SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । अत्रैकैकपङ्क्तिस्थितकोष्टकचतुष्टयस्थिताङ्कसमानाक्षरक्रमिकपादरेकैको भेदोशेयः। तत्र प्रथमभेदे मूलस्थितमुदाहरणम्। द्वितीये तु ममैव यथा लोभ लम्भय विलयं (5) लाभालाभावुभौ भावय समानौ भव धीरः (१६) ॥ यत्नाद् गुरुजनगौरवमाचर (१२) यदि तवास्मिन्नमुष्मिश्च लोके यशो विशालमाशास्यं स्यात् (२०) ॥ इदमेवोदाहरणं पादव्यत्ययेनेतरेषु द्वाविंशतिभेदेषु योज्यम् ॥ १॥ ... एतस्यैव प्रतिपादमन्ते गुरुद्वयनियमे संज्ञान्तरमाह प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥ गुरुकयुगलनिधन इह सहित आङा लघुविरचितपदविततियातरिति भवति पीडः ॥२॥(१) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ अक्ष. गु.गु. कुसुमितसहकारे १२ अक्ष. ----- -- हतहिममहिमशुचिशशाङ्क SS १६ अक्ष. गु. गु. विकसितकमलसरसि मंधुसमयेऽस्मिन् २० अक्ष. गु.. प्रवससि पथिकहतक ! यदि भवति तव विपासः॥ .. . ...... . ... .
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy