________________
तृतीयोऽध्यायः ।
भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ ५५ ॥ (१) रैश्चतुर्भिर्युता त्रग्विणी सम्मता ॥ ५६ ॥ ( २ ) भुवि भवेन्नभजरैः प्रियंवदा ॥ ५७ ॥ (३). त्रीणि स्पष्टानि । पादे यतिः ॥ ५७ ॥
वजामि कुतो भवतीमपहाय ॥
( जगतीभेदेषु २६२६ तमोऽयं भेदः । )
(१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम्
य.
य.
य.
य.
सदारा -- त्मजज्ञा-तिभृत्यो विहाय 15 5, ISS, ISS, ISS. स्वमेतं हृदं जीवनं लिप्समानः ॥ मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग ! प्रयातं द्रुतं सागराय ।। ( जगतीभेदेषु ६५ तमो भेदोऽयम् । )
(२) उदाहरणान्तरं यथा छन्दोमअर्याम्
र.
र.
इन्द्रनी - लोपले-नेव या निर्मिता SIS, SIS, SIS, SIS. शातकुम्भद्रवाऽलङ्कृता शोभते ।। नव्यमेघच्छविः पीतवासा हरेमूर्तिरास्तां जयायोरसि स्रग्विणी || ( जगतीभेदेषु १९७१ तमोऽयं भेदः । ) (३) उदाहरणान्तरं यथा मम
न. भ.
ज.
र.
हसित - तामर - समंत्र - सारसा ।।1, 511, 151, SI S. रजनिवल्लभमुखाऽलिकुन्तला ॥ स्मितवती पतिहितैकमानसा सुकृतिनो हि दयिता प्रियम्वदा ॥ ( जगतीभेदेषु १४०० तमोऽयं भेदः । )
३