________________
नारायणभट्टीसहितवृत्तरत्नाकरेममैव यथा
करुणाविषये करुणां करुणावरुणालयाशु मयि धेहि ।
राघव ! करुणाशीलवतां विषमा न मनसो वृत्तिः॥ तृतीया मूलस्यैव ॥४॥ उभयार्धयोर्जकारौ द्वितीयतुर्यो गमध्यगौ यस्याः ॥ चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ५॥ (१) यस्यां द्वयोरर्धयोय॑स्तयोः समस्तयोर्वा द्वितीयतुर्यों गणौ पश्चात्पुरःस्थितगुरुमध्यगतौ जगणौ स्याताम्, साऽऽर्या चपला । एतदुक्तं भवतिप्रथमो गणो द्विगुरुरन्त्यगुरुर्वा, तृतीयो द्विगुरुः, पञ्चमो द्विगुरुरादिगुरुर्वा, द्वितीयचतुर्थों मध्यगुरू इति नियतमस्यामिति । अत्राद्यार्धे प्रथमे द्वौ विकल्पौ (ss, us), द्वितीये एकः (51), तृतीयेऽप्येकः (s), चतुर्थेऽप्येकः ( 51 ), पञ्चमे द्वौ (ss, su), षष्ठे द्वौ (15, m), सप्तमे चत्वारः (ss, us, su, Im), अष्टमे गुरुरेव । अन्योन्यगुणने द्वात्रिंशत् । उत्तरार्धे षष्ठस्य लघुमात्रत्वात्षोडश । उभयार्धविकल्पानामन्योन्यगुणने द्वादशाऽधिका पञ्चशती विकल्पानाम् , अङ्कतोऽपि ५१२ ॥५॥
मुखविपुलादीनां सूत्रकारानुक्तत्वात्स्वयं स्फुटतया लक्षणाऽनुक्तावपि चपलाभेदौ सूत्रोक्तत्वालक्षयति
आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ॥ शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥(२)
سر
(१) अत्रोदाहरणान्तरं यथा ममस.गु. १ ज० २ स.गु. ३ ज० ४ स.गु.५ ज०६ नल ७ गु. - ---- ----- - -- बाला-कोटि-वर्ण त्रिलोक--सौन्द-यंसार-घटितमि- व ॥ s, ।।, 55, ।।, 55, ।5।।।।।, 5, स०१ ज० २ स.गु.३ ज०४ स.गु.५ ल०६ भ०७ गु.. - -- -- -- -- -- -- -- - करुणे-कसाग-रंत-महोम-माल म्ब-नंजय- ति॥ ।।5, ।।, 55, । ।, 55, 5।।, 5, (२) अत्रोदाहरणान्तरं यथा ममैवस.गु.१ ज०२ स.गु. ३ ज०४ स.गु.५ ज०६ स०७ ८गु.
विश्व-प्रकाश-हेतुः स्वतन्त्र-भूता यतस्त्व-मसि का-ऽपि ॥ 55, 151, 55, 151, 55, ।। ।।5, 5,