SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे नयसहितौ न्यौ कुसुमविचित्रा ॥ ५२ ॥(१) स्पष्टम् । व्योरपि पादे यतिः ॥५२॥ .... रसैर्जसजसा जलोद्धतगतिः॥ ५३॥(२) रसाध रसाश्चेत्येकशेषे षभिः षड्भिश्व यतिः ॥ ५३॥ चतुर्जगणं वद मौक्तिकदाम ॥ ५४ ॥(३) मतनुतरतयेवसन्तानकः ॥ तरुणपरभृतः स्वनं रागिणामतनुत रतयेवसन्तानकः ॥ (शि. ६-६७) (जगतीभेदेषु १२१६ तमोऽयं भेदः।). (१) उदाहरणान्तरं यथा छन्दोवृत्तौ न. य. न. य. - - - - - - विगाल-तहारा-सुकुसु- ममाला ।।।, । , ।।। ।55. सचरणलाक्षा वलयसुलक्षा॥ विरचितवेशं सुरतविशेषं कथयति शय्या कुसुमविचित्रा॥ (जगतीभेदेषु ६७६ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम् यदीय-हलतो-विलोक्य-विपदं 151, ।। । । ।।5, कलिन्दतनया जलोद्धतगतिः ॥ विलासविपिनं विवेश सहसा करोतु कुशलं हली स जगताम् ॥ (जगतीभेदेषु १८८६ तमोऽयं भेदः ।) (३) उदाहरणान्तरं यथा वाणीभूषणे ज. ज. ज. ज... - - - - --- मया ज-व किंचि-दकारि कदाऽपि 15। । । ।। । । विलासिनि ! वाम्यमनुस्मरताऽपि ॥ तथाऽपि मनस्तव नाश्वसनाय
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy