SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे 9 २ 3 ४ 9 २३ १ ૧ यथा – ऽऽ, ।। ऽ,ऽ । । । । । द्वितीये त्रयः – ऽऽ, ।। 5, 5 ।।, ।, मध्यगुरुसर्वलघुगणौ विश्लोकस्येष्ठत्वान्न भवतः । तृतीये एकः - 115. "नवमो लू" इति वचनादादिगुरुसर्वगुरु न भवतः । मध्यगुरुसर्वलघू तु वानवासिकालक्षणस्पृष्टत्वान्न भवतः । चतुर्थे द्वौ - SS, । is. गन्तत्वाभिधानादन्ये गणा न भवन्ति । एतेषां विकल्पानामन्योन्यघाते प्रतिचरणं चतुर्विंशतिर्भेदाः । चतुर्णा चतुर्विंशत्यङ्कानामन्योन्यहतौ वक्त्रवदेव जाता सख्या लक्षत्रयं एकत्रिंशत्सहस्री षटसप्तत्यधिकसप्तशती चेति । अङ्कतोऽपि ३३१७७६ ॥ ३२ ॥ जो लावथाम्बुधेर्विश्लोकः ॥ ३३ ॥ (१) अथेत्यथवेत्यर्थे । अम्बुधेः कलाचतुष्टयादूर्ध्वं जगणोऽथवा न्लौ चतुघुर्वा गणः स्यात् । शेषं पूर्ववत् । स विश्लोको नाम मात्रासमकम् । यद्यपि "विश्लोकः पञ्चमाष्टमी" ( पिं० सू० ४-४४ ) इति सूत्रे पञ्चमाष्टममात्रयोर्लघुत्वमात्रमुक्तम्, तथाऽपि पञ्चमाष्टमयोर्लघुता चतुर्थमात्रानन्तरं जगणचतुर्लघ्वोरेव भवति, नान्यथेत्यभिप्रायेणैवमूचिवान् । जपक्षे इदमेवोदाहरणम् । लपक्षे तु "सेव्यो रघुपतिरात्महितार्थम्" । अत्राद्ये गणे विकल्पाश्चत्वारः । यथा - SS, । 15, 5 ।।, । । । ।. द्वितीये द्वौ - 9 २ 3 ४ ५० १ २ 9 २ 151, 111. तृतीयेऽपि द्वौ - ss, si. मध्यगुर्वन्तगुरुसर्व लघुरूपं भेदत्रयं तु चित्रापादकत्वान्न भवति । चतुर्थे गुर्वन्तं गणद्वयम् — 9 २ 115, SS. एतेषां परस्परघाते द्वात्रिंशत्प्रतिपादभेदाः । एतेषां घाते जाता सख्या दश लक्षा अष्टाचत्वारिंशत्सहस्राणि पञ्च शतानि षट्सप्ततिश्चेति । श्रतोऽपि १०४८५७६ ॥ ३३ ॥ ( १ ) उदाहरणान्तरं यथा मम ज. गु. ↓ यो नै - वचिन्त- येत्ते पादौ 'S S, । ऽ 1, SS S, S, ज. गु. 人 ज. machom नामाऽ-पि नो स्म-रेत्तेजा - तु ॥ S S, । ऽ ।, SS S, S. ज. गु. नूनं कृपानि - धे हे मा-त लोंके SS, IS I, SS S, S, S S, सजाय - ते IS 1, 5 गु. { विश्लोकः ॥ SS, S.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy