Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600109/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ RRRRRN PPPRN. zreSThi-devacandra-lAlabhAI-jainapustakoddhAre-granthAGkaH 88. zrIbRhadracchIyazrIharibhadrasUriviracitavivaraNopabRMhitaM zrImadDamAsvAtiviracitaM prazamaratiprakaraNam / mudrnnkaarikaa-shresstthi-devcndr-laalbhaaii-jainpustkoddhaarsNsthaa| prasiddhikArakaH-jIvanacanda sAkaracanda jaherI, tasyA avaitnikmtrii| vikramasaMvat 1996. strIkhAbda 1940. mUlyam za sapAdarUpyakam / [pratayaH750 vIrasaMvat 2466. prathama saMskaraNam ] Page #2 -------------------------------------------------------------------------- ________________ idaM pustakaM mumbApuryA zreSThi-devacandra-lAlabhAI-jainapustakoddhArasaMsthAyA avaitanikamatriNA jIvanacaMda sAkaracaMda jahverI ityanena "nirNayasAgara-mudraNApaTTe" kolabhATavIthyAM 26-28 tame gRhe rAmacandra yesU zeDagedvArA mudrApitam / All Rights reserved by the Trustees of the Fund. asya punarmudraNAdyAH sarve'dhikArA etadbhANDAgArakAryavAhakairAyattIkRtAH / Printed by Ramachandra Yesu Shedge, at the "Nirnaya-sagar" Press, 26-28, Kolbhat Street, Bombay. Published for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at Sheth Devchand Lalbhai Jain Dharinashala (Sri Ratnasagar Jain Boarding House), Badekhan Chakla, Gopipura, Surat, by the Hon. Secretary, Jivanchand Sakerchand Javeri. For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ EXEX =X=X=X=XXXXX=X=X=X=X=X=X===>>=>=X=X=X=X=XX Shetha Devcanda Lalbhai Jaina Pustakoddhara Fund Series: No.-88 Vikrama Samvat 1996] SRI PRASAMARATI VACAK UMASWATI BY WITH THE COMMENTARY OF S'RI HARIBHADRASURI Commentated in Vikram Samvat 1185] [Christian Era c. 1119 Price Rs. 1-4-0 XEXEXEXEXEX=XEXEXEX=XEX=X=X=X=X=X=X=X=X=XEXEX [Christian Era 1940 XEXEXXEXEXEXEXEX Page #4 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #5 -------------------------------------------------------------------------- ________________ zrIprazamaratiprakaraNasyopodghAtaH vidAkurvantu vipazcidvarA yadutaitat prakaraNaM vAcakavaraiH zrImadbhirumAsvAtivarairvihitaM, zrImanta umAsvAtivAcakA eke evaitAdRzA yad zrIzvetAmbaravad nagmATairapi yeSAM vacanaM svIkriyate, na hi namrATAnAmAgamaniryuktyAdike zrIjinotyanuvAdatatparazrIgaNabhRdbhadrabAhusvAmi| zrutakevaliprabhRtivihite yathA vipratipattistathA zrIumAsvAtivAcakapuMgavavacasi, anyathA na te zrIumAsvAtIyaM zrItattvArthasUtramabhimanyeran, yadyapi nanAH zrIumAsvAtIyaM zrItattvArthasUtramabhimanyate paraM taireva viracitAni zeSaprakaraNAni na hi namrATAnAmabhimatAni, durAgrahamInenaiH zrItattvArthasUtrIya bhASyamapi tadIyaM na tairabhimataM, yadyapi anekAni vivaraNAni zrImatastattvArthasyoparyaMtadeva bhASyamanusatya vihitAni taiH zrutanayanArakadevanimranthasiddhavikalpAnAM sUtreSu, evaM satyapyanukaraNe khopajJabhASyasthAnaMgIkArastveteSAM khamatakadAmahamUla eva, yato nimrollikhitAni bhASyasthAnAni teSAM matasya tiraskArakarANi, sAdhUnAM dharmopakaraNAnAM pratipAdakatvAt zrAvakANAM ca sAmAyikapauSadhAtithi|saMvibhAgeSu zvetAmbarIyavidheH pratipAdanAt bhagavatAM jinAnAM dezanAyA nirUpakatvAca / imAni ca tAni yastu kRtArtho'pyuttamamavApya dharma parebhya upadizati / nityaM sa uttamebhyo'pyuttama iti pUjyatama eva // 6 // mA. kA. kevalamadhigamya vibhuH svayameva jJAnadarzanamanantam / lokahitAya kRtArtho'pi dezayAmAsa tIrthamidam // 18 // mahato'timahAviSayasya durgamagranthabhASyapArasya / kaH zaktaH pratyAsaM jinavacanamahodadheH kartum // 23 Jain Education H ernal For Private & Personel Use Only Xhdjainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ prazamaratiH hAri* vRttiH // 3 // Jain Education tattvArthabhASyaM a. 1 sU. 5 Agamatazca prAbhRtajJo dravyamiti bhavyamAha / sU. 20 adhyayanAni uddezAzca vyAkhyAtAH, sU. 26 manuSyasaMyatasyaiva, a. 2 sU. 49 navabhyo vizeSebhyaH zarIrANAM nAnAtvam / a. 4 sU. 3 dvAdazavikalpA vaimAnikAH / a. 6 su. 23 saMghasya sAdhUnAM ca samAdhivaiyAvRttyakaraNaM bAlavRddhatapasvizaikSaglAnAdInAM ca saMgrahopagrahAnugrahakAritvaM / a. 7 sU. 2 AlokitapAnabhojanaM anujJApitapAnabhojanaM / a. 7 sU. 16 abhigRhya kAlaM sarvasAvadyayoganikSepaH caturthAdyupavAsinA XX nyastasarvasAvadyayogena / a. 7 sU. 33 annapAnavastrAdeH pAtre'tisargo dAnaM a. 9 sU. 5 annapAnarajoharaNapAtracIvarAdInAM dharmasAdhanAnAM / a. 9 sU. 5 annapAnarajoharaNapAtracIvarAdInAM pIThaphalakAdInAM ca / a. 9 sU. 6 dharmasAdhanamAtrAsvapyanabhiSvaMgaH bAhyAbhyantaropadhizarIrAnnapAnAdyAzrayaH - zarIradharmopakaraNAdiSu nirmamatvam / a. 9 sU. 22 saMsaktapAnopakaraNAdiSu AsanapradAna0 / a. 9 sU. 24 trisaMgrahA nirmanthI, eSAmannapAnavastrapAtrapratizrayapIThaphalakasaMstarAdibhirdharmasAdhanaiH / a. 9 sU. 26 dvAdazarUpakasyopadheH / a. 9 sU. 48 zarIropakaraNavibhUSA / a. 9 sU. 49 upakaraNabakuzaH - vividhavicitramahAdhanopakaraNa0 / a. 10 sU. 7 zramaNyapagatavedaH, tIrthakarItIrthe, anantarapazcAtkRtikasya- tribhyo liGgebhyaH, strIliMgasiddhAH striyaH saMkhyeyaguNAH bhASyasya tasya svopajJatAsAdhanaM tu nimnollikhitahetubhiH - 1 na hi sUtre maMgalasaMbaMdhAdinirdezaH, bhASya eva ca saH, 2 tattvArthetyabhidhAnanirdezo'pi tatraiva bhASye, 3 saMgrahakaraNapratijJA'pi bhASya eva, 4 na kutrApi bhASye sUtrakRtAM bahumAnaH, sa ca svopajJatvAdeva bhASyasya, 5 na ca kutrApi vikalpaH sUtrArthasya, 6 agre darzyamAnAni ca sUtrAdhikAreSu bhASyakArANAM bhavadasmaduvAcyavacanAni / upodghAtaH // 3 // ainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ sU. 9 jJAnaM vakSyAmaH, sU. 34 cAritraM navame'dhyAye vakSyAmaH, a. 2 sU.1 uktaM bhavatA jIvAdIni tattvAni, a.2sU.11 parastAd vakSyAmaH, a. 2 sU. 19 uktaM bhavatA paMcendriyANIti, a. 2 sU. 22 uktaM bhavatA pRthivyetyAdi, a.2 sU. 24 uktaM bhavatA dvividhAH jIvAH, a. 2 sU. 31 yogavizeSAditi vakSyAmaH, a.3 sU. 1 uktaM bhavatA, a.3 sU. 6 uktaM bhavatA lokAkAze-tadanantaraM0, a. 3 sU. 13 uktaM bhavatA-svabhAva0, a.4 sU. 1 uktaM bhavatA bhavapra0 kevali0 sarAga0 na devAH, a.4 sU.11 uktaM bhavatA devAzca0 dazASTa0, a.4 sU. 23 uktaM bhavatA dvividhAH kalpopa0, a.4 sU. 27 uktaM bhavatA tiryagyo0 mAyA0, a. 5 sU.33 uktaM bhavatA jaghanyaguNa0, a. 5 sU. 36 uktaM bhavatA dravyANi, a. 5 sU. 40 uktaM bhavatA bandhe, a.6sU. 10 uktaM bhavatA saka-10 pAyA0, a. 7 sU. 7 uktaM bhavatA hiMsA0, a. 7 sU. 19 yathAkramamiti UrdhvaM yad vakSyAmaH, a. 2 sU. 2 yathAkramamiti yena sUtrakrameNAta Urva vakSyAmaH, a. 7 sU. 31 sacittanikSepa0, a. 8 sU. 6 ita uttaraM yad vakSyAmaH, a. 9 sU.1 saMvaraM vakSyAmaH, a. 9 sU. 18 tatpulAkAdiSu vistareNa vakSyAmaH, a. 9 sU. 21 ita uttaraM yad vakSyAmaH, a. 9 sU. 40 uktaM bhavatA pUrve zukle, a. 9 sU.47 uktaM bhavatA parISahajayAt, ___ anarthAntaranirdezo'tra prakaraNe tathA tattvArthe ityekakartRkatohaH / 229 aaryaa-naikairnuyognyprmaannmaargH-prmaannbodhairdhigmH|| nAmAdibhizcaturbhiranuyogadvAraiH-nirdezAdibhiH SaDbhiranuyogadvAraiH, sadbhUtaprarUpaNAdibhiraSTabhiranu0 / 17-18-19 AryAsu vairAgyarAgadveSaparyAyAH 223 adhigmnisrgpryaayaaH| sabhASyatattvArthe-1-3nisarga-abhigama1-13matiH 1-15 avagraho-IhA-apAyo-dhAraNA1-20zruta01-35 nayA:7-8 hiMsA | 7-12 icchA 8-10 krodhaH-mAnaH-mAyA-lobho 9-6 kSamA 9-22 AlocanaM-viveko-vyutsarga-chedaH upasthApanaM 9-25 athopadezo | SEARCANARASAX Jain Education in For Private Personel Use Only PANEnelibrary.org Page #8 -------------------------------------------------------------------------- ________________ prazamaratiH hAri* vRttiH // 4 // Jain Education I svopajJatattvArthasUtrabhASyakartRbhiH (zrIumAsvAtivAcakaiH) eva kRtametatprakaraNamityetat nimnolikhitasamAnapadArthavAkyAt sukaramUhituM sU. 2 tatvArthazraddhAnaM samyagdarzanaM sU. 3 tannisargAdadhigamAd vA nisargaH -adhigama: eteSvadhyavasAyo yo'rtheSu vinizvayena tattvamiti samyagdarzanametattu tannisargAdadhigamAdvA // 222 // zikSA''gamopadeza zravaNAnyekArthikAnyadhigamasya / ekArthaH ( rthe ) pariNAmo bhavati nisargaH svabhAvazca // 223 // tAvekatarAbhAve'pi mokSamArgo'pyasiddhikaraH || 230 // pUrvadvayasampadyapi teSAM bhajanIyamuttaraM bhavati / pUrvadvayalAbhaH punaruttaralAbhe bhavati siddhaH // 231 // jJAnamatha paJcabhedaM tat pratyakSaM parokSaM ca // 224 // tatra parokSaM dvividhaM zrutamAbhinibodhikaM ca vijJeyam / pratyakSaM tvavadhimanaH paryAyau kevalaM ceti // 225 // sU. 1 ekatarAbhAve'pi sU. 11 Aye. pratyakSa0 12 8-6 vistarAdhigamaH 7 vistareNAdhigamaH sU. 31 ekAdIni eSAmuttarabhedaviSayAdibhirbhavati vistarAdhigamaH / 0101 * ekAdInyekasmin bhAjyAni tvAcaturmya iti // 226 // // 226 // upodvAtaH 118 11 inelibrary.org Page #9 -------------------------------------------------------------------------- ________________ samyagdRSTAnaM samyagjJAnamiti niyamataH siddham / bhA0 samyagdRSTeniM0 AdyatrayamajJAnamapi bhavati mithyAtvasaMyuktam // 227 // 2-8 upayogo0 sAmAnya khalu lakSaNamupayogo bhavati sarvajIvAnAm / 9 aSTacaturbhedaH sAkAro'nAkArazca so'STabhedazcaturdhA ca // 194 // tatrAdhomukhamallakasaMsthAnaM varNayantyadholokam / 3-6 supratiSThakavA0 sthAlamiva ca tiryagUlokamUrdhvamatha mallakasamudgam // 211 // (vRttau-amunaiva sUriNA prakaraNAMtare'bhihitaH saptavidho'dholokastiryagloko bhvtynekvidhH| tatrA0) paJcadazavidhAnaH punarUvalokaH samAsena // 212 // 1 51924 | utpAdavigamanityatvalakSaNaM yattadasti sarvamapi / sadasad vA bhavatItyanyathA'rpitAnarpitavizeSAt // 204 // 5-262029 | yo'rtho yasminnAbhUt sAmpratakAle ca dRzyate tatra / tenotpAdastasya vigamastu tasmAdviparyAsaH // 205 // 3 172231 sAmpratakAle pAnAgate ca yo yasya bhavati sambandhI / tenAvigamastasyeti sa nityastena bhAvena // 206 // 4 1823 30sUtrANi dharmAdharmAkAzAni pudgalAH kAla eva caajiivaaH| pudgalavajamarUpaM tu rUpiNaH pudgalAH proktAH // 20 // Artrotterrark Jan Education For Private Personal use only LATinelibrary.org Page #10 -------------------------------------------------------------------------- ________________ prazamaratiH hAri vRttiH upodvAtaH * ** * byAdipradezavanto yAvadanantapradezikAH skandhAH / paramANurapradezo varNAdiguNeSu bhajanIyaH // 208 // bhAve dharmAdharmAmbarakAlAH pAriNAmikA jJeyAH / udayapariNAmi rUpaM tu sarvabhAvAnugA jIvAH // 209 // jIvAjIvA dravyamiti SaDvidhaM bhavati lokpurusso'ym|vaishaakhsthaansthH puruSa iva kttisthkryugmH||21|| lokAlokavyApakamAkAzaM martyalaukikaH kAlaH / lokavyApi catuSTayamavazeSaM tvekajIvo vA // 213 // dharmAdharmAkAzAnyekaikamataH paraM trikamanantam / kAlaM vinA'stikAyA jIvamRte cApyakartRNi // 214 // dharmo gatisthitimatAM dravyANAM gatyupagrahavidhAtA / sthityupakartA'dharmo'vakAzadAnopakRd gaganam // 215 // sparzarasavarNagandhAH zabdo bandho'tha sUkSmatA sthaulyam / saMsthAnaM bhedatamazchAyodyotA''tapazceti // 216 // karmazarIravAgviceSTitocchAsaduHkhasukhadAH syuH / jIvitamaraNopagrahakarAzca saMsAriNaH skandhAH // 21 // pariNAmavanAvidhiparAparatvaguNalakSaNaH kAlaH / samyaktvajJAnacAritravIryazikSAguNA jIvAH // 218 // mithyAdRSTayaviramaNapramAdayogAstayorbalaM dRSTam / tadupagRhItAvaSTavidhakarmabandhasya hetU tau // 33 // pazcanavavyaSTaviMzatikadvizcatuHSaTkasaptaguNabhedaH / dviHpaJcabheda iti saptanavatibhedastathottarataH // 35 // evaM rAgo dveSo moho mithyAtvamaviratizcaiva / ebhiH pramAdayogAnugaiH samAdIyate karma // 56 // 6-3 yoga. puNya-pApa yogaH zuddhaH puNyAsravastu pApasya tadviparyAsaH 5 / / vAkAyamanoguptinirAzravaH sNvrstuuktH|| 6 // 220 // * ** * Jain Education D onal SNw.