SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३८ नारायणभट्टी सहितवृत्तरत्नाकरे चलित्र बीर हम्मीर पानभर मेइणि कम्पइ ॥ दिग मग राह अन्धार धूलि सूरजरह झम्पर । दिग मग राह अन्धार श्राणु खुरसाणक श्रोल्ला । दमलिदसु विपक्ख मारु ढिल्लीमह ढोल्ला || ( ढोलं ताडयित्वा दिल्लीमध्ये मूर्छयित्वा म्लेच्छशरीराणि । पुरो जज्जलो मन्त्रिवरश्चलति वीरो हम्मीरः । चलिते वीरे हम्मीरे पादभरेण मेदिनी कम्पते ॥ दिङ्मार्गनभःस्वन्धकारे धूली सूर्यरथं झम्पयति । दिङ्मार्ग नभःस्वन्धकारे श्रानीताः खुरसानकाः पुरुषाः । दलितासुर्विपक्षस्ताड्यते दिल्लीमध्ये ढोलः ॥ ) इति कुण्डलिका ॥ श्रथ मदनान्तकः । यत्र प्रतिपादे विंशत्यक्षराणि पञ्चविंशतिश्च मात्रशः, तत्रापि प्रथमश्वतुर्मात्रको गणः, अन्ते एको गुरुः, मध्ये यथासुखमिश्रिता गुरुलघवो स मदनान्तकः । यथा भञ्जित्र मला चोलबर णिबलिन गञ्जित्र गुजरा । मालबरा मल गिरिश्र लुकि परिहरि कुञ्जरा ॥ खुरसाणा खलि रणमह श्रहि लङ्घिसारा । हम्मीर चलि हारब पलिश्र रिउगगह कायरा ॥ ( भग्नो मलयचोलपतिर्निर्बलीकृतो गञ्जिता गुर्जराः । मालवराजो मलयगिरौ निलीनः परिहृत्य कुञ्जरान् ॥ खुरसानाः स्खलिताः रणमध्येऽहिता लङ्घितसागराः । हम्मीरे चलिते हारवाः पलायिता रिपुगणाः कातराः ॥ ) इति मदनान्तकः ॥ श्रथ द्विपदी । श्राद्यन्तयोः षट्कलो गणो मध्ये चतुष्कलाश्चत्वारः । एवंविधपदद्वयरचिता द्विपदी । श्रादौ पटुकलस्ततः पञ्च चतुष्कलास्ततो गुरुरिति घा । यथा arre देव बेबि दुक्कन्त गिरिबरसिहर कम्पिन | अग पात्रघा उट्ठन्तर धूलिहिं गण भम्पित्रो ॥ (दानवदेवाभ्यां द्वाभ्यामपि ढौक्यमानं गिरिवरशिखरं कम्पितम् । हयगजपादघातोत्थितधूलिभिर्गगनमाच्छादितम् ॥ ) इति द्विपदी ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy