ २४० ५७६ १३४४ इतिवर्णमर्कटी कारः॥ ८६६
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy