SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । श्रद्येषु त्रिष्वंशकेषु चतुर्मात्रिकेषु त्रिषु गणेषु यस्या दलयोरर्धयोः पादो दृश्यते कविप्रयोगेषु तस्या श्रार्याया नागश्रेष्ठेन पिङ्गलेन पथ्येति नाम प्रकीर्तितमुक्तम् । “त्रिषु गणेषु पादः पथ्याद्ये च" (पिं. सू. ४-२२) इति सत्रे इत्यर्थः । सर्वत्रात्र ऋषिनामनिर्देशः समूलताप्रदर्शनार्थः, न त्वन्यतमत्व प्रदर्शनार्थः । इदमेवात्रोदाहरणम् । एवमुत्तरत्राऽपि ॥ ३ ॥ सॅलङ्घय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ ४ ॥ ( १ ) यस्या = श्रार्याया श्राद्यं गणत्रयं लङ्घयित्वा परतो यत्र क्वचिद् द्वयोः शकलयोरर्धयोर्व्यस्तयोः समस्तयोर्वा पादयोर्यतिः स्यात्, तामार्यामित्येवंप्रकारतया पिङ्गलनागो विपुलां समाख्याति कथयति । “विपुलान्या” (पिं. सू. ४-२३) इति सूत्रे इतिशब्द प्रकारवचनमङ्गीकृत्य व्याख्येयम् । तेन इतिनाऽनुक्तत्वाद्विपुलामिति कर्माण द्वितीयाया न विरोधः । प्रकारवाचिनेतिशब्देन चपलांदीनामपि गणत्रयानन्तरविरामत्वप्रकारे सति विपुलात्वमपि भवतीति सङ्कीर्णभेदा श्रपि सङ्गृहीताः । इयं च त्रिविधा । पूर्वार्ध एव त्रिगणानन्तरविरामा मुखविपुला, उत्तरार्ध एव ताद्गग्जघनविपुला, उभयोरर्धयोस्ताद्गगुभयविपुलेति । इयमेव महाविपुलाऽपि । तत्र “षष्ठे” (वृ. २-२ ) इत्यादिर्मूलस्थाद्या I द्वितीया २ करमूले यव।।ऽ, ऽ ।।, १ ३ गु. माला - द्विपरि-क्षेपा मनोहरा य - स्य ॥ S S, IIS, SS, ISI, SS, ३ ४ ५. ७ ४ ५ विपुलम-तिर्जा - य 1, मनुजः स राज – मन्त्री 115, 151, 5 S, ।।।।, ऽऽ, (१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ - १ २ ४ ३ या स्त्री कुचकल - शनित - म्बमण्ड - ल जाऽ ऽ, ।।।।, ।।5, 151, ऽ ऽ, १ ३ ४ ५. गम्भी— रनाभ - रतिदी—र्घलोच- -ना भव SS, 15 1, 115, 15। ऽ ।।, - の E ते धन-वान् ॥ ऽ । ।, S, ७ ܟ ܦ ६ यते महाविपुला IS I, 11, ६ ति सा सुभ 1,2 ऽ । ।, गु. गु. गा ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy