________________
नारायणभट्टीसहितवृत्तरत्नाकरेमूलश्लोकस्तु पृष्ठभेदोदाहरणम् । एवमन्यभेदेष्वप्युदाहरणानि काव्येषु च विवेचनीयानि ॥ ३०॥ -.. इत्थं किलान्यास्वपि मिश्रितासु ॥ ............ ...... स्मरन्ति जातिष्विदमेव नाम ॥ ३१ ॥(१) मल्लिनाथपण्डितसम्मतः। निर्दोषः श्रुतिमधुरश्च पूर्वपाठ एवेति काव्यममवेदिनः।... - (१) इत्थमित्यनेन जगत्यादिष्वपि सम्मेलककौशल्येन बह्वय उपजातयः सम्पद्यन्ते इति सूचितम् । तत्र यथेन्द्रवज्रोपेन्द्रवज्रयोस्त्रिष्टुभि उपजातयो जायन्ते तथैव त्रिष्टुभि स्वागतारथोद्धतयोरपि प्रस्तारपथेन चतुर्दशोपजातयो भवन्ति । ते भेदाः प्रस्तारतो यथा- .. . १र. स्वा.स्वा. स्वा. २ स्वा. र. स्वा. स्वा. ३र. र. स्वा. स्वा. ४ स्वा. स्वा. र.स्वा. ५र. स्वा. र. स्वा. ६र. स्वा.स्वा. र. ७र. र. र. स्वा. स्वा. स्वा. स्वा. र. ९र.स्वा.स्वा. र. १० स्वा. र. स्वा. र. ११ र.र. स्वा. र. १२ स्वा. स्वा. र. र. १३ र. स्वा. र. र. १४ स्वा. र. र. र.
अत्र स्वागतारथोद्धतयोरुपजातिभेदेषु पञ्चमभेदोदाहरणं भट्टोजीदीक्षितगुरूणां प्रक्रियाप्रकाशादिनानानिबन्धविधायिनां महाकवीनां श्रीशेषकृष्णपण्डितानां पारिजातहरणचम्पूकाव्ये दृश्यते । तथा हि-- (र. ब्रह्मनिष्ठमकनिष्ठचेष्टितं
स्वा. विष्टपत्रितयशिष्टवरिष्ठम् ॥ सर. ब्रह्मसनुमथ विष्टरश्रवा .. स्वा. विष्टरे समुपविष्टमयष्ट ॥ (पा.१-५१) इति ।
अन्यभेदोदाहरणानि ग्रन्थेषु मृग्यानि ।
अत्र केचित्-इन्द्रवज्रोपेन्द्रवज्रयोर्मेलनेन इन्द्रवंशावंशस्थयो , सेलनेन यथोपजातयः सम्पद्यन्ते तथा इन्द्रवज्रावंशस्थयोरिवान्यान्यविषमातरजातिद्वयमेलनेनाप्युपजातयो भवन्ति इति वदन्ति, त एवं प्रष्टव्याः भवतां मते त्रिष्टुप्त्वादिकंजातिराहोस्विदिन्द्रवज्रात्वादिकं त्रिष्टुप्वादिक चेत् , इन्द्रवज्रोपेन्द्रवज्रयोः सामरस्येन सम्प्रसूतासूपजातिषु किं त्रिष्टुप्त्वमुत जगतीत्वम् ? उभयमपि न सम्भवति । उभाभ्यां साङ्कर्यात्, सङ्करस्य च जातिबाधकत्वात् । यदीन्द्रवज्रात्वादिकस्य जातित्वं स्वीक्रियते तर्हि