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ 9-7 mAtA hi bhUtvA bhaginI azucikaraNasAmarthyAdAdyuttarakAraNAzucitvAca / mAtA bhUtvA duhitA dehasyAzucibhAvaH sthAne sthAne bhavati cintyaH / / 155 // AdyuttarakAraNAzucitvA0 | mAtA bhUtvA duhitA bhaginI bhAryA ca bhavati saMsAre / 9-11jinavedanIyAzrayAH tadyathA kSutpipAsA0 brajati sutaH pitRtAM bhrAtRtAM punaH zatrutAM caiva // 156 / / ityAdisthAneSu sabhASyatattvArthaprakRtaprakaraNayoH sAmyamIkSitvA kasko naiSAmekakartRkatAmaGgIkuryAt ? / kiMca avyAhatazrImanmahAvIrasvAmizAsanAH zvetAmbarAstu anekaprantheSu tatvArthasUtratadbhASyaitatprakaraNAnAmekakartRkatAmudghATamastakaM bruvata eva / prakaraNametat na zrItattvArthavat kevaladarzanazAstratayA dRbdhaM, kintu zrIcaturvidhazramaNAdisaMghasyArAdhanAhetukaprazamasthairyArtha, tata eva ca prAnyabhAge akRtArthasAdhUnAzrityAnuSaMgikapAramArthikaphaladarzanavat (296 taH 301 yAvat ) gRhAzramyaparaparyAyazrAvakANAM tadbatasamyaktvAcAranidarzanapUrvakaM tathAphaladarzanaM / zAstraM cedaM prazamaratyAkhyamanvarthasaMjJAdhArakaM, tata eva 'prazameSTatayA'nusRtAH' iti 'prazamajananazAstrapaddhatayaH' iti codAjahuH pUjyAH, na cedaM tattvArthAdivat padArthasvarasanirUpaNAmAtraprAdhAnyabhRt sArvapArSakaM vA, kiMtvAcaraNaprAdhAnyabhRt, tata eva ca prAnte yatidezaviratAnAM sAkSAt pAramparikaM ca yat prazamAcaraNasya phalaM tadupAdarzayan , prazamazca jainAnAM netaradarzanabhAvitAnAmiva kevalAtmamananAdilabhyaH, kintu kaSAyazAntiyugvairAgyAdisamAcaraNadvArA, ata eva tatrabhavanto'tra prazamaprAdhAnyena prAvIvartana , samyaktvAdInAM cArAdhanAparatayA vyAkhyAnaM cakruH / viSayAzcahatyA viSayAnukramato yathAvad graMthaparibhAvanatazca gamyAH / zAkhaM| cedaM vAcakacakravartiviracitatvenAtIva pratnaM, tata eva cAcArAMgAdicUrNikArAdyA api naivAsti rAjarAjasve'tyAdyAH kArikAH sAkSi For Private & Personal use only PASIREIROSLANSIOG Jan Education t R elibrary.org Page #12 -------------------------------------------------------------------------- ________________ upoddhAta hAri.vRtti // 6 // tvenopaSTaMbhakatvena codAhRtavantaH / na ca vAcyaM vAcakacakravarttina ime digambaramatotpatteravAkAlInAH, na tu tataH prAcInAH, kathamanyathA sacittAcittamIsesu' ityAdivItarAgAgamavat 'sacittAdisaMgrahaH parigrahaH' iti parigrahasya lakSaNamakRtvA 'mUrchA pariprahaH' iti pariprahasya lakSaNaM nagnATanATakanikandananipuNaM nyavedayan ?, kathaM ca pariSahAvatAre 'kSINakaSAye kSINamohe kSINe vA ekAdazetyevamapraNIya sUtraM 'jine | ekAdaze'ti praNItavantaH ?, digvasanakalpitakevalyAhAraniSedhapratiSedhaparameva tat, kathaM ca 'yadvatturaga' ityAdinA satsvapyupakaraNeSu nirgranthatAnirUpaNapaTuM cakruH kArikAmatra?, satyametat , paraM na tad vaktumapi zakyaM yaduta nAnye digaMbarebhyaH sacittAdisaMgamAtravirodhino nAbhUvana , anyagRhiliMgasiddhivicAre'pi tadvAca AvazyakatA durvArA, gozAlakasya cAcelakyAvasthazrImanmahAvIrasvAmibhyaH pRthagbhAvAt acelatayaivAvasthAnAta , aitihAsikA api AjIvikamatamacelakamityAsthitAH, jine ekAdazeti vacanaM tu upazAntamohAdezaktatvAt saralameva, nagnATanATakanikandananipuNaM tu avazyameva tat / vAcakavarA granthe'sminnadhikArANAM dvAviMzatimupavabandhuriti pratibhAnaM tu prakRta|vRttivilokanaparANAM prAntyabhAge tadullekhAnna duSkaramiti / vRttikArAzcAtra zrIharibhadrasUrIndrAH, paraM naite yAkinImahattarAsUnutvena khyAtA virahAMkAH, kiMtu zrImAnadevasUrisantAnIyAH, prazastezvAsyA vRtteH spaSTametat / nirmANakAlazca vRtteH paMcAzItyadhikaikAdazazatAbdIrUpa iti svayameva vRttikArA drshitvntH| yadyapi savRttikametad antharatnaM mudritapUrva tathA'pi tatpratInAM durlabhatamatvAt sakalazramaNasaMghasyAtIvopayogitvAcca bhUya unmudraNamasya, kRte'pi zodhanayatne skhalanabAhulyAnmaMdamedhasAM kSantavyaM kSuNNamatra vipazcidvarairiti prArthayitvoparamate AnandasAgaro'yamiti vIrasaM0 2466 vi0 saM0 1996 caitrakRSNaSaSTyAM zrIsiddhakSetre // 6 // Jan Education For Private Personel Use Only N inelibrary.org Page #13 -------------------------------------------------------------------------- ________________ prazamaratisthA adhikArAH (prazamaratyadhikArAnukramaH) 1 pIThabandhAdhikAraH yAvat 2 kaSAyAdhikAraH 3 rAgAdyadhikAraH 4 karmAdhikAraH 5-6 karaNArthAdhikAradvayam , 7 madasthAnAdhikAraH , " pra.ra.anu.28 8 AcArAdhikAraH , AryAGkaH / 23 9 bhAvanAdhikAraH 30 10 dharmAdhikAraH 33 / 11 kathAdhikAraH 38 12 jIvAdhikAraH 80 13 upayogAdhikAraH 111 | 14 bhAvAdhikAraH / 1914 bhAvAdhikAraH 148 15 SaDvidhadravyAdhikAraH AryAkaH 161 16 caraNAdhikAraH | 17 zIlAGgAdhikAraH | 18 dhyAnAdhikAraH 19 zreNyadhikAraH 20 samudghAtAdhikAraH 195 | 21 yoganirodhAdhikAraH 206 zivagamanavidhAnAdhikAraH, 227 / phalAdhikAraH ROSSROASES , , - Jain Educat i onal jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 7 // Jain Education maGgalaM vivaraNapratijJA sugamatvAdeH sAphalyaM ca caturviMzatijinaparameSThipaJcakanamaskAraH pratijJA ca Agamasya mahattvena duSpravezatA ..... zamazAstrapaddhateruddhAraH sajjanAnugrAhyatvam satAM guNagrAhyatvam satparigrahamahimA pralApasyApi siddhiH anukIrttanaphalam punaHpunazcintyatA .... .... .... .... .... .... .... .... .... .... .... **** .... .... .... .... **** .... 0.00 .... .... prazamaratibRhadviSayAnukramaH AyAGkaH ( 1 - 2) ( 3 - 4 ) ( 5-6-7 ) (8) (9) (10) (11) (12) 13-14-15 vairAgyadRDhatA abhyAsAt vairAgyarAgadveSaparyAyAH kaSAyavaktavyatArhalakSaNam .... .... kaSAyANAM rAgadveSAntarbhAvaH mithyAtvAdinA tayorbandhahetutvam .... .... iti pIThabandhaH kaSAyAnarthokyazaktiH krodhamAnamAyAlobhAnAM doSAH bhavahetutA ca iti kaSAyAdhikAraH ..... .... .... iti rAgAdyadhikAraH www. **** .... .... .... .... .... AryAGkaH 16 17-18-19 20 yAvat 23 24 25-30 31-32 33 bRhad viSayAnukramaH // // 7 // ainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ AyAGka: AryAH KEEPERS mUlaprakRtayaH (8) uttaraprakRtayaH (97) prakRtyAdayaH (4) paramArthena neSTA aniSTA vA viSayAH ..... .... pradezabandhAdihetavaH, lezyASaTkam .... .... 34-38 viSayAd guNAbhAvaH bandhazca snehAbhyaktavat , pramAdayogAnugatvam53-56 iti karmAdhikAraH karmasaMsAraduHkharAgAdibhavasaMtatayaH ..... karmabhavazarIrendriyaviSayavedyAni .... prazamAd doSavilayaH .... sarvaceSTA'narthatA . ..... .... zabdAdyAsaktiphalam .... zubhacintAhetavaH / .... adAntendriyANAM bAdhAH / mAnuSyadurlabhatvAdicintA 64-65 paJcendriyavazA narthaH vinItaH zAstralipsuH .... indriyAtRptatvam vinayaprazamahInasya kulAdyazlAnyatA .... zubhAzubhaviparyAsaH .... vinayazobhA, gurvArAdhanAdhInaM zAstraM .... 68-69 zubhAzubhasaMkalpaH | guruvacomahimA vikalpajau rAgadveSau 51 / gurorduSpratikAratA .... SS 47 Jain Education p al For Private & Personel Use Only hajanelibrary.org Page #16 -------------------------------------------------------------------------- ________________ AryAGkaH AryAkaH bRhad viSa prazamaratiH hAri.vRttiH // 8 // manuzyAtaracA hAnatvAda.... .... .... | vinayazuzrUSAjJAnaviratyAzravanirodhataponirjarA'kriyA___ nivRttyayogitvabhavakSayamokSAH .... | avinItasya svarUpaM phalaM ca, zAstrAnAdaraH kaTukamAnitA hitAnapekSatA ca ..... .... .... iti karaNArthAdhikArI | jAtimadasya tyAgaH kulamadasya rUpamadasya balamadasya lAbhamadasya buddhimadasya , vAllabhyakamadasya, zrutamadasya . .... 95-964yaanukrmH|| 72-74 unmAdasaMsArayorhetutA duHkhitA jAtyAdihInatA ca phalaM tasya97-98 utkarSaparivAdatyAgAbhyAM madanAzaH, nIcagotrahetutA ca tayoH99-100 75-80 rAgadveSatyAgaH indriyazamanaM AgamakAryatA ca ..... 102-105 81-82 viSayANAM kharUpaM durantatA viSAnnavad vipAko ...... 83-84 duHkhakRttvaJca .... .... .... 106-109 maraNadarzane'pi viSayaratirna yogyA .... 87-88 muktyanugrahacintA 89-90 iti madasthAnAdhikAraH // 8 // 91-92 | AcArasya rakSyatA, bhedAH (5), SaDjIvakAyayatanAthA., 93-94 vidhibhakSyAdi .... ..... ... 112-119 MOM 0 000 0 0 ARREARREARRIAGE Jain Education For Private & Personel Use Only IMininelibrary.org Page #17 -------------------------------------------------------------------------- ________________ ArthAGkaH 139 SARASWAROKAR AryAGkaH saMyamayogasya nirantarakarttavyatA ... 120 anityAH zokahetavaH viprayogAntAzca RddhyAdayaH .... 121 abhaya Atmasthazca prazamaH.... 122 indriyajayayatnaprazaMsA .... .... .... 123 virAgAt mudhA sukhaM, duHkhAbhAvaH sukhAdvaitatA ca .... 124-126 zamAdU guNitA sukhitA nirbaratA ca.... .... 127-129 lokazarIracintA lokadharmaviruddhalyAgaH lokAbhigamanIyatA anupakArivarjanaM 133 grahaNopabhoganiyatatA lepAdivadAhAraH 135 .... 140-141 .... 142 kalpyAsvAdyatA yathAkAlAdyAhAratA .... piNDAdiH dharmadeharakSAhetu: nirupalepatAkAraNaM .... upakaraNairalepaH (paMkajaturagavat) mithyAtvAdijayAt nirmathatA kalpyatAhetavaH akalpyatAhetavaH . kalpyAkalyyasyAdvAdaH bAdhakacintAdityAgaH viSayaparisaMkhyAnaM iti AcArAdhikAraH 131 akalya worror 134 / / Jan Education a l For Private Personel Use Only selibrary.org Page #18 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 9 // Jain Education bhAvanAdvAdazakaM iSTajanayogAdyanityatA janmAdyavibhavaH ekasya janmAdi svajanAdibhyo bhinnatA azucitA kAyasya mAtrAditAyA anaiyatyaM .... onal .... .... .... Dada .... mithyAtvAdInAmAzravatA vAgAdisamAdhiH saMvaratapobhyAM nirjarA lokapramANaM janmAdicintA ca jinadharmAt saMsArataraNam ..... .... .... .... ---- .... .... .... .... **** **** .... .... .... .... .... **** .... .... ---- .... .... AryAH 149 - 150 151 152 153 154 155 156 157 158 159 160 161 bodherdurlabhatvam mohAderviratidaurlabhyaM, vairAgyaduSprApatAhetavaH, kSAntyAdInAM sAdhanatA trikaraNazuddhatA ca anuparodhena zaucatA saMyamabhedAH ( 17 ) bAndhavadhanAdityAgaH abhisaMvAdanAdi .... zramaNadharmabhedAH dayAdvArA kSAntisAdhanaM vinayaguNadvArA mArgaphalaM, vizuddhidharmamokSasukhAni ArjavAt iti bhAvanAdhikAraH .... .... .... .... .... .... .... .... .... .... .... .... www. .... www. .... .... **** .... .... .......... .... .... AryAGkaH 162 163-166 167 168 169-170 171 172 173 174 bRhad viSa yAnukramaH // // 9 // ainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ 178 179-180 AryAGkaH / AryAGkaH anazanAdi prAyazcittAdi ca tapaH .... .... 175-176 padArthanavakam 189 aSTAdazadhA brahma .. . 177 jIvabhedAH .... .... 190-193 nirmUrcchatA upayogasya lakSaNatA aSTacaturbhedatA ca 194-195 | rAgAdizamaH mamatvAdityAgaH pariSahAdihananaM ca phalaM bhAvabhedAH 196-197 dharmasya .... .... bhAvairgatyAdiH, dravyAdyAtmASTakam .... .... 198-201 pravacanabhaktyAdInAM vairAgyAdijanakatvaM AtmAnAtmatvaM utpAdAdi arpitA'narpitatve ca .... 202-204 iti dharmAdhikAraH utpAdAditrikalakSaNam .... .... .... 205-206 |AkSepaNyAdikathA'nujJA khyAdikathAtyAgazca .... 182-183 paracintAnivRttiH .... ... 184 ajIvabhedAH rUpyarUpivibhAgaH sapradezAditvaM bhAvavibhAzAstrAdhyayanAdiyatnaH .... jyatA ca .... .... .... 207-208 zAstrazabdavyutpattiH uddhatazAsanatrANe, sarvavidvacanasya bhAve dravyavicAraH 209 zAstratA .... 186-188 | dravyabhedAH, lokaH, avastiryagUqhalokAkAraH, saptavidhAdibhedA. iti kathAdhikAraH / vyApyatvAdi ca .... .... .... 210-213 Jain Education For Private & Personel Use Only Emelibrary.org Page #20 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 10 // Jain Education I dharmAdiSu ekaikatA astikAyatA kartRtAdi ca dharmAdharmA''kAzapudgalakAlajIvAnAM guNAH puNyapApAzravasaMvarabandhamokSAH .... .... .... .... .... ..... samyagdarzanalakSaNaM hetU ca adhigamanisargaparyAyAH anadhigamAdermithyAtvatA, jJAnasya bhedAH pramANatvaM parokSapratyakSabhedAH, vistarAdhigamahetutA bhAjyatvaJca 224-226 227 228-229 .... .... .... AryAGkaH 214 samyag mithyAjJAnalakSaNam cAritrabhedAH anuyogairanugamyatA ca samyaktvAditrayaM sAdhanaM, naikatarAbhAve, pUrvottaralAbhabhajanAniyamau .... 215-218 219-221 Hin 222 223 230-231 ArAdhakalakSaNaM, ArAdhanAtrikaphalaM tatparatAdihetavazca 232-234 AryAH dharmasthitasyAnupameyatA 235-236 prazamasya pratyakSatAdi, suvihitaprazaMsA, rAgadveSabAdhAvarjanAt sukhitA, dharmadhyAnAdiyutasAdhuprazaMsA 237-242 .... .... .... .... iti caraNAdhikAraH zIlAGgasAdhakalakSaNaM, zIlAGgAni zIlAGgaphalaM ca 243 - 245 iti zIlAGgAdhikAraH dharmadhyAnasya bhedAH bhedakharUpaJca nityodvignatAderapUrvakaraNaprAptiH iti dharmAdhikAraH sAtAdyasaMgatA, yathAkhyAta prAptiH mohonmUlanaJca kSapakazreNikramaH kSapaka sAmarthyaM .... .... .... .... .... .... .... .... .... .... 246-249 250 - 254 255-258 259-262 263-265 bRhad viSayAnukramaH // // 10 // helibrary.org Page #21 -------------------------------------------------------------------------- ________________ AryAGkaH ..... 286-289 .... 290 .... 291-293 294 295 SOCORROBORACAS AryAGkaH AvaraNAdinAzadhrauvyaM | gatizarIratyAgaH kevalajJAnamahimA ..... 268 sidhyatsvarUpam kevalisvarUpaM 269-270 muktasya sattvam AyuSkAdisthitiH 271 UrdhvagatisiddhiH samudghAtahetuH 272 UrdhvagatihetavaH iti zreNyadhikAraH siddhisukhahetavaH samudghAtaH ..... 273-276 akRtArthayateH sthitiH iti samudghAtAdhikAraH gRhAzramasthitiH yoganirodhaH, tattvadhyAna, tribhAgahInatAdi .... 277-282 guNalavaphalaM gRhiprazamayatnAzasA ca ... iti yoganirodhAdhikAraH iti phalAdhikAraH zailezI ..... 283-284 aparAdhakSAmaNA zAsanaAzIrvAdazca .... vedyAdikSayaH iti viSayAdhikAraH 296-301 302-308 309-310 .... 312-313 285 Jain Education a l For Private & Personel Use Only D ainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 11 // Jain Educationonal zeTha devacaMda lAlabhAI jainapustakoddhAra phaMDanA kAryakaro TrasTImaMDala (1) bhAI sAkaracaMda - jhaverI, (2) nemacaMda abhecaMda, je. pI. (3) nemacaMda gulAbacaMda devacaMda (4) hIrAbhAI maMchubhAI jhaverI (5) sAkaracaMda khuzAlacaMda jhaverI maMtrI jIvaNacaMda sAkaracaMda jhaverI. // 11 // ainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ anantalabdhinidhAnAya zrIgautamagaNendrAya nmH| vivRndamanojJakAvyatatibhiryaH stUyate sarvadA, bhUpAlapratibodhako gurumatiH siddhAntapAragamI / vyAkhyAdAna vicakSaNaH zubhaguNavikhyAtakIrtiH sudhI, AnandAbdhimunIzvaraM gaNapatiM vande mahAjJAninam ASOS ASESORAM zrImadumAkhAtiviracite prazamaratiprakaraNe kiJcidvaktavya RASARAGRAAGAR zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDanA, ane zrImatIAgamodaya-samitinA nAmathI Aje jaina-ajainasamAjanA sAkSara-18 vargamAMthI bhAgyeja koI aNajANa haze. phaMDa taraphathI Agama-prakaraNa-caritrAdi nhAnA mhoTA sityAzI grantho ane Agamodaya| samiti taraphathI ekasaTha antho vAMcakonAM hAthamA samarpita thaI cUkyA che. phaMDamAMthI antima grantha vi0 saM0 1993 mAM zrIbharatezvara| bAhubalivRttino dvitIya vibhAga " granthAGka 87" prasiddha karyA bAda, lagabhaga traNa varSe " granthAGka 88" tarIke zrImad umAsvAti-13 viracita zrIprazamarati-prakaraNa nAmano A grantha zrImad haribhadrasUrinA vivaraNa sahita vAMcako samakSa rajU karAya che. jo ke A5 For Private 3. Personal Use Only n inelibrary.org Page #24 -------------------------------------------------------------------------- ________________ pahala prazamaratiH hAri. vRttiH kizcidvaktavya. // 12 // pachI bahAra paDanArA granthomA (1) be TIkAo sahita adhyAtmakalpadruma " aMka 89" (2) gautamIya mahAkAvya, "aMka 9." (3) saTIka vairAgyAdi traNa zatako Adi grantho (4) abhidhAnakoSa-Adi presamA cAlU che. granthane bahAra pADavAmAM lagabhaga traNa | | varSanuM aMtara paDyuM che kharUM paNa sAMsArika aneka upAdhiyo vaza traNa varSe paNa bahAra pADavA mATe huM mane bhAgyazAlI samajhuchu. dA graMthano viSaya zAMtarasano ekAMta upadeza che, e "prazamarati" nAmathI spaSTa jaNAI Ave che. mUlapanthanA racayitA pUrvadhara | AcArya zrImAna umAsvAti-vAcaka che. teo zrI kyAre thayA ane emaNe kayA dezanI bhUmi potAnA janmAdiyI pavitra karI hatI, te| bAbatano cokasa nirNaya tevA sAdhanonA abhAve jo ke adyApi thaI zakyo nathI, chatAM sabhASya-tattvArthasUtranA racayitA "umAsvAti-vAcaka" e ja prastuta granthanA mUla praNetA che. svayaM umAsvAtijInI racelI tattvArthabhASyanI sambandha kArikAmAMnA "vAcakamukhyasya zivazriyaH prakAzayazasaH praziSyeNa / ziSyeNa ghossnndikssmaashrmnnsyaikaadshaanggvidH||1|| "vAcanayA ca mahAvAcakakSamaNamuNDapAdaziSyasya / ziSyeNa vAcakAcAryamUlanAmnaH prthitkiirteH||2|| "nyagrodhikAprasUtena viharatA puravare kusumanAmni / kaubhISaNinA khAtitanayena vAtsIsutenAya'm // 3 // "ahadvacanaM samyag , gurukrameNAgataM samavadhArya / duHkhAta ca durAgama-vihatamatiM lokamavalokya // 4 // "idamuccai garavAcakena sattvAnukampayA dRbdham / tattvArthAdhigamAkhyaM spaSTamumAsvAtinA zAstram // 5 // (tribhirvizeSakam ) "yastattvAdhigamAkhyaM jJAsyati ca kariSyate ca tatroktam / so'vyAbAdhasukhAkhyaM prApsyatyacireNa paramArtham // 6 // " A cha zlokothI zrIumAkhAtijI sambandhe khudunI lakhelI mAtra ATalI ja vigato spaSTa jaNAI Ave che: // 12 // Jain Education a l For Private & Personal use only Remelibrary.org Page #25 -------------------------------------------------------------------------- ________________ pra. ra. anu. 3 Jain Education "eozrInA dIkSAguru agiyAra aGganA dhAraka ghoSanandi kSamAzramaNa, ane gurunA guru vAcakamukhya zivazrI hatA. vidyAguru mahAvAcaka muNDapAdanA ziSya mUla nAmanA vAcakAcArya hatA. eozrInuM janmasthAna nyagrodhikA gAma, ane kaubhISaNi gotra hatuM. pitAnuM nAma svAti ane mAtAnuM nAma vAtsIgotrIya umA hatuM pote Arya zAMtizreNikathI nIkaLelI uccanAgara zAkhA [?]mAM dIkSita hatA. e zrI umAsvAti - vAcaka zrIe guruparamparAthI prApta karelA Arhata-upadezane bhalI rIte hRdayamAM dhAraNa karIne, tathA durAgamo ( mithyAzAstro) dvArA hatabuddhi duHkhita lokane dekhIne prANIonA upara anukampAthI prerAI tattvArthAdhigama nAmanuM spaSTa (arthanI spaSTatAvAluM) zAstra vihAra karatAM kusumapura ( bihAra dezanA paTTanA - pATalIpura ) nagaramAM racyuM." Ama yadyapi manA samayano cokkasa nirNaya thaI zakato nathI, chatAM eTalaM cokasa che ke eozrI pUrvadharonA samayamAM thayelA caturdazapUrvadhara hoI vikramanI pAMcamI - chaThThI zatAbdIthI pahelA thayelA ati prAcIna AcArya che. pote 500 prantha- prakaraNanA praNetA hatA. "kau bhISaNineti gotrAhnAnam, svAtitanayeneti piturAkhyAnam, vAtsI-suteneti gotreNa, nAmnA umeti mAturAkhyAnam // " tatvArtha sUtra - siddhasenIyaTIkA aMka 76 zeTha de0 lA0nI, patrAMka 326-27. mAtAnA 'umA' ane pitAnA 'svAti' uparathI teozrInuM nAma 'umAsvAti' vizeSa icchAvAlAe de0 lA. jaina pustakoddhAra phaMDanA chapAvelA aMka 76, tattvArthasUtranA bIjA bhAgano aMgrejI pravezaka ( iMTroDakzana ) vagere jobuM - 2 "there ajjasaMtiseNie mADharasagutte"..."therehiMto NaM ajJjasaMtiseNiehiMto mADharasaguttehiMto ettha NaM 'uccAnAgarI sAhA' niggayA / " kalpasUtrasthAvirAvali, zeTha de0 lA0 jaina pustakoddhAra phaMDa aMka 82, kalpasUtra- bArasA sacitra, patrAGka 67. 3 "tattvArthAdhigamAkhyaM zAstraM bhavya sattvAnukaMpayA viracitaM sphuTArthamumAsvAtineti / " de0 lA0no aMka 76 tatrArthasUtra bIjo bhAga, patrAta 327. jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 13 // Jain Education * vivaraNakAra zrIharibhadrasUrino samaya vikramanI 12mI sadIno uttarArddha sunizcita che. kAraNa ke, khUda TIkAkAre prazastimAM "vi0 saM0 1985mAM aNahilapura pATaNanI aMdara mahArAjA jayasiMhadevanA rAjakAlamAM A TIkA racI che;" evaM spaSTha ullekhyuM che ( prazastizloka 4) A TIkA sivAya prastuta vRttikAranA samaye eka bRhadvRtti hatI eTalaM cokasa mAlUma paDe che. e bRhadvRttine anusarIne ja A vRtti racAyAnuM prazastimAM spaSTa ullekheluM che ( prazastizloka 3 ). e bRhadvRtti adyApi upalabdha thaI zakI nathI. kAkA 1444 bauddha sAdhuone samaLIrUpe AkarSaNAra ane tenA prAyazcitta - nimitta (?) 1444 pranthonA praNetA; dareka pranthAMte 'viraha' zabda yojanArA 'yAkinImahattarAsUnu'nA upanAmathI prasiddha 'zrImaddhAribhadrasUri' nahi, paNa bRhadbhacchIya 'zrImAn devasUri' nA santAnIya zrIharibhadrasUrIndra che ( prazastizloka 1 ). pranthasaMzodhanakArya mATe AgamAddhoraka AgamavyAkhyAprajJa sAkSaraziromaNi AcAryavara zrImad AnandasAgarajI sUrizvara ke jemanI kRpAchAyA nIce 88 aMko prasiddha karavA zaktimAna thayA chIe temanA - huM tathA zrImAn TrasTIvaryo aharniza RNI chIe.. zeTha de0 lA 0 jaina pustakoddhAra phaMDanA udbhavano sAmAnya itihAsa atre Apavo yogya lekhUM chu: jemanI smRtine arthe A phaMDa sthApavAmAM AvyuM che te zeTha devacaMda lAlabhAI jahverIe potAnA mRtyupatramAM rU0 100000 (eka lAkha )nI rakama A pramANe zubha kAryomAM kharcavA mATe potAnA TrasTIyone pharamAvyaM hatuM. Stot kiJcidvaktavya. // 13 // ainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ SARICHESEART 20000 jUnA daherAsarono jIrNoddhAra karavAmAM. ( A rakama, zeTha ANaMdajI kalyANajInI peDhI mAraphate, e peDhInI paNa 18 eTalI ja rakama umerAvIne rANakapurajInA dhannAzAha pokhADanA jagaprasiddha daherAsaranA jIrNoddhAramA zeTha devacaMdanA TrasTIoe bhAI gulAbacaMdanI dekharekha nIce kharacI che.) 5000 pAMjarApoLa surata ane bIje. (suratanI pAMjarApoLamAM apAI.) 25000 vADI karavA mAMDI che tenI dharmazAlA karavI. (suratamA zeTha devacaMde rU0 20000 (vIsa hajAra) kharacI vADI bAMdhavA ___ mAMDI hatI temAM pacIza hajAra umerI dharmazAlA sthApI. jethI dharmazAlAmA rU0 45000 (pistAlIza hajAra )nI rakama thaI.)12 5000 kezara ane barAsa phaMDamAM. (A rakama zeTha ghelAbhAI lAlabhAI jhaverI kezara barAsa phaMDamAM apAI che.) zeTha devacaMda upara mujaba rU055000 (paMcAvana hajAra ) kharacavAnI yAdi lakhI zakyA hatA. ane rU0 eka lAkhamAthI rU0 45000 (pistAlIsa hajAra ) kyA kharacavA pharamAvaq te vicAra karI lakhavAnA hatA, paraMtu potAnA avasAna kAla pUrve e yAdi pUrNa karI zakAI nahi, jethI pistAlIsa hajAranI rakama nAma-nirdeza vinAnI zubhakAryamA kharacavAnI bAkI rahI. e rU0 pistAlIza hajAranI rakama sArA kAryomA kharacavAnI zeTha devacaMdanA suputra zA. gulAbacaMdanI rajA malabA uparAMta, zA0 gulAbacaMda devacaMde potAnA taraphathI paNa mardumanI yAdagirImATe zubhakAryamA kharacavA kADhelA rU. 25000 (pacIza hajAra ) paNa A rakamamA umerI mahUma zeTha devacaMdanA nAmarnu eka sthAyi phaMDa sthApavA sUcavyu. AthI rU0 pacIza hajAranI rakamane rU0 pistAlIza hajAranI rakama sAye umerI rU0 70000 (sittera hajAra ) saMgIna phaMDa sthApavA mATe TrasTIodvArA jUdA rAkhavAmAM AvyA. E%EOSANSKRREGABAR Jan Education For Private Personel Use Only Mainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 14 // Jain Education AcArya mahArAja 1008 zrImad AnandasAgara - sUrIzvaranI (te samaye panyAsa par3he ) salAha ane upadezathI tathA zA. gulAbacaMda devacaMda jhaverInI sammatithI, A ekatra rakamonuM mahUma zeTha deva caMdanI yAdagIrI mATe "zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDa" nAmanuM A TrasTa zeTha devacaMdanA mRtyupatranA TrasTIyo (1) zeTha nagInabhAI velAbhAI, (2) zeTha kezarIcaMda rUpacaMda, (3) zA. jIvanacaMda sAkaracaMda ane ( 4 ) bAI vIjakore ( zeTha devacaMdanI putrIe ) IsvI san 1909mAM sthApyuM temaja yogya vyavasthA jalavAI rahevA mATe ( 1 ) zeTha nagInabhAI ghelA bhAI, (2) zeTha kezarIcaMda rUpacaMda, (3) zA0 jIvanacaMda sAkaracaMda, (4) zA0 gulAbacaMda devacaMda, ( 5 ) zeTha phulacaMda kastUracaMda, ane (6) zA0 maMchubhAI sAkaracaMdane TrasTIo nimI TrasTaDIDa karAvavAmAM AvyuM. mahUma zeThanI dikarI, zeThanA mRtyupatranI eka ekjhIkyuTresa, ane mahUma zA0 mUlacaMda nagInadAsa jhaverInI vidhavA bAI vIjakoranI, Azare rU0 25000 (pacIza hajAra ) nI rakama bAI vIjakoranA mRtyupatranA TrasTIyo taraphathI, IsvI san 1911nA eka dastAvejadvArA bheTa malavAthI, tathA mahUma zeThanA bhatrIjA ane phaMDanA eka TrasTI mahUma zeTha nagInabhAI ghelA bhAI jhaverInA mRtyupatranI rUye rU0 2000 ( be hajAra )nI rakama temanA TrasTI ane ekjhIkyuTresa "bAI caMdana urphe lIlAvatI" taraphathI IsvI san 1922mAM bheTa malavAthI tathA paracuraNa vyAjanI rakamo malavA-vadhavAthI phaMDanuM bhaMDola rU0 110000 (eka lAkha daza hajAra ) nA AzarAnuM thayuM che. phaMDano Antarika uddeza "jaina zvetAMbara mUrtipUjaka dhArmika-sAhityanI, jevuM ke prAkRta, saMskRta, gujarAtI, aMgrejI vagaire bhASAmAM lakhAyelAM vaMcAyelAM prAcIna pustako, kAvyo, nibandho, lekho vagerenI jAlavaNI, khIlavaNI, punarujjIvana, rakSaNa ane abhivRddhi karavAno che." prAcInatAnI hada vikrama saM0 1950 pUrvenI TrasTaDIDamAM AMkavAmAM AvelI che. kizcidvaktavya. // 14 // jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ Jain Educatio zeTha kezarIcaMda rUpacaMda sane 1996mAM TrasTIpadamAMthI mukta thayA, ane zeTha nagInabhAI velAbhAI saM0 1978, IsvI san | 1921mAM dehamukta thavAthI zeTha amaracaMda kalyANacaMda ane zeTha nemacaMda abhecaMdane sane 1926mAM TrasTI nimavAmAM AvyA. bhAIzrI gulAbacaMda devacaMda saM0 1983 san 1927mAM dehamukta thavAthI, tathA zeTha phulacaMda kastUracaMdanA sane 1928nA rAjInAmAthI zA0 nemacaMda gulAbacaMda devacaMda ane zeTha hIrAbhAI maMchubhAInuM sane 1929mAM TrasTI tarIke saMvaraNa karavAmAM AvyuM. ane cAre navA TrasTIyonuM sane 1929mAM nimaNukakhata ( epoiMTameMTa - DIDa ) karAvI levaDAvyaM. zeTha amaracaMda kalyANacaMdanA sane 1932mAM thayelA avasAnathI, zeTha sAkaracaMda khuzAlacaMdane sane 1936mAM TrasTI pade saMvaravAmAM AvyA, ane sane 1936mAM nimaNUkano dastAveja ( epoiMTameMTa - DIDa ) karAvavAmAM Avyo. sane 1937mAM meM jIvaNacaMde TrasTIpaNAnuM rAjInAmuM ApyuM; ane amuka samaya bAda TrasTImaMDale mAruM rAjInAmuM svIkArI mane TrasTIpadathI mukta karI maMtrI tarIke nImyo. phaMDanI zarUAtathI phaMDanuM bhaMDoLa saM0 1993 sudhI gavarnmeMTa sikyuriTimAM rokavAmAM AveluM hatuM saM0 1993mAM muMbaI bahAra koTa- kAlabAdevI roDa upara phaMDane utpanna mATe makAna kharIdavAmAM AvyuM tyArathI phaMDanuM lagabhaga saghaluM bhaMDoLa sthAvara milkatamAM rokAyeluM che. Ditional ww.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ kizci prazamaratiH hAri vRttiH kharIda karAyelA makAnanuM nAma nimna pramANe yojavA ane aMkita karavAmAM Avyu chaH milkatanI mAlikInuM sUcana] "zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDa milkata (surata)" SUGARCANARCOTICE milkatarnu nAmasUcana] "AgamoddhAraka" // 15 // pUrve mUla avacUrI ane TIkAsahita A grantha vi0 saM0 1966mA zrIjainadharmaprasAraka sabhA, bhAvanagara taraphathI tema ja TIkA avacUrIsahitanu bhASAntara paNa eja saMsthA taraphathI vi0 saM0 1988mA prasiddha thayuM hatuM. bhAvanagara saMsthAe chapAvela TIkA zrIharibhadrajIvAlI TIkA che, evaM teoe anumAna kayuM che, paNa te TIkA zrIharibhadrajIvAlI nathI ja. amArI A chapAvela TIkA zrIharibhadrajIvAlI che, jyAre bhAvanagara saMsthAe chapAvela TIkA kyAM to AnA prazasti zloka 3mA sUcavela "paribhAvya vRddhaTIkAH Jain Education a l For Private Personel Use Only C a inelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Jain Education sukhabodhArthaM samAsena" vAlI vRddhaTIkA hovI joIe, athavA to koI anya TIkA hovI joIe. temAM karttAnuM nAma na hovAthI te zrIharibhadrajIkRta che evaM anumAna karavAmAM AvyuM haze tema mAruM mAnavuM thAya che. ame bahAra pADIe chIe e A TIkA bhASanagara saMsthAe bahAra pADI che, te karatAM taddana jUdI ja vastu che. amane vizeSa harSa thAya che ke eka aprasiddha kRti ja prasiddha karabA ame bhAgyazAlI thayA chIye. A ve taddana jUdI ja vastuo che e jANavAnuM saubhAgya amane nIce pramANe acAnaka prApta thayuM che: parama zruta prabhAvaka maMDala, muMbaIne prazamaravinuM bhASAMtara bhAvanagarathI chapAyelA uparathI chapAvAnI icchA hovAthI tenA jaina-digaMbara paMDita para bhAvanagara saMsthAnI chapAvela prazamarati mokalavAmAM AvI. ase paNa pharIthI prazamarati chapAvIe chIe ane enA saMzodhaka paramazrutajJAnI adhunA apratIma, ajoDa Agama-nigama-tattvajJAtA zvetAmbara jaina AcArya AnandasAgara sUrIzvarajI che tethI e mudraNa vizeSe zuddha ddaze tema te vidvAnane bhAsatAM amArI pAsethI chapAyela Akho graMtha yA to adhUro hoya to teTalA paNa chapAyelA | phAramo amArI pAsethI mAMgatAM ame jeTalA chapAyA hatA teTalA temane pUrA pADyA. digaMbara jaina paMDitane yannenuM abalokana karatAM jaNAyuM ke banemAM karttAnuM nAma zrIharibhadrasUri sUcavela che, jyAre banne vastu taddana nirAlI ja che, ane temAM paNa zvetAMbara - jaina AcArya AnandasAgara sUrivAluM mudraNa taddana ohUM che, yA to trUTaka che, jyAre bhAvanagaravALu mudraNa sampUrNa ane vistAravAluM che. A uparathI muMbaInA tenA kAma karanAra mAraphate amArA upara sUcana AvyuM, jethI amone amAruM tathA bhAvanagara saMsthAnuM ema banne mudraNo sAdyaMta joI - jovaDAvI javAnI pharaja paDI. e mudraNo joI jatAM mAlUma paDyuM ke amArASALI zrIharibhadrajInI "sarala-subodha-TIkA" che, jyAre bhAvanagara saMsthAvALI "vRddha-TIkA" athavA koI anya TIkA ja hoI banne prantho taddana nirAlA ja che. tional Page #32 -------------------------------------------------------------------------- ________________ prazamaratiH kiAva hAri.vRttiH dvaktavya / zrIharibhadrajInI vRttimA 'sugamatvalaghutvAbhyAM' ema kahIne saMkSipta karavAno andhakArano uddeza che, e teone nathI samajAyaM tethI temane A vivaraNa ochaM ke truTaka jaNAyuM che. A nivedanamA ullekhita TIkAo uparAMta bIjI koI TIkAo A graMthapara racAI che ke nahIM te jANI zakAtuM nathI. amArA taraphathI taddana navIna ja prakAzana antabhAge avacUrIsahita mudrita karAvI pAThakone arpaNa karAya che, to manana-nididhyAsana vaDe prakAzaka ane saMzodhakanA parizramane pAThako saphala karaze evI AzA sAthe viramuM cha. // 16 // jIvaNacaMda sAkaracaMda jhaverI vi0 saM0 1996 ASADhazukla caturdazI, guruvAra / muMbaI, tArIkha 18 julAI 1940 / matrI AGARIKAASAROVACANCARROR // 16 // Jain Education For Private & Personel Use Only ALEnelibrary.org Page #33 -------------------------------------------------------------------------- ________________ prazamaratigatAANAmakArAdikrameNa sUcI / AryAGkaH pRSTAGkaH adhikAraH AryAkaH pRSTAH adhikAraH 155 30 bhAvanA0 248 19 dhyAnA0 59 12 karaNA0 azucikaraNasAma azubhazubhakarma .... asya tu mUlanibandha ..... .... adhyavasAyavizuddhaH 6 adhyAtmavido mUcho anazanamUnodaratA anyeSAM yo viSayaH 6 anyo'haM svajanAt aparigaNitaguNadoSaH api pazyatAM samakSaM avisaMvAdanayogaH 253 49 dhyAnA0 178 34 dharmA0 175 34 , 51 11 karaNArthA0 154 30 bhAvanA 103 20 madasthA0 110 21 // 174 34 dharmA0 ... AkSepaNivikSepagi AcArAdhyayanoktArtha AjJAvicayamapAya AtmArAmasya sataH AdAvatyabhyudayA 182 35 kathA0 119 23 AcArA0 246 49 dhyAnA0 252 19 , 106 21 madasthA .... Jain Education For Private Personel Use Only Page #34 -------------------------------------------------------------------------- ________________ prazamaratiH AryAH pRSThADA adhikAraH akArAdi0 hAri vRttiH sUcI hai AptavacanaM pravacanaM .... ArAdhanAzca teSAM .... 6 ArogyAyubalasamudayAH .... .... // 17 // 204 39 bhAvA. 1 1 pITha.. 89 17 madasthAna AryAGkaH pRSThAH adhikAraH / 247 49 dhyAnA0 233 47 caraNA0 utpAdavigamanityatva 65 13 karaNA0 udayasthitamaruNakara udayopazamanimittau 184 pITha 112 22 AcArA0 ekasya janmamaraNe 229 46 caraNA0 ekaikaviSayasaGgAt 309 58 phalA0 etatsamyagdarzanaM.... 151 30 bhAvanA0 etaddoSamahAsaJcaya 125 25 AcArA0 eteSu madasthAneSu eteSvadhyavasAyo.... 283 54 yogani0 emirbhAvaiH sthAna 9 4 pITha. evaM krodho mAno icchA mUrchA kAmaH .... 4 iti guNadoSaviparyAsaH .... ityetatpaJcavidhaM cAritraM ityevaM prazamarateH.... ___ .... iSTajanasaMprayogaH ..... iSTaviyogasaMprayogaH .... ..... kA 153 30 bhAvanA0 4710 karaNA0 224 15 SaDvidhA0 58 12 karaNA0 95 19 madasthAnA0 222 45 SaDvidha0 198 39 bhAvA0 30 6 kaSAyA0 // 17 // ISadakhAkSarapaJca IrSyA roSo doSaH .... JainEducation jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ AryAH pRSThA adhikAraH .... da evaM rAgo dveSo moho evaM saMyogAlpAbahu evamanekavidhAnA evamaneke doSAH eSAmuttarabhedaviSayA AryAH pRSThAGkaH adhikAraH 56 11 karaNA0 kalaribhitamadhura 203 39 bhAvA0 . kalyAkalyavidhi 193 37 jIvA0 kazcicchubho'pi viSayaH 46 10 karaNA0 kArmaNazarIrayogI 226 45 SaDvidhA0 kAryAkAryavinizcayaH kAraNavazena yadyat 275 53 kAlaM kSetraM mAtrAM kiJcit zuddhaM kalpyaM 85 16 madasthAnA0 kularUpavacanayauvana 57 12 karaNA0 kRtsne lokAloke 217 43 SaDvidhA0 kecit sAtaddhirasA 101 20 madasthAnA0 ko'tra nimittaM .... 9 9 karaNA0 / krodhaH paritApakaraH .... 139 28 kaSAyA0 49 10 karaNAryA 276 53 samudghAtA0 21 4 pIThabandhA0 50 10 karaNAryA 137 27 AcArA0 145 28 , ___67 13 karaNA0 ..... 269 52 samudghAtA0 audArikaprayoktA ___ .... SEARCAMECCASE .... kaH zukrazoNitasamudbhava .... karmamayaH saMsAraH .... karmazarIramanovAk .... karmodayanirvRttaM .... .... karmodayAdbhavagatiH 9 ____26 3 pIThabandhA0 4 kaSAyA0 Jain Education a l For Private & Personel Use Only Emelibrary.org Page #36 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 18 // Jain Education Inf krodhAt prItivinAzaM kliSTASTakarmabandhana kSaNavipariNAmadharmA kSapaka zreNiparigataH kSINa catuSkarmAzo gativibhrameGgitAkAra garva para prasAdAtmakena guNavadamUrcchita gurvAyattA yasmAt ..... granthaH karmASTavidhaM ..... grahaNodrAhaNanavakRti .... .... .... .... .... .... !!!! .... www. .... .... .... .... AryAkaH pRSThAGkaH 25 5 22 4 ga. 121 24 264 270 52 42 9 94 18 136 27 69 14 adhikAraH AcArA0 51 samudghAtA0 142 28 91 17 33 pIThabandhA 0 " karaNAryA 0 madasthAnA0 AcArA0 karaNAryA 0 AcArA0 madasthAnA0 caramabhave saMsthAne..... carame samaye saMkhyA cityAyatanaprasthApa.... chadmasthavItarAgaH .... janmajarAmaraNabhayaiH janma samavApya jAtikularUpabala jAtyAdimadonmattaH jinabhASitArtha jinavaravacana .... .... .... www. 1}} .... .... .... ca. .... www. ja. .... cha. .... 6000 AryAGkaH pRSThAGkaH adhikAraH .... .... 281 53 yoganirodhA0 285 55 305 57 266 52 samudghAtA * 152 30 300 56 80 15 98 19 61 12 49 33 phalAdhi0 249 bhAvanA0 phalAdhi0 karaNAryA 0 madasthAnA0 karaNArthI 0 dhyAnAdhi0 akArAdi0 sUcI // 18 // relibrary.org Page #37 -------------------------------------------------------------------------- ________________ jinazAsanAvAt.... jinasiddhAcAryo .... jIvAjIvA dravyaM .... jIvAjIvAnAM dravyAtmA jIvAjIvAH puNyaM.... jIvA muktAH saMsAriNaH jJAtvA bhavaparivarte.... jJAnaM samyagdRSTeH.... jJAnAjJAne pazcatri.... AryAGkaH pRSThAkA adhikAraH 310 58 phalAdhi 2 1 pIThabandhA0 .... 210 42 samudghAtA0 .... 200 39 bhAvAdhi0 189 37 jIvAdhika ..... 190 37 jIvAdhika 81 16 madasthAnA0 ..... 201 39 zreNyadhika . 195 38 upayogA0 tat prApya viratiranaM tadbhaktibalArpitayA.... | tadvadupacArasaMbhRta tannizcayamadhura .... tatra parokSa dvividhaM tatra pradezabandho ..... tatra suralokasaukhyaM tatrAdhomukhamallaka.... tasmAt parISahendriya tasmAdaniyatabhAvaM ... tasmAdrAgadveSatyAge tasyApUrvakaraNamatha.... | tAM durlabhatAM bhava.... AryAGkaH pRSThAGkaH adhikAraH 164 32 dharmAdhi0 .72 pIThabandhA0 .... 109 21 madasthAnA0 ___79 15 karaNAryA 45 SaDvidha0 ___37 8 karmAdhi0 299 56 phalAdhi0 .... 211 42 SaDvidhaH 165 32 karmAdhi0 88 17 madasthAnA0 104 20 254 49 samudghAtA0 163 32 dharmAdhi0 RSASAGAR tacintyaM tadbhASya .... tajjayamavApya .... tatkayamaniSTaviSayA ___.... 147 29 AcArA0 .... 257 50 zreNyadhika 105 20 madasthAnA0 ma.ra.manu.4 Jan Educatoninema For Private Personale Only Page #38 -------------------------------------------------------------------------- ________________ akArAdi0 sUcI prazamaratiH hAri.vRttiHtAH kRSNanIla .... tAnevArthAn dviSataH // 19 // tAbhyo visRtAH zruta tAsAmArAdhanatatpareNa tulyAraNyakulAkula te jAtyahetudRSTAnta te tvekaviMzatitridvi | tenAbhinnaM caramabhavAyuH tyaktvA zarIrabandhana AryAGkaH pRSTAGkaH adhikAraH / ..... 38 8 karmAdhi0 duHkhadvida sukhalipsuH ..... 52 11 karaNArthA0 duHkhasahasranirantara .... 6 2 pIThabandhA0 duSpratikArau mAtApitarau .... 234 17 caraNAdhi0 dRDhatAmupaiti vairAgya .... 251 49 samuddhAtA0 dezaM kAlaM puruSaM .... 77 15 karaNAryA dezakuladehavijJAnAyuH 197 38 bhAvAdhika dehatrayanirmuktaH prApyaH 271 52 samudghAtA0 dehamanovRttibhyAM .... ... 291 56 yoganirodhA0 deho nAsAdhAnako doSeNAnupakArI bhavati .... 273 53 samuddhAtA0 dramakairiva caTukamakaM 179 35 dharmAdhi dravyaM kaSAyayogau.... .... 177 34 , | dravyAtmetyupacAraH.... AryAH pRSThAGkaH adhikAraH 40 9 karaNAryA .... 23 4 pIThabandhA. 71 14 karaNAryA .... 16 4 pIThabandhA0 146 29 AcArA0 .... 102 20 madasthAnA0 287 55 yoganirodhA0 295 56 zivagamana0 132 26 AcArAdhi0 133 26 , 93 18 madasthAnA0 199 39 bhAvAdhi0 ... 202 39 , // 19 // daNDaM prathame samaye dazavidhadharmAnuSThAyinaH divyAt kAmarati.... Jain Education ainelibrary.org a For Private 8 Personal Use Only l Page #39 -------------------------------------------------------------------------- ________________ - - AryAGkaH pRSTAGkaH adhikAraH dvividhAzcarAcarAkhyAH dvIndriyasAdhAraNayoH dvayAdipradezavanto.... kA. dhanyasyopari nipatati dharmadhyAnAbhirataH .... dharmasya dayA mUlaM.... |dharmAdharmAkAzAni pudgalAH dharmAdharmAkAzAnyekaika dharmAvazyakayogeSu .... dharmo gatisthitimatAM dharmo'yaM vAkhyAto dhAdbhUmyAdIndriya AryAGkaH pRSThAkaH adhikAraH / ..... 191 37 upayogA0 279 53 yoganirodhA0 na tathA sumahArvaiH.... ..... 208 42 SaDvidha0 naralokametya sarva ..... nahi so'stIndriya.... ..... 7. 14 karaNArthA0 nAdho gauravavigamAt .... 241 18 caraNArthA0 nAnArjavo vizudhyati 168 33 dharmAdhiH nAbheyAdyAH siddhArtha 207 42 SaDvidhaH nityaparizIlanIye ..... 214 43 , nityodvignasyaivaM .... 232 47 caraNAdhi0 nirjaraNalokavistara .... 215 43 SaDvidha0 nirjitamadamadanAnAM 161 32 bhAvanAdhi0 / naikAn jAtivizeSAn 244 48 zIlAGgAdhi0 | naivAsti rAjarAjasya 68 13 karaNAryA .... 308 57 phalAdhi0 48 10 karaNAryA 292 56 yoganirodhA0 170 33 dharmAdhi pIThabandhA0 ..... 86 16 madasthAnA0 .... 250 49 dhyAnAdhi0 ..... 150 29 bhAvanAdhika 238 47 caraNAdhi0 ..... 82 16 madasthAnA0 128 25 AcArAdhi0 Jain Educat i onal For Private Personel Use Only G w .jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ prazamaratiH AryAGkaH pRSTAGkaH adhikAraH akArAdi. sUcI hAri.vRttiH // 20 // SACROSSAR paJcanavadyaSTAviMza.... ___.... 35 7 karmAdhika paJcavidhAstvekadvitri 92 37 jIvAdhi0 pazcAstravAdviramaNaM .... 172 33 dharmAdhi0 paJcendriyo'tha saMjJI 78 53 yoganirodhA. parakRtakarmaNi .... 65 51 zreNyadhi0 paraparibhavapari .... ..... 100 19 madasthAnA0 parazatyabhiprasAdA pariNAmamapUrvamupAgatasya 62 12 karaNAryA pariNAmavartanAvidhi 218 44 SaDvidha0 piNDaH zayyA vastraiSaNA 138 27 AcArA0 piNDeSaNAniruktaH 13. 26 pudgalakarma zubhaM yat .... 219 44 SaDvidha0 pUrva karotyanantA .... pUrvadvayasampadyapi ... pUrvapuruSasiMhAnAM .... pUrvaprayogasiddheH .... pUrvaracitaM ca tasyAM pUrvoktabhAvanAbhAvi paizAcikamAkhyAna prakRtiriyamanekavidhA pravacanabhaktiH .... prazamaratinityatRSito prazamAvyAbAdhasudhA prazamitavedakaSAyasya | prANavadhAmRtabhASaNa AryAH pRSThAhaH adhikAraH .... 259 51 zreNyadhi0 ...... 231 46 caraNAdhi0 17 madasthAnA0 zivagamana 54 yoganirodhA0 ..... 301 57 phalAdhi0 120 24 AcArAdhi0 36 8 karmAdhi 181 35 dharmAdhi0 306 57 phalAdhi0 236 47 caraNAdhi0 126 25 AcArA0 60 12 karaNArthA0 4 // 20 // Jain Education a l For Private & Personel Use Only M ainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ Jain Education I prAptaH kalpeSvindratvaM prAyazcittadhyAne ---- balasamudito'pi yasmAt bahubhirjinavacanArNava bAndhavadhanendriya ...... bAlasya yathA vacanaM bhavakoTIbhirasulabhaM ..... bhAvayitavyamanityatvaM bhAvA bhavanti jIvasya bhAve dharmAdharmAmbara bhogasukhaiH kimanityaiH tonal .... va. bha. .... **** AryAGkaH pRSThAGkaH adhikAraH 307 57 phalAdhi0 176 34 dharmAdhi0 87 17 madasthAnA0 pIThabandhA0 5 2 173 33 dharmAdhi0 11 3 pIThabandhA0 64 13 149 29 196 38 209 42 122 24 karaNAryA 0 bhAvanAdhi0 bhAvAdhi 0 SaDvidha0 AcArA0 mamakArAhaGkAratyAgAt haGka mastakazUcivinAzAt mAtA bhUtvA duhitA mAdhyasthyaM vairAgyaM .... karmabhU mAyAlobhakaSAyaH mAyAzIlaH puruSaH mASopAkhyAnaM midhyAdRSTiravirataH mithyA dRSTayaviramaNa..... miSTAnnapAnamAMsaudana..... .... .... .... ma. .... ..... .... .... www. www. .... AryAGkaH pRSThAGkaH adhikAraH 180 35 dharmAdhi0 31 6 rAgAdyadhi0 266 52 zreNyadhi0 156 31 bhAvanAdhi0 17 4 pIThabandhA0 162 32 32 6 28 5 95 18 157 31 33 44 6 9 dharmAdhi0 rAgAdyadhi0 kaSAyAdyadhi0 madasthAnA0 bhAvanAdhi 0 rAgAdyadhi0 karaNAryA 0 ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ akArAdi0 sUcI prazamaratiH hAri vRttiH // 21 // muktaH sannAbhAvaH.... AryAGkaH pRSThAGkaH adhikAraH 140 28 AcArA0 141 28 pIThabandhA. 159 31. bhAvanAdhi0 13 pIThabandhA0 302 57. phalAdhi0 yaccAsamaJjasa .... | yatpunarupaghAtakaraM .... yat sarvaviSayakAGkhodbhavaM yad jJAnazIlatapasyaM yadyapi niSevyamANA yadyapi madIyavRtteH yadyapyanantagama .... yadyapyavagItArthA .... yadvat kazcit kSIraM / yadravyopakaraNa yadvacchAkASTAdazamannaM - AryAGkaH pRSTAGkaH adhikAraH .... 290 55 zreNyadhi0 yadvatpaMkAdhAramapi .... yadvatturagaH satsvapi .... 312 59 kSAmaNaM0 yadvadupayuktapUrva .... .... 144 28 AcArA0 yadvadvizoSaNAt .... ...... 124 25 , yadviSaghAtArtha ..... 143 28 , yazceha jinavaramate 107 21 madasthAnA0 yastu yatirghaTamAnaH / 3 1 pIThabandhA0 yasmAdrAgadveSo .... yasminnindriyaviSaye yasya punaH kevalinaH 68 15 karaNArthA0 yasyAzuddhaM zIlaM .... 171 33 dharmAdhi0 yA ceha lokavArtA .... 108 21 madasthAnA0 | yA puNyapApayorapra.... 187 36 kathAdhika 54 11 karaNArthA0 272 53 zreNyadhika 84 16 madasthAnA0 130 26 AcArAdhi0 158 31 bhAvanAdhi0 21 // sarala Jain Education a l For Private sPersonal use only . IChainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ AryAGkaH pRSThAGkaH adhikAraH ... 131 26. AcArA0 ... 160 31 bhAvanAdhi0 .... 213 42 SaDvidha0 yAvat paraguNadoSa yAvat svaviSayalipsoH yA sarvasuravaraddhiH .... ye tIrthakRtpraNItA .... yogaH zuddhaH puNyA yoganirodhAdbhava .... yogaprayogayozca .... yo'rtho yasminnAbhUt AryAGkaH pRSTAGkaH adhikAraH .... 184 36 kathAdhi0 123 25 AcArAdhi0 lokaH khalvAdhAraH.... 256 50 zreNyadhi0 lokasyAvastiryak.... ..... 12 3 pIThabandhA0 lokAlokavyApakaM.... .... 220 44 SaDvidha0 .... 74 14 karaNArthA0 vakSyAmi prazamarateH / ..... 293 56 zivagamana0 vidhinA bhakSyagrahaNaM 204 41 bhAvAdhi0 vinayafalaM zuzrUSA vinayavyapetamanaso vinayAyattAzca guNAH 20 4 pIThabandhA. viSayapariNAmaniyamo .... 53 11 karaNAryA. viSayasukhanirabhilASaH 83 16 madasthAnA0 / vRttyartha karma yathA.... 2 1 pIThabandhA0 ..... 116 23 AcArA0 .... 72 14 karaNAryA0 rAgadveSaparigato .... rAgadveSopahatasya .... |rUpabalazrutimati .... .... 169 33 dharmAdhi0 .... 111 21 madasthAnA0 .... 242 48 caraNA0 15 4 pIThabandhA0 Jain Educati o nal For Private & Personel Use Only jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH vairAgyamArgasaMprasthitasya vraNalepAkSopAGgavat AryAGkaH pRSTAGkaH adhikAraH .... 63 12 karaNA0 .... 135 27 AcArA0 akArAdi0 sUcI | zrutabuddhivibhava .... zrutazIlavinaya .... AryAH pRSTAH adhikAraH 1 2 pIThabandhA0 27 5 kaSAyAdhi0 .... .... // 22 // zabdAdiviSayapariNAma zayanAsanasambAdhana zAzvatamanantamanatizaya zAsanasAmarthyena tu zAstrAgamAite zAstrAdhyayane .... zAkhitivAgvidhi.... zikSAgamopadeza .... zIlArNavasya pAraM.... zukladhyAnAdyadvayaM .... .... 239 47 caraNAdhi0 SaDjIvakAyayatanA ..... 45 9 karaNArthA0 .... 268 52 zreNyadhi0 saMcintya kaSAyANAM .... 188 36 kathAdhi0 saMparkodyamasulabhaM .... 66 13 karaNArthAdhi0 | saMvaraphalaM tapobalaM.... 185 36 kathAdhi0 saMvRtatapaupadhAnAt 186 36 saMvedanI ca nivedanI 223 45 SaDvidha0 saMsArAdudvegaH .... 145 48 zIlAGgAdhi0 | saMhananAyurbala ..... 258 50 zreNyadhi0 saMharati paJcame .... .... 114 22 AcArAdhi0 sa. .... 166 32 dharmAdhi0 ..... 96 18 madasthAnA0 ...... 73 14 karaNArthA0 221 44 SaDvidha0 183 35 kathAdhi0 115 22 AcArAdhi0 297 56 phalAdhi0 274 53 samudghAtAdhi0 // 22 // Jain Education For Private 3 Personal Use Only Linelibrary.org Page #45 -------------------------------------------------------------------------- ________________ .... sa krodhamAnamAyA.... sa jJAnadarzanAvaraNa sadbhiH suparigRhItaM sadbhirguNadoSajJaiH .... santyajya lokacintAM saptavidho'dholokaH samyaktvajJAnacAritrasaMpadA samyaktvajJAnacAritratapo samyaktvamohanIyaM .... samyagdRSTAnaM samyak samyagdRSTiniI dhyAna samyagdRSTiniI virati sa samuddhAtanivRtto AryAvaH pRSThAiH adhikAraH 24 5 kaSAyAdhi0 34 7 karmAdhi0 10 3 pIThabandhA0 311 58 phalAdhika 129 25 AcArAdhi0 212 42 SaDvidha0 230 46 caraNAdhi0 113 22 AcArAdhi0 260 51 zreNyadhi0 227 46 SaDvidha0 127 25 AcArAdhi. 3 48 zIlAGgAdhi0 77 53 yoganirodhA0 sarvagatiyogyasaMsAra sarvamadasthAnAnAM .... sarvavinAzAzrayiNaH sarvasukhamUlabIjaM .... sarvArtheSvindriyasaMyateSu sarvandhanaikarAzI .... sarvoddhAtitamoho.... sparzarasavarNagandhAH sAtaciraseSvaguruH sAdikamanantamanupama sAmAnya khalu lakSaNaM sAmAyikaM ca kRtvA sAmAyikamityAcaM.... AryAiH pRSThAkaH adhikAraH 286 55 phalAdhi0 19 19 madasthAnAdhi0 29 6 kaSAyAdhi0 313 59 kSAmaNaM. 148 29 AcArAdhi0 263 51 zreNyadhika 262 51 // 216 43 SaDvidha0 255 50 289 55 yoganirodhA0 194 37 upayogAdhi0 57 phalAdhi0 228 16 caraNAdhi0 AGGRLSRONAC HAR Jain Education in SIN vlelibrary.org Page #46 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 23 // Jain Education sAdhvAcAraH khalvayaM sAmpratakAle cAnAgate siddhikSetre vimale ..... sUkSmakriyamapratipAti sevyaH kSAntirmArdava so'tha manovAgucchrAsa saudharmANyanyatama sthAna niSadyAdyutsarga .... .... .... aten DOOR .... .... AryAGkaH pRSThAGkaH adhikAraH 118 23 AcArAdhi0 206 41 bhAvAdhi0 288 55 yoganirodhA 0 280 53 167 32 282 53 yoganirodhA0 298 56 phalAvi0 117 23 AcArAdhi0 , dharmAdhi0 sthUlavadhAnRtacaurya snAnAGgarAga snehAbhyaktazarIrasya svaguNAbhyAsaratamateH svargasukhAna svazarIre'pi na rajyati - .... hAsyAdi tataH SaGkaM .... .... www. .... .... .... .... ha. AryAH pRSThAGkaH adhikAraH 303 57 phalAdhi 0 43 9. karaNArthA 0 55. 11 235 " 47 caraNAdhi0 237 47 240 47 3 ` 261 51 zreNyadhi0 akArAdi 0 sUcI // 23 // ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ prazamaratyudAhRtavizeSoktInAM suucii| 31 aNamicchamIsasamma appAhAra avaDDA dubhAga assaMkhosappiNo.... AillANaM tiNhaM carimassa iyaM duyAla saMgI na kayAI | uppattiyA veNaiyA kammayA kAraNameva tadanyaM sUkSmo cittaM ceyaNa sannA vinnANaM jiNapavayaNauppattI jJAnaM madadarpaharaM mAdyati .... 3000000 pRSTham dugajogo siddhANaM kevali nANaMtarAyadasagaM daMsaNa piNDaM yaccAnyat seja bAvIsaI sahassA.... saMsArI cetano mataH 42 savvaTThANAI asAsavAI sAyaM uccAgoyaM sattattIsaM sussUsai paDipucchai 19 / sUbo yaNo javanna Jain Educationaloma For Private & Personel Use Only S wainelibrary.org NA Page #48 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDanA pahelethI Aja sUdhInA dUsTIono paTa vizeSo. sUcI // 24 // sane 1936 nA bIjA epoiMTameMTa DIDa samayanA TrasTIo hAlanA cAlu TrasTIo vi.saM. 1996, sane 1940 1969-ENECRECENGACSCGOSAUR sane 1909 nA mUla DIDa ane sane 1911 / sane 1929 nA pahelA epoiMTameMTa- nA bAI vIjakoranI milakatanA DIDa samayanA TrasTIo DIDa samayanA TrasTIo jIvaNacaMda sAkaracaMda nagInabhAI ghelAbhAI *1 kezarIcaMda rUpacaMda 1 maMchubhAI sAkaracaMda nemacaMda abhecaMda je. pI. jIvaNacaMda sAkaracaMda gulAbacaMda devacaMda *2 amaracaMda kalyANacaMda *3 phulacaMda kastUracaMda 12. nemacaMda gulAbacaMda maMchubhAI sAkaracaMda hIrAbhAI maMchubhAI jIvaNacaMda sAkaracaMda 3 maMchubhAI sAkaracaMda nemacaMda abhecaMda je. pI. nemacaMda gulAbacaMda hIrAbhAI maMchubhAI sAkaracaMda khuzAlacaMda maMchubhAI sAkaracaMda nemacaMda abhecaMda je. pI. nemacaMda gulAbacaMda hIrAbhAI maMchubhAI sAkaracaMda khuzAlacaMda // 24 // * dehamukta 1-sane 1921 mAM. (12 varSa TrasTIpade.) 2-sane 1927 mAM. (18 varSa TrasTI.) 3-sane 1932 mAM. (6 varSa TrasTI.) 1 nikaLI gayA 1-sane 1916 mA. (7 varSa TrasTI.) 2-sane 1928 mAM. (19 varSa TrasTI.) 3-sane 1937 mAM. (28 varSa TrasTI, te pachI maMtrIpade.), Jain Education For Private Personel Use Only 1MMEnelibrary.org Page #49 -------------------------------------------------------------------------- ________________ .. 5 PREFACE I. Prefatory: Every member of the Jaina community knows by now the work and services of Seth Devcand Lalbhai Jaina Pustakoddhara Fund and those of Sri Agamodaya Samiti. The Fund has published during its short life not less than eighty-seven, and the Samiti not less than sixty-one books pertaining to Jaina religion-doctrines, lives, dogmas, scriptures and books on allied subjects. The present work sees the light of the day three years after publication of the eighty-seventh number of Seth Devcand Lalbhai Fund Series; I mean Bharatesvara-Bahubali-Vrtti, Part II. The gap of time-three years-is indeed tremendous; but the delay was inevitable. On the contrary I congratulate myself, a man involved in many worldly worries, for being able to publish this number even after such a long period. If this work is out so late, several others are now in the press. I may mention some of them: Adhyatma-Kalpa-Druma with two commentaries (No. 89); Gautamiya-Mahakavya with commentary (No. 90); Abhidhana-Kosa; some satakas, etc. Page #50 -------------------------------------------------------------------------- ________________ Pracama Rati Preface 11 24 11 II. A Short Account of the Fund :-I find some people anxious to know something more about Seth D. L Fund than they do at present. Hence I give here a brief outline as to how it was donated, and a short note as regards its inner machinery since then up to date. Seth Devcand Lalbhai, to commemorate whose memory this Fund was established, directed in his will that a sum of Rupees one-lac be used in charity as follows: (1) Rs. 20000 towards reparation of old delapidated Jaina temples. (2) Rs. 5000 towards pinjarapoles at Surat and other places. (3) Rs. 25000 to be utilised for building a Charmasala instead of a proposed bunglow in a compound owned by the doner in Surat, and then under construction. (4) Rs. 5000 to be spent towards providing saffron and baras to Jaina temples. This sum of Rs. 45000 mentioned in the will was utilised in the following manner : 1. This sum was spent after reparation of the well-known Jaina temple at Ranakapur through Seth Anandaji Kalyanaji firm, under the supervision of late Gulabcand Devacand. The Aoandaji firm contributed an equal sum towards this undertaking. 2. This sum was given away to the Surat Pinjarapole. 81 11 341 Jan Education tema For Private Personal use only www.ainerary.org Page #51 -------------------------------------------------------------------------- ________________ 3. The late doner had spent already Rs. 20000 after a compound for a bunglow with garden, which I was then under construction. The sum of Rs. 25000 was added to it, and a dharmasala was built therein. 4. This sum is donated, according to the instructions, to the said Seth Ghelabhai Lalbhai Jaina Kesar-Baras Fund. The donor had not decided how to spend the remaining Rs. 55000, and expired before giving any instructions as to this sum. Late Gulabacand, a worthy son of the donor, asked the trustees of the will of the late donor to spend this surplus sum in some charitable work, and added a sum of Rs. 25000 to it in memory of his revered father. He further instructed the said trustees that they should spend the resulting sum towards some permanent charitable concern. Pujyapad Agamoddharaka Acarya (then pannyasa) Anandasagar advised the trustees of the will of the late donor, (1) Seth Naginbhai Ghelabhai, (2) Seth Kesticand Rupcand, (3) Mr. Jivancand Sakarcand, (4) Mrs. Vijkor Mulcand daughter of the late donor) to spend the sum in establishing the present Fund, and Gulabcand tendered his sanction for the same. Hence this Fund was established. The following were its premier trustees: (1) Seth Naginbhai Ghelabhai, (2) Seth Kesricand Rupcand, (3) Mr. Jivancand Sakarcand, (4) Mr. Gulabcand Devcand, (5) Seth Fulcand Kasturcand, (6) Mr. Manchubhai Sakarcand. CROCESSORIESAISASA Jain Education D o na A j ainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ Prasama Rati Preara URE RESOS SISUSTUSSURES Mrs. Viikor, widow of late Molcand Nagindas Jhaveri, daughter of the late donor and B executeress of his will, donated a sum of Rs. 25000 at her death to the Fund. This sum was handed over to the fund in 1911. Similarly one of the chief trustees of the Fund and a nephew of the late I donor. Nacinbhai donated a sum of Rs. 2000 to the Fund, at his death in 1921. This sum was handed over to the trustees in 1922. These two kind donations and sundry interests etc. added to the main sum have amounted to about one-lac and ten-thousand Rupees. The aim of this Fund as laid down in the trust-deed is this: It should undertake the preservation, circulation, publication etc. of ancient literature pertaining to the Svetambara Murtipujaka sect of Jaina religion, written in any language Sanskrt, Prakrt, Apabhraiia, Pali, Gujarati, English, German &c. It was also laid down that no work composed after V.S. 1950 should be considered ancient Seth Kesricand resigned in 1916 and Seth Naginbhai expired in 1921. Seth Amarcand Kalyancand and Seth Nemcand Abhecand were appointed as trustees in their stead in 1926. Mr. Gulabcand died in 1927 and Seth Fulcand Kasturcand resigned in 1928. Hence Mr. Nemcand Gulabcand Devcand and Seth Hirabhai Manchubhai were appoined in 1929 as trustees in their place. In 1929, an appointment-deed was got executed for the appointment of the four new trustees SES Il Re 11 Jain Education a l For Private Personel Use Only ainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ Jain Educatio Seth Amarcand Kalyancand expired in 1932. Hence Seth Sakarcand Khusalcand was nominated to his place in 1936, and an appointment-deed to this effect was got executed in the same year. In 1937 I tendered my resignation, and after some delay it was accepted. Instead, the trustees appointed me as the Honarary General Secretary of this Fund. Since the establishment of this institution, its funds were invested in the Government Securities. But since we bought a building situated at Kalabadevi Road, Bombay, in V. S. 1993, the said fund is mainly invested in immovable property. The building was renamed as follows: SETH DEVCAND LALBHAI JAINA PUSTAKODDHARA FUND ESTATE (SURAT) AGAMODDHARAKA Here the first line indicates the ownership, while "Agamoddharaka" the name of the building. III. The Author and the Commentator of the Work-It would prove useful to devote a paragraph or two to the author and the commentator of this work. The author of Prasama-Rati is Purvadhara acarya Sri Umasvati Vacaka. It is almost certain that this Umasvati is the same who composed Tattvartha-Sutra with bhasya. From the following extract from his karika of Tattvartha-Bhasya, we can glean many facts about the author: ational w.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ Prasama Rati Preface Il Roll The teacher who initiated him to monkhood was Ghoga nandi s'ramana, the holder of eleven argas, and his teacher's teacher was sivari, the best among vacakas. The teacher who bestowed knowledge to him (vidyaguru) was a pupil of Mundapada. His native place was the town of Nyagrodhiki, and his yotra Kaubhisani. His father's name was Svati and mother's Umi of Vatsi yotra. He was initiated into monkhood in Uccanagura s'akha which originated from SantiSrenika. This Umasvati vacakas'ri, bearing into his heart the teachings--handed down through the heredity of teachersof Arhat and finding the poople doluded and made miserable by petty scriptures, boing provoked by compassion towards all beings, composed, while on sacred travel, at the city of Kusumapura, [ Pataliputral i. e modern I'atna in Bihar, ] a clear s'astra called Tattvarthadhigama. Although we cannot get any definite idea about his date from this, we can at least know this, that he is, having flourished in the time of the dasapurvadhara, a very ancient acarya who hailed in the fifth or sixth century of Vikrama. That the commentator Sri Haribhadra Suri flourished in the latter half of the twelth century V.S. is certain; for the commentator himself in prasasti sloka no. 4 tells us: "This commentary is writen during Maharaja Jayasimhadeva's rule at Anahilapura Patana in V. S. 1185." Although one cannot Il pull a r aha 4t 7 ngrie Ec1-Vividha-Tirtha-Kalpa, Singhi Jaina 1. Cf. fere qualsi urfayzi w Granthamala Series, No. 10, p. 68. Jain Education a l For Private & Personel Use Only C ainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ Jain Education I say definitely whether any other commentaries on this work were written, yet it is certain that there was at least one brhad-vrtti in this commentator's time. That the present vrtti is based on that one is clearly stated in prasasti sloka no. 3. A Prasama-Rati with commentary was formerly published by some other public institution. The editor of the work, it seems, believes his commentary to be the one written by Sri Haribhadra Suri. But it is not the same. It is a vrtti by some unknown author. I think that it is not the brhad-vrtti, for it is neither longer than this laghu-vrtti, nor tougher. Hence it is clear that the commentator is not the well-known Sri Haribhadra Suri, who attracted one thousand four hundred and forty four Buddha monks with a desire of hurling them into seething flames, but who, becoming aware of his fault through an indirect hint of a nun Mahattara gave up the idea, and instead composed an equal number of works by way of repentence. He has expressed his reverence towards that benign nun by calling himself "the son of Yakini Mahattara", and has shown his deep berevement resulting from the tragic and trecherous death of his two pupils at the hand of Baudhas by adding a single word "viraha"-a word most intensely suggestive of his deep-seated feeling at the end of each of his work. The fact that these two distinguishing marks are absent in the above-mentioned commentary, makes it clear that its author Haribhadra Suri is the same as the pupil of Sri Devasuri of the Brhad-gaccha, and not the other. ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ PrasamaRati // 28 // Jain Education A very useful bibliography on the author is the following, No. 1 being quite exhaustive and entirely indispensible: 1 Gujarati Introduction (in Devanagari script) to Tattvartha-Sutra, edited by Pt. Sukhlal, 1940, Ahmedabad. 2. English and Sanskrit Introduction to Part I and II, Sri-Tattvarthadhigamasutram, edited by Prof. Hiralal Kapadia, 1926-1930, Surat. 3. English Introduction to Tattvarthadhigamasutram in the Sacred Books of the Jainas Series, edited by J. L. Jaini, 1920. 4. The Section "Umasvati" in Suami-Samantabhadra in Hindi by Pt. Jugalkishor Mukhatar 1925, Bombay. Pt. Sukhalal has made a few comments on the present work in the above-mentioned work. A list of the Prasamarati-publications may prove useful. It is as follows: 1. Bibliotheca Indica, Appendix, Calcutta. 2. Ahmedabad, V. S. 1960. 3. with tika-avacuri, Bhavnagar, V. S. 1966. 4. with Gujarati translation and comments, Mehsana, V. S. 1966. 5. with Italian commentary and translation (by A. Ballini), Gironale della societa Asiatica Italiana 25, 1912. IV. Acknowledgement etc.:-For the critical editing of this work the trustees and myself are indebted to Pujyapad Sri Anandsagar Suri, a monk well-known among the Jaina community for his deep-rooted knowledge of the Jaina dogmas, and a scholar whose interpretation of some of the Preface // 28 // ainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ prazamaratiH graMthakAraviSe 'prazamarati'prakAzanonI yAdI pustaka sUcI hAri.vRtti. mahattvanI pustakasUci 1. mUlamAtra Appendix to Bibliotheca Indica,13|| prazama0 prakAzana. // 29 // 41. paM. sukhalAla-saMpAdita tattvArthasUtranI gujarAtI prastAvanA, kalakattA gujarAta vidyApITha, amadAvAda, I. sa. 1940 (navI AvRtti) | 2. mUlamAtra vakIla kezavalAla premacaMda, amadAvAda, vi. saM. 1960 prA. hIrAlAla-saMpAdita tatvArthAdhigamasUtram bhA. 1-2nI saMskRta ne aMgrejI prastAvanA, ze. devacaMda lAlabhAI jai. pu. 3. mUla - TIkA - avacUri jainadharmaprasArakasabhA,bhAvanagara, vi. saM. 1966 phaMDa graMthamAlA, surata, I. sa. 1926, 1930 4. mUla - gujarAtI bhASAMtara ne vivecana jaina zreyaskara | 3. je. ela. jainI-saMpAdita tattvArthAdhigamasUtramanI aMgrejI prastA- maMDala, mahesANA, vi. saM. 1966 vanA, dhi sekreDa buksa oNpha dha jainsa, ArA, I.sa. 1920 | 5. mUla - iTAlIya bhASAMtara ne vivecana Gironale 4. paM. jugalakizora mukhtAra-likhita hindI svAmI samaMtabhadramAM della societa Asiatica Italiana 25 [ by A. Ballini], I. sa. 1912 "umAsvAti "vALo bhAga, muMbaI, I. sa. 1925 6. mUla - gujarAtI artha ne vivecana jaina dharmaprasAraka 5 // 29 // 1 AmAM saMpAdakadhIe prazamarati viSe paNa eka vidhAno karelAM che. sabhA, bhAvanagara, vi. saM. 1988 Jain Education a l For Private & Personel Use Only HDainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ tersest passages of the agamas has always remained irrefutable. The fund is lucky that this most revered and most learned acarya of the community is always ready to guide and help it in any and all matters. May the readers take the fullest benefit of this labour of love of the editor and publishers by studying the work with due reverence, zest and persevearance. Jain Education Inhal Topiwala Chawl, Sandhurst Road, Bombay, 4 Thursday, 19th July, 1940 JIVANCHAND SAKARCHAND JAVERI Hon. Secretary 1. Revised, and translated from Gujarati by Bipin J. Jhaveree, B.A. (Hons.). ainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ zrInemijinazAsana se vinI - bhagavatI - AmradhAriNI - aMbAyai namaH / zeTha devacaMda lAlabhAI jhaverInA kuTumbanI vaMzavela * zAkhA 1 mUla puruSa - phulacaMda zAhI ( zAkhA 2) dIpacaMda zAha ( zAkhA 2) mIThAcaMda athavA mIThA-zAha 1 jhaveracaMda ( A.u.va. 77) 2 malukacaMda (A.u.ba.83) mAnacaMda zAha ( zAkhA 1 ) vakhatacaMda athavA vakhata - zAha | ( zAkhA 1 ) 3 lAlabhAI (A.u.ba. 85) | noMdha - ( A.u.va.) Azare ummara varSa ( devagata thayelA onI nizcita ummara nathI maLI zakI eTale 'Azare' ). ( u.va ) ummara varSe ( vidyamAna hovAthI nizcita AMka maLI zakelA che). 4 navalacaMda (A.u.va. 70) Page #60 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 30 // Jain Education tional * 'sampUrNa vigatavAlo paTTa tathA zeTha devacaMdanuM caritra bIjA pranthamAM apAvavAnI icchA che. + AbUnI pUrvottara nAnI mAravADa bhUmidhI AvI 'surata mAM vaselA mUla puruSa. mAravADathI sIdhA surata AvyA ke amadAvAda yA khaMbhAta vasIne AvyA e cokasa thaI zakyuM nathI. 'ghRtaguDa' gotra. gotradevInI sthApanAmA 'Amraphalano zuddha goTalo' gotradevI tarIke AmraphalanA goTalAnuM sthApana, pUjana, prasAda, naiveda ane juhAra nimna samaye karavAnuM bandhana che:(1) mAtra mhoTA chokarAnA janma pachInI pahelI dhanaterase pahelA mhoTA dikarAno mAtra nIcalo DAbo ekaja kAna vidhi zakAya che. (2) mAtra mahoTA - pahelA chokarAnA prathama samayanA jalama pachInI pahelI dhanaterase, putravadhUne ghera teDavA rAkhavA nimittanI. (3) dareka chokarA yA to chokarInA muNDana samaye muNDana, AkhAya kuTumbanA dikarAdikarI koIno paNa lagnaprasaMga hoya tyAre ja thaI zake. dikarIonuM muNDana mAtra DAbI bAjunA vAlanI eka ja laTa levaDAvI karAvavAmAM Ave che. ( 4 ) dikarA yA dikarInA lagnasamaye. (5) putravadhuonA sImaMtaprasaMge -- sAmAnyapaNe gotrasthApana. (6) janmathI sahuthI pahelI nAmakaraNa - gotramAM dAkhala karavAnI sAmAnyapaNe gotra sthApanA karAya che. e pramANe sahuthI mhoTA pahelA --dikarAne cha vakhata, pachInAdikarAone cAra vakhata ane chokarIone traNa vakhata 'gotraja' juhAravAnuM prApta thAya che. aMka (1) (2) (3) (4) vAlA sthApana samaye sattara zera ne eka pasalI ghauMnA dalano prasAda karavAno hoya che. AMbAnA goTalAnA sthApanathI zAyada 'aMbikAjI kula devatA hovA saMbhava che. , zirohI rAjyamA zirohIthI daza mAIla cheTe ( dAMtArAjyavALA 'aMbAjI 'zrI alaga) bAmaNavADA najIka kuladevatA 'aMbikAjI'nuM sthAna che evaM kiMvadantIthI sAMbhaLavAmAM AvyuM che. jJAte 'ozavAla vIsA' zrItapAgaccha antargata zrIvijayadevasUrIya gacchAvalaMbita zvetAmbara mUrtipUjaka jaina. + ahIM sudhI mAravADamAM ucarAtA nAma pachavADenA 'zAha' zabdanI chAyA rahI che. + jemanI vaMzavela AgaLanA pAnA para cAlu che. - * de.lA.. vaMzavela 11 30 11 &lainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ jhaveracaMda rUpacaMda (A.u.va.56) gulAbacaMda (A.u.va.50) pratApacaMda (A.u.va.48) pAnubhAI (ku) (A.u.va.22) 1 (vi) kezarIcaMda* ( u.va.70) 2 (vi) motIcaMda ( u.va.63) dIkarI parasana bahenA (A.u.va.40) (dIkSitapaNe khAtizrI) SHARA bAbA pahelI patnIthI 7 putro (varSa savA aMdaranA) (varSa doDha aMdarano) kAMticaMda (A.u.va. 19) (ka) kuMvArA. jemanI pAchaLa vaMzaja nathI. (vi) vidyamAna hayAta. jemanI vaMzavela AgaLanA pAnA para cAlu che. * zeTha devacaMdanA vIlanA dRsTI. A phaMDanA paNa bhUtapUrva dRsTI. nIkaLI gayA sane 1916. 1 zrImad vijayasiddhi sUrIzvaranA saMghADAmA dIkSita. "vijayazrI'nA ziSyA nAma 'khAMtizrI' janma saM0 1936 vaizAkha zuda 6. dIkSA saM0 1958 vaizAkha *vada 6, sUratamA 'lakhI' bahenanI sAthe. kAladharma saM0 1976 jeTha vada 3, pAlItANA. Jain Education Salonal For Private & Personel Use Only IMAajainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 31 // Jain Education In bAbo* ! bAbo* !! ramezacaMdra (vi) (u. va. 6) * pahelI patnIthI; alpa alpa vayanA. noMdha - AgaLa jaNAvyA mujaba ( A.u.va. uttamacaMda (bi) (u.va. 28) 1/1 kezarIcaMda T dharamacaMda (vi) ( u.va. 22 ) rohitakumAra (vi) (u.va. 2) (vi) vidyamAna - hayAta. ) avasAna pAmelAo mATe ane (u.va. 1 candrasena (vi) (u.va. 20) mUlacaMda ( A.u.va. 4) Tha o jemanI pAchaLa vaMzaja nathA. ) vidyamAna vyaktiyo mATe yojyAM che. de. lA. ku. vaMzavela // 31 // Pelibrary.org Page #63 -------------------------------------------------------------------------- ________________ Jain Education uttamabhAI ( A.u.va. 47 ) 2 malukacaMda * nahAlajIbhAI (i) (A.u.va. 53) dayAcaMda (A.u.va. 55) ! * zeTha malukacaMda dharmiSTha hoI pauSadhAdi tapazcaryA vizeSe karanArA hatA. malukacaMdanA traNe putra malukacaMdanI hayAtImAM devagata thavAthI malukacaMdane vaMzaja na hovAnA kAraNe eonA nAmanI yAdagIrI mATe ratanacaMda ghusanA surata gopIpurAnA zrIvAsupUjyakhAmInA daherAsarajInI nIce pahelA bhUgarbhamAM daherAsara banAvI, zrIzAMtinAthajI vagere bhagavAna vi0 saM0 1943nA vaizAkha zukla 6 ne zukranA roja ratnAkara samA zrImadraratnasAgarajInA upadezathI zrIsiddhivijayajI ( adhunA sityAsI varSanA vayovRddha, vidyamAna munirAjomAM sahuthI Adya dIkSita AcArya vijayasiddhi sUrIzvara ) dvArA zeTha sAkaracaMde pratiSThita karyA. eno zilAlekha A mujaba che: " // zrIH // e0 // zrIzAMtijinAya namaH // kRtAriSTatamaH zAMtizvAruhematanudyutiH / pratyAdiSTabhavabhrAMtiH, zrIzAMtirja[je]yatAjjinaH // 1 // zrIsUryapuravAstavya zAha malukacaMdra vakhatacaMdra jJAti vizAosavAla ghRtaguDagotra tenuM dravya sAphalya [ saphala ] karavAne arthe temanA vyavahAra karavAvAlA temanA bhrAtRjeya zAhaH sAkaracaMdra lAlabhAi temaNe zAMtA [ zAMtyA ]diguNopeta zrIman ratnasAgaraji mahArAjazrInA upadezathI // saMvvat [ saMvat ] 1943nA vaizAkha [vaizAkha ] zudaH 6 vAra zukre // zrIzAMtinAthabiMba pratiSThA ka kA ]rApitA // zubhaM bhavatu // // li / // muni siddhI[ddhi] vijayaH " (i) kuMvArA. lainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ 3 navalacaMda 4 lAlabhAI prazamaratiH hAri vRttiH de.lA.ku. vaMzavela premacaMda (A.u.va. 67) zarUpacaMda (A.u.va.45) lakhamIcaMda (A.u.va.30) putra sAkaracaMda (nAnI umaramAM) (A.u.va.51) 2 pelAbhAI (A.u.va.46) 3 devacaMda (A.u.va.53) , ratanacaMdA (A.u.va.46) dikarI lakhI bahena (dIkSitapaNe azokathI) (A.u.va.52) dikarI kaMku bahena (A.u.va.55) 32 // | * avasAna saM0 1961 mAgazara zuda ekama, muMbaI. + nidhana saM0 1976 prathama zrAvaNa vada 5 muMbaI. zrImad vijayasiddhi sUrIzvaranA saMghADAmA dIkSita, saMsArIpaNAnA zrI. vi0 siddhisUrIzvaranA dharmasahacAriNI 'caMdanadhI nA ziSyA nAma 'azokazrI' janma surata. | dIkSA saM0 1958 vaizAkha vada 6, suratamA 'parasana' bahenanI sAthe. kAladharma saM0 1989 nA Azo zuda 7, chAparIA zerImA surata. | [saM0 1992nA aSADha zuddha 14 zukra tA. 3 julAI san 1936 thI paMcotera (75) upavAsanI mahAna tapazcaryA AdI saM0 1992 nA paryuSaNa parvamA prathama bhAdaravA vada 30 (te varSanA kalpadharano Agalo divasa) bhome tA. 15 sapaTeMbara san 1936nA roja sukharUpa tapazcaryA pUrNa karyA bAda paNa, upavAsonI tapazcaryA; saMvatsarI-caturthI vAra ravi paryaMta cAlU rAkhavAnA bhAvayukta, dvitIya bhAdaravA zuda 2 gurUvAra, tA.17-9-36 (te varSanA mahAvIra janma vAcananA), Xroje dehamukta banAra vyakti. janma vi. saM. 1937 Azo zukla paMcamI, surata. dehamukta vi. saM. 1992 nija-dvitIya bhAdaravA zukla dvitIyA, surata. avasAna saM. 1947 nA ASADha zukla ekAdazI, surata. 