SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ ५५ ॥ (१) रैश्चतुर्भिर्युता त्रग्विणी सम्मता ॥ ५६ ॥ ( २ ) भुवि भवेन्नभजरैः प्रियंवदा ॥ ५७ ॥ (३). त्रीणि स्पष्टानि । पादे यतिः ॥ ५७ ॥ वजामि कुतो भवतीमपहाय ॥ ( जगतीभेदेषु २६२६ तमोऽयं भेदः । ) (१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम् य. य. य. य. सदारा -- त्मजज्ञा-तिभृत्यो विहाय 15 5, ISS, ISS, ISS. स्वमेतं हृदं जीवनं लिप्समानः ॥ मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग ! प्रयातं द्रुतं सागराय ।। ( जगतीभेदेषु ६५ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा छन्दोमअर्याम् र. र. इन्द्रनी - लोपले-नेव या निर्मिता SIS, SIS, SIS, SIS. शातकुम्भद्रवाऽलङ्कृता शोभते ।। नव्यमेघच्छविः पीतवासा हरेमूर्तिरास्तां जयायोरसि स्रग्विणी || ( जगतीभेदेषु १९७१ तमोऽयं भेदः । ) (३) उदाहरणान्तरं यथा मम न. भ. ज. र. हसित - तामर - समंत्र - सारसा ।।1, 511, 151, SI S. रजनिवल्लभमुखाऽलिकुन्तला ॥ स्मितवती पतिहितैकमानसा सुकृतिनो हि दयिता प्रियम्वदा ॥ ( जगतीभेदेषु १४०० तमोऽयं भेदः । ) ३
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy