SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । ७ सं० पद्यानि ... १००, ५२ जगजननि ! विद्वञ्चित्तसंस्थे! . ५३ जनस्य तीव्रातपजातिवारणा ५४ जन्तुमात्रदुःखकारि कर्म ५५ जाह्नव्योष्णीषशोमा स्वाभाति ५६ जितो जगत्येष भवभ्रमस्तैः ५७ तराणजातटे विहारिणी ५% तरणिजापुलिने नवबल्लवी ५९ तरणिसुतातटकुञ्जगृहे ६० तस्याः खुरन्यासपवित्रपांसुम् ६१ तस्याः पातुं सुरगज इव व्योम्नि ६२ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः ६३ ततः क्रुधा विस्फुरिताऽधराऽधरः ६४ । ततः सुनन्दावचनाऽवसाने ६५ तां कम्यां चिद्भवनवल भौ ६६ तीरे राजति नदीनां ६७ तेन प्रविभक्ता ६८ त्यज तोटकमर्थनियोगकर ६६ दासीकृताऽशेषजगत्त्रयं न मां ७. दीपाः स्थितं वस्तु विभावयन्ति ७१ दुरालोकस्तोकस्तबकनवकाऽशोक ७२ दशौ तव मदालसे वदनमिन्दुमत्यास्पदं ७३ दोधकमर्थविरोधकमुग्रं ७४ द्विजगुरुपरिभवकारी यो ७५ धन्यानामेताः कुसुमितलता। ७६ धवलयशोंशुकेन परिवीता ७७ धूमज्योतिःसलिलमरुताम् । ७८ ननननमयवाणी मेखलाकृष्टिकाले ७९ नरकरिपुरवतु निखिलसुरगतिः २६
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy