SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४६ नारायणभट्टीसहितवृत्तरत्नाकरे sis,।।।s, ss, usi, is, s।।।।।।।। एवमन्यत्रापि । विषम कलप्रस्तारेष्वादौ लघु दत्त्वा प्रस्तारः कार्य इति(१) ॥ ३॥ इति प्रस्तारः॥ अथ नष्टम् । अथ प्रस्तारपरिशोधनोपयोगि नष्टमाह नष्टस्य यो भवेदङ्कस्तस्यार्थे समे च लः॥ विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुभवेत् ॥ ४ ॥ अङ्क इत्यतः परं तत्रेत्यध्याहार्यम् । ततश्च नष्टस्य वृत्तस्य योऽङ्कस्तत्र समे सति लो लघुर्लेख्यः, तस्य चार्धेऽर्धे कृतेऽर्धाङ्क समे सति लघुविषमे त्वर्धीकरणाशक्तरेकमधिकं क्षिप्त्वार्धयेत् । नष्टस्याङ्के विषमे सति गुरुर्भवेल्लेख्य इत्यर्थः, तदनन्तरं तस्मिन्विषमे एकमधिकमाधाय संयोज्य योऽङ्को जातस्तस्यार्धे विषमे सति गुरुः, समे तु लघुः । विषमे त्व/करणाशक्तरेकमधिकं प्रक्षिप्याधयेत् । तस्मिन्नप्यर्धे विषमे गुरुः समे लघुरित्येवं विवक्षितनष्टवृत्ताक्षरसङ्ख्यापूरणं यावत्कुर्यात् । अर्धेऽर्धे इत्युभयत्र वीप्सया पुनः पुनः करणं सूचितम् । यथा यक्षरे पञ्चमं वृत्तं की. (१) मात्राप्रस्तारज्ञानोपयुक्तं कोष्ठकम् । पञ्चकलपर्यन्तं यथा। १ । २ । ३।४ मात्राः ।। 5 55s iss १ । ।।।। ||ISSIS २ . SIL | ss४ ।।। । CC SUL षट्कलप्रस्तारो यथाsss १ ॥ ५। ऽऽ॥ ९ ॥ss २ ISS। ६ ॥5॥ १० ISIS ३ SISI ७ ॥ ११ SHS 8 IIISI E SIL १२
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy