________________
द्वितीयोऽध्यायः ।
श्रद्येषु त्रिष्वंशकेषु चतुर्मात्रिकेषु त्रिषु गणेषु यस्या दलयोरर्धयोः पादो दृश्यते कविप्रयोगेषु तस्या श्रार्याया नागश्रेष्ठेन पिङ्गलेन पथ्येति नाम प्रकीर्तितमुक्तम् । “त्रिषु गणेषु पादः पथ्याद्ये च" (पिं. सू. ४-२२) इति सत्रे इत्यर्थः । सर्वत्रात्र ऋषिनामनिर्देशः समूलताप्रदर्शनार्थः, न त्वन्यतमत्व प्रदर्शनार्थः । इदमेवात्रोदाहरणम् । एवमुत्तरत्राऽपि ॥ ३ ॥
सॅलङ्घय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ।
यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ ४ ॥ ( १ ) यस्या = श्रार्याया श्राद्यं गणत्रयं लङ्घयित्वा परतो यत्र क्वचिद् द्वयोः शकलयोरर्धयोर्व्यस्तयोः समस्तयोर्वा पादयोर्यतिः स्यात्, तामार्यामित्येवंप्रकारतया पिङ्गलनागो विपुलां समाख्याति कथयति । “विपुलान्या” (पिं. सू. ४-२३) इति सूत्रे इतिशब्द प्रकारवचनमङ्गीकृत्य व्याख्येयम् । तेन इतिनाऽनुक्तत्वाद्विपुलामिति कर्माण द्वितीयाया न विरोधः । प्रकारवाचिनेतिशब्देन चपलांदीनामपि गणत्रयानन्तरविरामत्वप्रकारे सति विपुलात्वमपि भवतीति सङ्कीर्णभेदा श्रपि सङ्गृहीताः । इयं च त्रिविधा । पूर्वार्ध एव त्रिगणानन्तरविरामा मुखविपुला, उत्तरार्ध एव ताद्गग्जघनविपुला, उभयोरर्धयोस्ताद्गगुभयविपुलेति । इयमेव महाविपुलाऽपि । तत्र “षष्ठे” (वृ. २-२ ) इत्यादिर्मूलस्थाद्या
I
द्वितीया
२
करमूले यव।।ऽ, ऽ ।।,
१
३
गु.
माला - द्विपरि-क्षेपा मनोहरा य - स्य ॥
S S,
IIS,
SS, ISI, SS,
३
४
५.
७
४
५
विपुलम-तिर्जा - य
1,
मनुजः स राज – मन्त्री 115, 151, 5 S, ।।।।, ऽऽ, (१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ -
१
२
४
३
या स्त्री कुचकल - शनित - म्बमण्ड - ल जाऽ ऽ, ।।।।, ।।5, 151, ऽ ऽ, १ ३ ४ ५.
गम्भी— रनाभ - रतिदी—र्घलोच- -ना भव SS, 15 1, 115, 15। ऽ ।।,
-
の
E
ते धन-वान् ॥
ऽ । ।,
S,
७
ܟ ܦ
६
यते महाविपुला
IS I,
11,
६
ति सा सुभ
1,2
ऽ । ।,
गु.
गु.
गा ॥