________________
पञ्चमोऽध्यायः । अत्रैकैकपङ्क्तिस्थितकोष्टकचतुष्टयस्थिताङ्कसमानाक्षरक्रमिकपादरेकैको भेदोशेयः। तत्र प्रथमभेदे मूलस्थितमुदाहरणम्। द्वितीये तु ममैव यथा
लोभ लम्भय विलयं (5) लाभालाभावुभौ भावय समानौ भव धीरः (१६) ॥ यत्नाद् गुरुजनगौरवमाचर (१२)
यदि तवास्मिन्नमुष्मिश्च लोके यशो विशालमाशास्यं स्यात् (२०) ॥ इदमेवोदाहरणं पादव्यत्ययेनेतरेषु द्वाविंशतिभेदेषु योज्यम् ॥ १॥ ... एतस्यैव प्रतिपादमन्ते गुरुद्वयनियमे संज्ञान्तरमाह
प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥ गुरुकयुगलनिधन इह सहित आङा
लघुविरचितपदविततियातरिति भवति पीडः ॥२॥(१) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ
अक्ष.
गु.गु. कुसुमितसहकारे
१२ अक्ष. ----- --
हतहिममहिमशुचिशशाङ्क
SS १६ अक्ष.
गु. गु.
विकसितकमलसरसि मंधुसमयेऽस्मिन्
२० अक्ष.
गु..
प्रवससि पथिकहतक ! यदि भवति तव विपासः॥ .. . ......
. ...
.