SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ... पञ्चमोऽध्यायः। चरणत्रयं ब्रजति लक्ष्म __ यदि सकलमुद्गतागतम् ॥ नौं भगौ भवति सौरभक चरणे यदीह भवतस्तृतीयके ॥ ७॥ (१) स्वार्थे कः । तृतीये चरणे नौर-गणन-गणौ भ-गुरू चभवतः। चरणत्रयपरिशेषात्प्रथमद्वितीयचतुर्थरूपं उद्गतास्थितं समग्रं लक्षणं भजति, तदेह शास्त्रे सौरभकं भवतीति व्यवहिताम्वयाऽध्याहाराभ्यामर्थः ॥ ७॥ नयुगं सकारयुगलं च भवति चरणे तृतीयके ॥ तदुदितमुरुमतिभिर्ललितं __ यदि शेषमस्य खलु पूर्वतुल्यकम् ॥(२) तृतीयपादे न-न-स-साः, शेषं तृतीयान्यवरणत्रयं पूर्वोक्तोद्गतावत्तदा (१) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. ल. विनिवा-रितोऽपि-नयने-न ।। । । ।।, । न. स. ज. गु. तदपि किमिहा-गतो भ--वान् ॥ ।।। ।।5:15, 5 र. न. भ. गु.. --- - - - एतदे----व तव - सौरभ-कं sis, ।।।, 5।। स. ज. स. च. गु. यदुदी--रितार्थ--मपिना-वबुध्य--से ॥ . ।। । । ।।s, 151, 5, (२) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. ल. सततं---प्रियं व-दमनू-न।। । । ।। ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy