________________
प्रथमोऽध्यायः ।
उक्तानुवादपूर्वकं वक्तव्यमाह -
इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ॥ लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ज्ञाभिधानो नाम प्रथमोऽध्यायः ॥
छन्दसामित्यमुना प्रकारेण जातिसंज्ञा उक्ताः । साम्प्रतमिदानीं मात्रा - वृत्ताऽनुपूर्वकं मात्रावृत्तमादितः कृत्वा सर्वेषां वृत्तादीनामुक्तानां क्रमशः क्रमेण लक्षणं वच्मि वदामीति योजना । प्रथमं मात्रावृत्तमुच्यते । तत उद्देशक्रमेण वर्णवृत्तमुच्यत इत्यर्थः ॥ २२ ॥
इति श्रीमद्विद्वन्मुकुटमाणिक्यश्रीमद्भट्टरामेश्वरमूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां परि
भाषाऽध्यायः प्रथमः ।
द्वितीयोऽध्यायः ।
अथ मात्रावृत्तानि विवक्षुः प्रथममार्या लक्षयति- लक्ष्मतदिति
द्वयेन ।
लक्ष्मैतत्सप्त गणा गोता भवति नेह विषमे जः ॥ षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ १ ॥ (१)
तत्त्वाऽ
SS,
(१) षष्ठजगणवत्या श्रार्याया उदाहरणान्तरं यथा मम ( वरकलवैद्यनाथस्य) -
श्रं. गु. १ नलघु २ स.गु. ३ नलघ ४ स.गु. ५. ज. ६ स.गु. ७ गु. ८
ཐཿཀུ ༦.;
२३
श्ररुणा-रुणकिर-णाली - ललितत - मं सा - मरस्य - माप - नम् ॥
151, s's, S, ल. ६ स.गु. ७ गु.
।। ऽ, ।।।।, ऽऽ, ।।।।, s S, स.गु. १ स.गु. २ अं. गु. ३ स.गु. ४ स.गु. ५
तीतं किमपि स्थानं
SS, IIS, SS,
शैवं
S. S,
सदा पातु ॥ 1, 5. S,1,