SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । उक्तानुवादपूर्वकं वक्तव्यमाह - इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ॥ लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ज्ञाभिधानो नाम प्रथमोऽध्यायः ॥ छन्दसामित्यमुना प्रकारेण जातिसंज्ञा उक्ताः । साम्प्रतमिदानीं मात्रा - वृत्ताऽनुपूर्वकं मात्रावृत्तमादितः कृत्वा सर्वेषां वृत्तादीनामुक्तानां क्रमशः क्रमेण लक्षणं वच्मि वदामीति योजना । प्रथमं मात्रावृत्तमुच्यते । तत उद्देशक्रमेण वर्णवृत्तमुच्यत इत्यर्थः ॥ २२ ॥ इति श्रीमद्विद्वन्मुकुटमाणिक्यश्रीमद्भट्टरामेश्वरमूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां परि भाषाऽध्यायः प्रथमः । द्वितीयोऽध्यायः । अथ मात्रावृत्तानि विवक्षुः प्रथममार्या लक्षयति- लक्ष्मतदिति द्वयेन । लक्ष्मैतत्सप्त गणा गोता भवति नेह विषमे जः ॥ षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ १ ॥ (१) तत्त्वाऽ SS, (१) षष्ठजगणवत्या श्रार्याया उदाहरणान्तरं यथा मम ( वरकलवैद्यनाथस्य) - श्रं. गु. १ नलघु २ स.गु. ३ नलघ ४ स.गु. ५. ज. ६ स.गु. ७ गु. ८ ཐཿཀུ ༦.; २३ श्ररुणा-रुणकिर-णाली - ललितत - मं सा - मरस्य - माप - नम् ॥ 151, s's, S, ल. ६ स.गु. ७ गु. ।। ऽ, ।।।।, ऽऽ, ।।।।, s S, स.गु. १ स.गु. २ अं. गु. ३ स.गु. ४ स.गु. ५ तीतं किमपि स्थानं SS, IIS, SS, शैवं S. S, सदा पातु ॥ 1, 5. S,1,
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy