________________
यथा मम
द्वितीयो विन्यासः।
२५१ मसजैः सततैर्गेन युक्तमेकोनविंशवत् ॥ . शार्दूलक्रीडितं प्राहुश्छिन्नं द्वादशसप्तभिः ॥ ३६॥ माद्यत्सज्जसमाततोप्रसुभटोद्भिन्नेभकुम्भस्थल
_श्लिष्यन्मौक्तिकदन्तुरः सरभसोद्वेल्लद्यशःकेसरः ॥ जृम्भारम्भभयङ्करव्यतिकरत्रस्तैः समुद्वीक्षितः
शत्रूणां त्वदसिः करोति समरे शार्दूलविक्रीडितम् ॥ युक्तं मरभनैर्यैश्च त्रिभिः सप्ताक्षरैत्रिभिः॥ छेदैश्च स्रग्धरावृत्तमेकविंशाक्षरं विदुः ॥ ३७ ॥ सारारम्भानुभावप्रियपरिचयया स्वर्गरङ्गाङ्गनानां
लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या ॥ आभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या
स्वत्कीर्त्या भूषितेयं भुवनपरिवृढ ! स्रग्धरेव त्रिलोकी ॥ . इति सरलतरत्वात्सर्वकाव्योचितत्वा
. त्सुकविपरिचितत्वात्कीर्णकर्णामृतत्वात् ॥ परुषविषममात्रादुविरामोज्झितेयं
प्रचुररुचिरवृत्तव्यक्तिरुक्ता हिताय ॥ ३८ ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तावचयो नाम
प्रथमो विन्यासः ।
द्वितीयो विन्यासः। कृते प्रसिद्धवृत्तानां लक्ष्यलक्षणसङ्कहे ॥ अधुना क्रियते तेषां गुणदोषप्रदर्शनम् ॥१॥ न षट्सप्ताक्षरे वृत्ते विश्राम्यति सरस्वती॥ भृङ्गीव मल्लिकाबालकलिकाकोटिसङ्कटे ॥२॥ समासैलघुवृत्तानामसमासैमहीयसाम् ॥ शोभा भवति भव्यानामुपयोगवशेन वा ॥३॥ अनुष्टुप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम् ॥ यदुक्तं पश्चम कुर्यालघु षष्ठं तथा गुरु ॥४॥ तत्राप्यनियमो दृष्टः प्रबन्धे महतामपि । तस्मादव्यभिचारेण श्रव्यतैव गरीयसी ॥५॥ .