85 varSanI umaramAM ye jIMdagImAM eka paNa zoka prasaMga dekhyA vinA, arthAt kasuMbala pAghaDIye avasAna. Join Education a l For Private Personel Use Only ainelibrary.org IC Page #65 -------------------------------------------------------------------------- ________________ 4/1 sAkaracaMda (A.u.va.51) SARKARISHIKAR (vi)jIvaNacaMdA (u.va.53) gulAbacaMda (A.u.va. 38) (vi) mNchubhaaii| (u.va.50) motIcaMda bipinacaMdra B.A.(Hons.)s jecaMda candrakAMta (mAsa 2 aMdarano) vimalacaMda (vi) (u.va.17) vinodacaMda (vi) (u.va.14) bAbo (di. 10nI aMdara) pAnAcaMda (vi) (u.va.22) (u.va.25) (u.va.23) (u.va.14) A N bAbo (vi) (u. dina 11) Jain Education For Private & Personel Use Only ARTMainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 33 // Jain Education * u.va. 57 [?]; nidhana saM0 1949 mArgazIrSa surata. sAkaracaMde chellA cha sAta varSa suratamAM nirRttimaya jIvanamAM gALI citta ane pudgala banene uttamarIte dharmamArge dorI vrata-tapa-japa- dhyAna, guru-sevA ane sAdharmikabhaktimAM tallInapaNe vyatIta karyA hatA. kaddevAya che ke cAturmAsamAM guruvaMdanArthaM surata AvatAM sAdharmika - janonI bhaktimAM nityanA eka maNa dUdhano vAparAza zeTha sAkaracaMdane tyAM hato. eja pramANe bhojana vagereno prabaMdha paNa haMmezano hato. + zeTha devacaMdanA vIlanA eka TrasTI bhUtapUrva A phaMDanA TrasTI nIkaLI gayA sane 1937. hAla avaitanika mantrI jemaNe adyApi niHsvArthe lagabhaga paMdareka dhArmika ane sarvopayogI khAtAomAM saMcAlaka tarIke ghaNAM varSoMsUdhI kAma kartuM che. lagabhaga trIza varSa A phaMDanI ane lagabhaga vIza varSa zrI Agamodaya samitinI ekadhArI sevA bajAvI 100 uparAMtanA graMtho prasiddha karAvyA che temaja AnaMdakAvyamahodadhinA mauktikonuM saMpAdana ane saMzodhana kayuM che. 'IDaragar3ha' uparanA zrIsiddhAcalajInI sthApanArUpa atiprAcIna zrIzAMtinAthajI jinacaitya- prAsAde mUlanAyakajInA pabAsana heThe bhagavatI devI zrI ' nirvANI' devInI mUrti khapara zreyArthe adhiSThAtA tarIke bharAvI sthApita karAvI che. devIzrI uparano lekha Amujaba che:-- "vikrama saM0 1981 phAlguna zukla tRtIyAyAM budhe surata vAstavyena jhaverI jIvaNacaMdra sAkaracaMdreNa kArApitA zrIvijayakamalasUribhiH pratiSThitA ca mUrttiriyaM nirvANIdevyAH" ( zrIAtmArAmajI - vijayAnaMdasUrIzvara paTTadhara zrIvijaya kamalasUrie ke jeozrInA nAmazrI suratamAM vi0 saM0 1981 nA varSamAM "prAcIna hastalikhita jaina- pustakoddhAra phaMDa "nAmA saMsthA sthApavAmAM AvI che, temaNe e mUrtinI suratamAM prANapratiSThA karI hatI. ) 1 zeTha devacaMde mRtyupatradvArA dattaka vArasa tarIke lIdhA. jethI gulAbacaMdanI vigata zeTha devacaMdanA vaMzaja tarIke devacaMdamAM ApI hai. // zaruAtathI A phaMDanA cAlu TrasTI. (vi) vidyamAna = hayAta. S rASTrabhASA kovida, temaja jUdI jUdI anya bhASAonA abhyAsI rASTraya patrikAaMge kArAgRhavAsa pAmelA. de.lA. ku. vaMzavela // 33 // ainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ ngiinbhaaii| (A.u.va.46) Jain Education national bAbo ( di0 11 aMdarano ) Tha 4/2 belAbhAI* (A.u.va. 46 ) * nidhana saM0 1951 suratamAM. jemaNe potAnI haiyAtImAM suratamAM tamAma jaina zvetAMbara daherAsarajImAM daravarSe kezara-barAsa vheMcavAmATe vyavasthA karI hatI. teonI hayAtI bAda e rakamamA umero karI TrasTaDIDanA dastAvejavaDe AkhA hindustAnanA daherAsarajImAM kezara barAsa ApI zakAya tevI vyayasthAvAluM zeTha ghelA bhAI lAlabhAI javerI jaina kezara-barAsa phaMDa" sthApavAmAM Ave che. e phaMDanuM bhaMDola Azare ru0 80000 aisI hajAranuM che. jenA TrasTaDIDanI nakala e phaMDanA rIporTamAM prasiddhi pAnI che. + zeTha devacaMdanA vIlanA TrasTI tathA A phaMDanA bhUtapUrva TrasTI avasAna saM. 1978nA kAratakamAM; naveMbara sane 1921 muMbaI. zeTha nagInabhAI ghelAbhAI javerI jaina hAI skUla (surata) mATe; tathA surata, gopIpurAnI moTI polamAM AvelA zrIvAsupUjyakhAmInA daherAsarajInI vaizAkha zuda 6nI pratiSThAnI sAlagIrInA divase prativarSa saMgha - jamaNa mATe nAdara rakama potAnA mRtyupatrathI bakSIsa karanAra. muMbaI jhaverI mahAjananA tathA bIjI aneka saMsthAonA TrasTI nagInabhAInI bane saMsthAonA nibhAva muMbaImAM makAno kharIdAyelA che. hAI skUla mATenuM Azare ru. eka lAkhanuM jhaverI bajAramAM ane saMghajamaNa mATenuM Azare rU. paMcAvana hajAranuM khetavADI menaroDa upara. bAlubhAI ( bALavayamAM) ainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ prazamaratiH hAri vRttiH ACROSPES de.lA.ku. vaMzavela // 34 // CARRAROSSASSARGA zeTha nagInabhAInI suratanI hAI skUla uparanA lekho:(1)"javerI, nagInabhAI gelAbhAI jaina hAI skula. ____ A skula khargastha zeTha. nagInabhAI gelAbhAInA vIlanI rue temanA vidhavA ane ekajhIkyuTrIksa bAI lIlAvatIe sthApI che. ' A makAna rAvabahAdura bhagavAnadAsa. ha. dalAla ela. sI. I. nI mAnada dekharekha nIce eoe karelA plAna mujava rupIA 82000)nA | kharace bAMdhavAmAM AvyuM cha, baMdhAyu saMvata varSa 1982i. sa. 1926. (2) zrImad munirAT zrImohanalAlajI mahArAjanA praziSya zrImANekamuninA upadezathI ane marahuma zeTha. gulAbacaMda devacaMda jhaverInI preraNAthI A hAI skula sthapAI che. (3) A skula ane kaMpAunDamAM rokAyelI 1190 bAra jamInamA ru.17000)nI 700 bAra jamIna marahama zeTha nagInabhAI ghelAbhAIe ApI che. bAkInI ru. 11000)nI 490 bAra jamIna temanA dhaNIyANI lIlAvatIe bakSisa ApI che. i. sa. 1926. (4) A makAna upara bIjo mALa ru. 13000) kharacI, sane 1932mAM bAMdhavAmAM Avyo che." zeTha nagInabhAInA saMgemaramaranA bAvalA uparanA lekho:(1) "zeTha nagInabhAI ghelAbhAI jhaverI janma caitra bada 5 saM. 1932 surata kharga kArataka vada 5 saM. 1978 muMbaI (2) jemaNe jaina hAI skUla mATe nAdara rakama tathA jamIna, temaja zrIvAsupUjyakhAmInA, gopIpurAnA daherAsarajInI sAlagiri nimitte prativarSa vaizAkha zuda 6nA saMgha jamaNa mATe ru. 35000,nI rakama arpaNa karI che. (3) OM A saMgemaramarabAvalaM AcArya DaoN. AnaMdazaMkara bI. dhruva. ema. e., ela ela bI., DI. (liTU) nA haste saM. 1995nA mAha sudI 1 ne vAra zanI tArIkha 21mI jAnevArI sane 1939 ne divase khulu mukavAmAM AvyuM che." // 34 // Jan Education For Private Personal use only Page #69 -------------------------------------------------------------------------- ________________ 4/3 zeTha devacaMda 8 putro gulAbacaMda dattaka-vArasaputra (A.u.va.38) dIkarI vIjakora behenA (A.u.va.45) PROTECTOSHOOTOROS * avasAna saM0 1962 poSavada 3 zaneU makarasaMkrAMti, muMbaI. jeonI kAyamI yAdagIrI mATe A phaMDa sthapAyuM che. ane jemaNe suratamAM jaina dharmazAlA baMdhAvI che, je Aje zrIratnasAgarajI jaina borDiMga hAusa tarIke vaparAya che. teo muMbaI jhaverI mahAjananA TrasTI, zeTha AnaMdajI kalyANajInI peDhInA zatrujayanA rakhopA khAtAnA TrasTI ane aneka saMsthAonA kAryavAhaka hatA. muMbaImAM devasUrIya gacchanA goDIjInA daherAsarajImAM saM. 195.."mAM sAmalA pArzvanAthajInI mUrti padharAvI sAmalA pArzvanAthajInuM daherAsara sthApita karyu hatuM. emaNA baMne TUsTanI nakalo yogya sthale prasiddha karAvavA icchA che. +AThe putro ati nAnI nAnI vaye gujarI gayelA. + A phaMDanA bhUtapUrva TrasTI. avasAna sane 1927. saM0 1983 phAgana zuda 7 muMbaImA. muMbaInA jhaverI mahAjanA pramukha, zeTha ANaMdajI kalyANajInI peDhInA | surata [?] nA pratinidhi, muMbaI myunisIpAla koraporezananA membara uparAMta aneka jaina-ajaina saMsthAonA TrasTI. zrIAnaMdasAgarasUrIzvaranA upadezathI | A phaMDanI sthApanA mATe zeTha devacaMdanA vIlanA TrasTIone,-kAyadesara rU. pIstAlIza hajAranI rakamanA pote mAlika na thatAM-e rakama A phaMDamAM kharcavAnI sammati ApanAra tathA zeTha devacaMdanI yAdagIrInA A phaMDamAM rU. pacIsa hajAra bheTa ApanAra. temaja suratanI zeTha devacaMdanI dharmazAlAne, vidyArthIone hamezanA rahevAnA upayoga mATe zrIratnasAgarajI jaina borDiMga hAusa tarIke korTanI rajA laI pheravanAra. 1zeTha devacaMdanA vIlanA ekjhikyuTriksa. jemanI Asare rU. pacIsa hajAranI rakama temanA mRtyupatranA AdhAre A phaMDane sane 1911mAM bheTa maLI che. Jain Education For Private Personel Use Only M ainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 35 // Jain Education nalina (varSa 1 aMdarano) nemacaMda (vi)* (u.va. 31) rohita (vi) (u.va. 9) * A phaMDhanA cAlu TrasTI. gulAbacaMda ratanacaMda (vi) ( u.ba. 28 ) | ajitakumAra (vi) (u.va. 6) kizoracaMdra (vi) (u.va. 5) (vi) vidyamAna =yAta. jhaveracaMda (vi) ( u. va. 26 ) o jemanI pAchaLa vaMzaja nathI. lakSmIcaMda (bi) (u.Sa.24 ) de.lA. ku. vaMzavela // 35 // Jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ zrIneminAthAya namo namaH vaMzaja-rakSaNakAriNI-bhagavatI-kuSmANDIdevyai namaH zeTha devacaMda lAlabhAI jhaverInA kuTuMbanI vaMzavela zAkhA 2 mUlapuruSa-phulacaMda zAha OSASTOSOGGERS SASSASSASSISKORISTAS (zAkhA 1)mAnacaMda zAha dIpacaMda zAha (zAkhA 2) (zAkhA 1) vakhatacaMda (zAkhA 2) mIThAcaMda 1 nemacaMda 2jecaMda 3 khUbacaMda pAnAcaMda (A.u.va. 95) ma.ra. 7 V jemanI vaMzavela AgaLanA pAnA para cAla che. Jain Educationieman For Private & Personel Use Only M ainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 36 // Jain Education pAnAcaMda * khImacaMdA ( A.u.va. 52 ) dayAcaMda (A.u.va. 22) * niryANa saM0 1963, caitra vada 30. zeTha pAnAcaMdanI hayAtImAM ja temanA putra khImacaMda tathA pautra dayAcaMda devagata thayA hatA. pAnAcaMdanI yAdagIrI mATe, suratamAM paryuSaNa parvanA pUrvalA divase zrIvijayadevasUrIya gacchanA bairAM chokarAMo mATe uttarapAraNA - ( attaravANNA ) nA paraba-jamaNanuM Azare ATha hajAra | rupiyAnuM phaMDa sthApavAmAM AvyuM che. zeTha pAnAcaMdanA avasAna pahelAM ja pautra dayAcaMdanI maMdagI vadhatI cAlI hovAthI dayAcaMde ja uparokta parabanA jamaNanuM phaMDa sthApanA vyavasthA karI hatI. + nidhana saM0 1961, aSADha vada paMcamI. pAnAcaMda ane khImacaMda surata gopIpurA moTIpolanA; siddhAcala upara 'ghusanA daherAMo'ne nAme prasiddha thayelA suzobhana maMdiro baMdhAvanAra premacaMda ane ratanacaMda ghusa paikInA zreSThi ratanacaMda ghuse baMdhAvelA zrIvAsupUjyakhAmInA daherAsarajInA lAMbA kAla paryaMta vahivadakartA hoI e daherAsarajIno vahivaTa temaNe uttama sevA, khaMta, ane lAgaNIpUrvaka karyo hato. + avasAna saM0 1962 Azo vada ekama. ( A.u.va. o jemanI pAchaLa vaMzaja nathI. ) Azare ummara varSe ( devagata thayelAonI nizcita ummara nathI maLI zakI eTale 'Azare' ) de. lA. ku. vaMzavela // 36 // Relainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ 1 nemacaMda dIpacaMdamAMnI zAkhA 1 (zAkhA 1) amaracaMda (A.u.va. 60) (zAkhA 2) saveracaMda khuzAlacaMda (A.u.va. 65) APARAISOGLOSAXHOSAS DAhyAbhAI* (A.u.va. 51) bhAIcaMda (A.u.va. 76) nagInabhAI (A.u.va. 65) hIrAbhAI (u.va. 57) (vi) (kuM) lakhubhAI (A.u.va. ) cunIbhAI (A.u.va.60) kasturabhAI (A.u.va. 52) hIrAcaMda-mAstara (A.u.va. 68) (vi) nAnAbhAI (u.va. 43) NORMSADORUMASTEGAO maMchubhAI (A.u.va. 32) pAnAcaMdA (A.u.va. 24) dIpacaMda (vi) (u.va. 13) lakhamIcaMda (vi) (u.va. 2) * niryANa saM0 1945 ASADha vada 7. siM0 1996 mA lagnabAda eka varSe avasAna jemanI vaMzavela AgaLanA pAnA para cAlu che. (bi) vidyamAna hayAta. Jain Education a l For Private Personel Use Only Jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ 1 nemacaMda dIpacaMdamAMnI zAkhA 2 prazamaratiH hAri vRttiH (zAkhA 1) amaracaMda vaMzavela jhaveracaMda (zAkhA 2) bahubhAI HORRRRRRRRRR talakacaMda hIrAbhAIka (A.u.va. 9.) (A.u.va. 55) (A.u.va. 45) jIvaNabhAI (A.u.va. 66) mUlacaMda (A.u.va. ) cunIbhAI (kuM) jIvaNabhAI DAyAbhAI (A.u.va. 47) (A.u.va. 55) (A.u.va. 50) bAbubhAI (vi) nagInabhAI B.A., LL.B. (vi) (u.va. 45) (u.va. 35) amIcaMda (A.u.va. 32) (A.u.ba. 25). motIcaMda (A.u.va. 13) lakhamIcaMda (vi) sanatkumAra (vi) azoka (vi) (u.va. 7) (u.va. 7) (u.va. 4) // 37 // * AMdhaLA hatA. + saM0 1984 mAM avasAna. nidhana saM0 1982 dvitIya caitra zukla 1. 1 nidhana saM0 1992 prathama bhAdaravA vada 14. $ 'tAlevana' upanAme oLakhAtA. [saM0 1953 / 54 nA plegamAM avasAna. jemanI pAchaLa vaMzaja nathI. (vi) vidyamAna hayAta. (kuM) kuMvArA. Jain Education For Private Personal Use Only dinelibrary.org Page #75 -------------------------------------------------------------------------- ________________ Jain Education n nAmajI khabara paDI nathI ( A.u.va.) choTubhAI (vi) (u.va. 50) gulAbacaMda pAnAcaMda (bi) (A.u.va. 7) (u.va. 21 ) Tha hIrAcaMda (A.u.va. 54 ) _2 jecaMda dIpacaMda navInacaMda (bi) (u.va. 16) dIpacaMda (A.u.va. 9) zarUpacaMda * (Au . va. 82 ) bAlubhAI (A.u.va. 12 ) 0 abhecaMda dharamacaMda ( A.u.va. 45 ) pAnAcaMda (A.u.va. 1) ratanacaMda (bi) (u. va. 35) jIvaNacaMda (bi) (u.va. 12 ) premacaMda (A.u.va. 48 ) puSpasena (vi) (u.va. 10) jhaveracaMda (bi) (u.va. 33) bAbo (di. 1 no) 6 * niryANa saM0 19... Azo vada 8 + nidhana saM0 1952/53, plegasamaye. | niryANa saM0 1972 phAgaNa vada ekama. 