________________
.
प्रथमोऽध्यायः।
गणदेवतादिकोष्ठकम् । गणनाम मगण यगण रगण सगण तगण जगण भगण नगण
s
चन्द्रः नाकः
स्वरूपम् | sss | Iss | sis| ॥s |
देवता पृथ्वी जलम् अग्निः वायुः फलम् श्राः की . विना-भ्रम
शःणम् ना मित्राभित्रा
मित्रम् भृत्यः शत्रुः शत्रुः
| श्रायुः
भृत्यः मित्रम्
अथ यदिदैवाद्दुष्टफलो गणः काव्यादौ कृतः, तदा तद्रक्षणार्थ द्वितीयो गणः शोध्यः । तत्र मगण-नगणौ मित्रसंशो, भगण-य-गणौ भृत्यौ, ज-तावुदासीनौ, र-सावरी नीचौ च । तदुक्तम्-..
म-नौ मित्रे भ-यौ भृत्यावुदासीनौ ज-तौ स्मृतौ। ....... र-सावरी नीचसंझौ द्वौद्वावेतौ मनीषिभिः ॥ इति ।
तथा च यदि मित्रगणान्मित्रगणस्तदा समृद्धयादि फलम्, मित्रगणाद् भृत्यगणे जयादिशुभम्, मित्रादुदासीने शून्यकम् , मित्राच्छनौ बन्धुपीडा, भृत्यान्मित्रे तु सर्वकार्यसिद्धिः, भृत्याद् भृत्ये सर्वो लाभः, भृत्यादुदासीने धननाशः, भृत्याद्वैरिणि शोकः, उदासीनान्मित्रे किंचिदेव कार्यसिद्धिः, उदासीनाद् भृत्ये सर्वे वशाः, उदासीनादुदासीने न शुभं न चाशुभम्, उदासीनाच्छत्रौ स्वजनवैरम्, शत्रोमित्रे शून्यम् , शत्रो त्ये गृहिणीनाशः, शत्रोरुदासीने स्वकुलक्षयः, शत्रोः शत्रौ काव्यनायकनाशो भवति । इति गणयुगफलम् । तदुक्तम्मित्रान्मित्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडां
भृत्यान्मित्रादयश्चेद् धृतिमधिकगुणं हानिशोकौ च कुर्युः ॥ औदास्यार्थाच्च मित्रादय इह कुसुखं धैर्यमीष्या स्ववैरं ..
शत्रोभित्रादयश्चेद् भ्रममथ गृहिणीनाशमाधिं विनाशम् ॥ इति । तथामित्रान्मित्रं विधत्ते प्रचुरधनमथो मित्रतो भृत्यसंशः .
स्थैर्य मित्रादुदासो न किमपि च फलं मित्रतः शत्रुसंज्मः। ... बन्धोः पीडामथो स्याद्यदि खलु नियतं भृत्यतो मित्रसंशः . . . . .
सर्व कार्य च भृत्याद् भृतगण इह चेदायतिः सर्वलोके ॥ ......