1 avasAna saM0 1982 mArga0 vada 12 zani. bAbo (vi) (u.ba. 1 ) ainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ 3 khUbacaMda dIpacaMda de.lA.ku. prazamaratiH hAri vRttiH // 38 // uttamacaMda vaMzavela saveracaMda (A.u.va. 40) hemacaMda (A.u.va. ) jagajIvanadAsa* urphe jagA vIra (A.u.va. 85) bAlubhAI (A.u.va. 32) cunIlAla (A.u.va.72) zarUpacaMda (A.u.va. 65) motIcaMda nAmanI khabara paDhI nathI (A.u.va.60) (A.u.va. ) | * dehotsarga saM0 1963. zeTha jagajIvanadAsa 'jagA vIra' nAme prasiddha hatA. pote sAmAnya sthitinA jhaverI hovA chatAM jemane mAthe emaNe hAtha sthApi motInA IN|dhaMdhAnuM kAmakAja zIkhavADelu te saghaLA jhaverIo lakSAdhipati thayA hatA, eTalI emanA hRdayanI nikhAlasatA ane zubhASizanI udAra bhAvanA hatI. zeTha jagA vIranA putra bAlubhAI emaNI hayAtImAM saM0 1960 mAM plegathI svargavAsI thayA hovAthI jagajIvanadAse potAnA, pUrvajonA, ane vaMzanA nAmanI hayAtIsUcaka ane khyAtidarzaka; temaja potAnA ane Apta-kuTuMbIjanonA kalyANa-arthe surata gopIpurA, 'hIrajIvAlabhanA DelAmAM' potAnA jUnA nivAsasthAnanI kA bhUmiupara soLamA zrIzAMtinAtha svAmInu kamanIya, nAjUka, dharmakRtyomA zikharasamu zikharabaMdhI jina-caityAlaya banAvarAvI pratiSThita karyu che. zeTha jagajIvanadAsanA jAmAtA nagInacaMda jhaveracaMdanI sAthe choTAlAla nagInacaMdanI kaMpanIne nAme motIno vepAra karanAra amadAvAda-nivAsI, vidyAzAlAvAlA, suprasiddha-dharmAtmA saMghavI zeTha choTAlAla lalubhAI jhaverIye saM0 1960 nA vaizAkha zuda 13 nA roja uparokta daherAsarajInI pratiSThA karAvI hatI; temaja nivANIgaruDanI mUrtiyo prANapratiSThA karI padharAvI hatI. + tapasvI. 38 // Jain Education de l a For Private & Personel Use Only Mainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ Jain Education Internation DAhyAbhAI (A.u.va. 22) A. ja bedIkarA (ve mAsa aMdaranA) b cunIlAla * motIcaMda (vi) (u. va. 46) I pAnAcaMda (kuM) Tha lallubhAI (A.u.va. 75) maMgalacaMda (vi) (ku~) (u.va. 30) T mANakacaMda (vi) (u.va. 20) * dehatyAga saM0 1964 caitra vada ekAdazI. + niryANa saM0 1987 mAha vada bIja. + muMbaImAM borIbaMdara sTezana najIka gAMDA mANasanA hAthano charo lAgavAthI saM0 1995 mAM mRtyu nipajyuM hatuM. * phulacaMda sAthai gaNatAM vadhumAM vadhu ahIM nava peDhI thAya che. jyAre keTaleka sthaLe ATha ane sAta paNa Ave che. o jemanI pAchaLa vaMzaja natrI. (vi) vidyamAna = hyAta. (kuM) kuMvArA. Page #78 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 39 // Jain Education zrImat - yAdavakula- bhUSaNAya zrIneminAthAya namaH prauDhaprAtibhamandareNa mathitAt siddhAntadugdhodadheH, sadbodhAmRtamApya yaH sumanasaM cakre janaM svAzritam / duSkarmAdvibhidaikapezalatapovajrAyudhaM dhArayan, jIyAdeSa suparvanAthasamataH zrIsiddhisUrIzvaraH // zeTha devacaMda lAlabhAI jhaverInA kuTuMbanI vaMzavela anulekha ambA vyantara- deva - sevitatanu saGgha susAApradA, vAme hastayuge ca aMkuza bhane DiMbhodharA - svAminI / hAthe dakSiNage yuge suvizade pAzAmra laMbIdharA, zrInemIzvara-bhakta-vAMchitakarA haMsopamA-gAminI // 4 // zrIhaMsavijayajI zeTha devacaMda lAlabhAInuM jIvanacaritra AlekhavA icchA hatI paraMtu te hamaNAM na banI zakavAthI mAtra pUrvapuruSathI mAMDI teonA kuTuMbanI vaMzavelI jevI sAmAnya vigata ja atre ApI che. banI zakaze to bIjA koI granthamAM jIvanacaritra apAvavA prabandha karIza. zeTha devacaMdanA kuTuMbanA mULa puruSa phUlacaMda zA0 lATadezAMtargata suratamAM AvIne vasthA hatA. suratanA vIzA ozavALa zrAvakomAM koIka khaMbhAta, ghoghA ane amadAvAdathI AvIne vasthA hatA. keTalAko sIdhA mAravADathI AvIne paNa pUrve vasyA hatA. ozavALonI utpattinuM mukhya sthAna mAravADamAM ozyA nagarI che. tyAMthI e komamAMthI amuka amuka mANaso gujarAta kAThiyAvADa kaccha Adi jUdA jUdA dezomAM dhaMdhArthe jaI vasthA hatA. e pramANe suratamAM AvelA ozavALo paikI vIzA ozavALa jJAtimAMnA moTe de.lA. ku. vaMzavela anulekha // 39 // ainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ | bhAge mAravADa, khaMbhAta, ghoghA, ane amadAvAdathI utarI AvelA che, jyAre burahAnapura, pUnA, kAravAna, ane auraMgAbAda jevA itara gAmothI AvelA vIzA || ozavALa zrAvako paNa thoDAka pramANamAM che. / e pramANe zeTha phUlacaMda zA0 kyAMthI AvyA te nirNaya thaI zakato nathI. paNa anumAna ema thAya che ke teo paNa sIdhA mAravADathI ja moTe |bhAge AvyA hoya, kAraNake teonA ane te pachInA beeka vaMzajonA nAmane cheDe mAravADa nAmonI mAphaka zA0 zabda jovAmAM Ave che. surata AvyA pachIthI nAmane anteno zA0 zabdano lopa thaI phakta canda zabda rahelo hoya ema lAge che, te pachI keTalAka nAmomAM bhAI zabda yojAyo che, ane adhunA | kAMta, kumAra, sena zabdo paNa yojAya che. | mAravADathI ja sIdhA AvelA mAnavAnuM bIjaM kAraNa e paNa che ke saM0 1960 mA zeTha devacaMda potAnA kabIlA sAthe zrIdhulebAjI tIrthe kezariyAjInI yAtrArtha gayA te vakhate rANakapurajI vagere nAnI moTI paMcatIrthInI yAtrArthe mAravADamA pharyA hatA. e daramyAna nAnI mAravADamAM amArA kuTuMbIyonA be eka ghara mojUda hatA, teo arasa parasa kuTuMbanI goTha-gotra uparathI arasa parasane oLakhI AnaMdita thayA hatA. gujarAtamA AvIne baselA jaina lokomA goThaveM oLakha Aje bahu alpa thaI gayuM che, jyAre suratamAM to te taddana bhusAIja gayuM che. paraMtu mAravADamAM to adyApi | evo niyama che ke goTha vinA koIMnI oLakha, yA vivAha Adi prakAranA saMbaMdho thaI zakatAM nathI. sArA yoge zeTha devacaMdanA kuTuMbanI goTha-avaTaMka teone ane | teonI eka ja goThavALA bahoLA kuTuMbIjanone Aje paNa yAda hovAthI ja mAravADamA potAnA kuTuMbIjano hatA evaM jANI zakAyuM hatuM. eka prazna khAbhAvika upasthita thavAno saMbhava che ane te eja ke nAnI mAravADamAM kuTumbIjano che tema jaNAvyu to te gAma ane te lokonuM nAma vagere kema spaSTa karyu nathI ? paraMtu dilagIrI saha lakhavU paDe cha ke saM0 1960 mA zeTha devacaMdanI sAthe jAtrAye gayelAmAMthI A hakIkatane jANanArA koI paNa vRddha Aje hayAta nathI. ane jANanArA je yuvAno Aje che te te vakhate vALavayanA hobAthI ane AvI vigato noMdhI rAkhavA pratye, Adhunika gujarAtIyono je sAmAnya niyama 'durlakSa' che te A gujarAtIyomA paNa hovAthI te gAma ane gRhasthonuM nAma atre ApI zakAyuM nathI, paraMtu ATalA lekha uparathI AzA rAkhI zakAya che ke A | lekha bahAra par3I te lokonA ane vIjAonA vAcavAmAM AvethI jarura bhaviSyamA vizeSa jANavAnuM banI zakaze. e zivAya bAmaNavADA pAse kuladevatA aMvikAjIrnu | sthAna che te paNa eka kuTuMbIjananA yAtrArthe pharavA javA uparathIja jaNAyuM che. MAAR AUSTRIA Jain Educationinetrintional For Private & Personel Use Only MD.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ prazamatiH hAri.vRttiH | de.lA.ku. vaMzavela anulekha // 40 // USA zeTha devacaMdanA kuTumbanA mULa puruSa zeTha phUlacaMda zA0 nI gotra 'ghRta-guDa' che. goTha(tha)nI oLakha mAravADI bhASAmAM dhIguDanI che je suratamA gujarAtI bhASAmAM ghIgoLanI gotraja tarIke oLakhAya che. suratanI vIzA ozavALa komano dhaMdho bahoLA bhAge motI ane jhaverAtano che. ane tethI e AkhI koma jhaberI koma tarIke prasiddhi pAmelI cha. motI | ane jhaverAtano dhaMdho A komano parApUrvathI cAlI Avato vaMzautAra dhaMdho che. khaMbhAta, amadAvAda, ghoSA, mAravADa vagere jUde jUde sthaLethI AvIne A koma | suratamA ekatra thaI zakI te jhaverAtanA dhaMdhAne ja AbhArI che. kharaM kahiye to khaMbhAta, ane ghoghA baMdarothI temaja amadAvAda, ane mAravADanA jUdA jUdA zaheromAMthI jhaverAtano dhaMdho karanArA ja vIzA ozavALo moTA bhAge surata baMdaramA AvIne ekatra sthira thaI zakyAM che. jyAre bIjo dhaMdho karanArA vIzA ozavALa jJAtinA jaino paNa suratamA pUrva alpa pramANamAM kaIka AvyA hatA kharA paNa jhaverIyonI mAphaka ekatra thaI zakyAM ke suratamA sthira thaI zakyAM nahotAM. Aja jhaverAtanA vepArane lIdhe-kAraNathI suratanI AsIye vIzA ozavALa jaina koma jhaverI koma tarIke oLakhAtI AvI che. jo ke hamaNAM motInA dhyApAranI atizaya maMdatAnA kAraNe anya dhaMdhA tarapha paNa pheTalAMko vaLelA che. suratanI vIzA ozavALa komaH e tapA, kharatara, aMcala, sAgara, loDhIposAla vagere pRthak pRthak gacchonA zrAvakovaDe banelI bahudhA zvetAMbara mUrtipUjaka nyAta che. __ thoDAMka varSIthI nyAtamAM terApaMthI paMthano pagarava jaNAyAthI nyAtanI Azare sattaraso mANasonI vastImAthI lagabhaga sADIteraso AbAlavRddha strIpuruSo, "zrIvIzA ozavAla jaina zvetAMbara mUrtipUjakanyAti-surata" e nAmathI navI nyAtanI sthApanA karI pratijJApatravaDe emAM saMgaThita thayA che. __zeTha devacaMdanA kuTuMbanI vaMzavela, eTale mhArA pUrvapuruSonI mAtra nAmAvalI ane zubhakAryAdinI yAdi jevI dharmavahI darzAvavAmAM AvI che, e phakta mhArA kuTuMbanA gaurava yA vaDAI khAtara nahi, paNa, (ka) jevI rIte kavikulabhUSaNa saMghavI, zrAvaka RSabhadAse potAnA rAsAo Adi kAvyomA potAnI ane potAnA pUrvajonA zubha kAryonI yAdi, janatAne pAe e prakAre zubhakAryomAM prerAvA mATe dorI che, tevIja rIte tevAja manorathothI atre meM paNa ApavA prayatna kayoM che. ke je uparathI anya sahadharmI baMdhuo potapotAnI zArIrIkamAnasikaArthika zaktiyo ane bhAvanA pramANe te te zaktiyono vyaya karI zubha upAjeM ane anyone te mArga prayatnazIla banAve. // 40 // sara Jain Education For Private & Personel Use Only Vaninelibrary.org Page #81 -------------------------------------------------------------------------- ________________ 4aa (kha) bIjaM A lekha prasiddha thaI pUjya saMvegI muniyoM, zrIpUjya Adi yatimahArAjo. itihAsavettAo. zodhakhola-saMzodhako, zrAvako, ane vahivaMcA. tema ja vahivaMcA jevA anya puruSonA hAthamAM AvethI, nIce darzAvelI vigatonI mAhitI, moDI vhelI paNa amArA kuTuMbIjanone yA zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDanA saMcAlaka mahAzayone yA mhane potAne maLe to te saMbaMdhe sapramANa savizeSa jANavA jaNAvavAnuM banI Ave. vigatoH-(1) mAravADamAM kuTuMbIjano che yA nahi ! (2) hoya to kayA dezamA ? (3) anyatra paNa jaIne vaselA che? (4) AmragoTalA uparathI kuladevatA kayA cha ? (5) mAravADamA bAmaNavADA pAse kuladevatA- sthAna che? (6) kuladevatA aMbikAjI ja che ? (7) anyatra kuTuMbI jano hoya to teono dhaMdho vagere zaMhaze (0) keTalAmI pUrva peDhI upara amArI A vaMzavela bhegI maLe che ? (9) mUla kayA gAmanA vatanIyo htaa| tathA (10) kayA rajapUtomAMthI kaye samaye kayA AcAryAdikanA upadezathI uddhAra pAmI jainadharmI thayelA? | ityAdi jANavAzodhavAnI vimala-buddhithI bAla jIvananI Urmi khAtara mhArA pUrvapurUSonA saMgrahItamAthI A prayatna mheM karyo che. uDatAlIza varSoM pUrve mhArA dAdA zeTha sApharacaMde kuTuMba saMbaMdhe eka lekha lakhI rAkhelo che te paNa banI zakaze to yogya samaye prasiddha karAvavA prayatna karIza. GROSSESSES muMbaI tA05 mI phebruArI, sana 1941) vi. saM. 1997 mAgha zukla 9 budhavAra / vimala jIvaNacaMda javerI Jain Educat i on For Private & Personel Use Only 18 jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 41 // Jain Education 1 prazamaratiprakaraNasyopodghAtaH 2 prazamaratisthA adhikArAH 3 prazamarati bRhadaviSayAnukramaH 4 phaMDanA kAryakaro 5 kiJcidvaktavya 6 prazamaratigatA AryANAmakArAdikrameNa sUcI 7 prazamaratyudAhRta vizeSoktinAM sUcI 8 zeTha de0 lA 0 jaina pustakoddhAra phaMDanA pahelethI Aja sudhInA TrasTIono paTa **** .... .... .... www. prazamarati - prakaraNe sAmAnya - anukramaNikA .... .... .... .... .... .... **** .... .... .... **** ---- .... .... .... ---- .... ---- .... 3-6 7 7-11 11 12-16 17-23 24 24 Preface 10 granthakAra viSe mahattvanI pustaka sUcI 55 11 'prazamarati' prakAzanonI yAdI 12 zeTha devacaMda lAlabhAI jhaverInA kuTuMbanI vaMzavela zAkhA 1 13 zAkhA 2 14 anulekha 37 15 prazamarati granthaH mUla - vivaraNa 16 prazamarati - avacUrNI .... .... .... .... .... www. .... www. www. 25-29 29 29 30-35 36-39 39-41 1-60 61-79 sAmAnya anukrama0 // 41 // jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ vizvahitabodhidAyakazrIamIjharApArzvanAthebhyo namaH zreSThi devacanda lAlabhAI jainapustakoddhAre zrImadDamAsvAtikRtA zrIbRhadgacchIyazrIharibhadrasUriviracitavivaraNopabRMhitA prazamaratiH SUCESCERES estek namaH zrIpravacanAya / udayasthitamaruNakaraM dinakaramiva kevalAlokam / vinihatajaDatAdoSaM sadvRttaM vIramAnamya // 1 // vakSyAmi prazamaratevivaraNamiha vRttitaH kiMcit / jaDamatirapyakaThoraM svasmRtyartha yathAbodham // 2 // (upagItI) yadyapi madIyavRtteH sAphalyaM nAsti tAdRzaM kimapi / sugamatvalaghutvAbhyAM tathApi tat saMbhavatyeva // 3 // ihAcAryaH zrImAnumAsvAtiputrastrAsitakutarkajanitavitarkasamparkaprapaJcaH paJcazataprakaraNaprabandhapraNetA vAcakamukhyaH samastazvetAmbarakulatilakA prazamaratiprakaraNakaraNe pravartamAnaHprathamata eva maGgalAdipratipAdakamidamAryAdvitayamupanyastavAna A PESSEX For Private Personel Use Only N .jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ 1546 | maMgalAdi. prazamaratiH nAbheyAdyAH siddhaarthraajsuunucrmaashvrmdehaaH| paJcanavadaza ca dazavidhadharmavidhivido jayanti jinAH // 1 // hAri. vRttiH | jinasiddhAcAryopAdhyAyAn praNipatya sarvasAdhUMzca / prazamaratisthairyArtha vakSye jinazAsanAt kizcit // 2 // | // 1 // nAbheyAdyA iti-nAbherapatyaM nAbheyaH-RSabhanAmA yugAdidevaH sa Ayo yeSAM tIrthakRtAM te nAbheyAdyAH / siddhArtho rAjA tasya sUnuH-tanayaH sa caramaH-pazcimo vardhamAnAbhidhAno yeSAM te siddhaarthraajsuunucrmaaH| caramaH-paryantavartI dehaH-zarIraM yeSAM te tathA / kiyantaH?-paJcanavadaza ca kRtadvandvasamAsAH, caturviMzatirityarthaH, anye tu pazcAdiSu triSvapi padeSu prathamAbahuvacanaM dadati iti / caH samuccaye / dazavidhadharmavidhi-kSAntyAdidazaprakArasadAcaraNavidhAnaM vakSyamANaM vidanti-jAnanti te tathA / evaM vizeSaNapazcakayutAH kim ?-jayanti-atizerate / ke ?-jinA-rAgAdijetAra iti // 1 // evamiha bharatajinAnnamaskRtya samprati sAmAnyena paJcaparameSThistutimAha-jinetyAdi, jinAH pUrvoktasvarUpAH siddhAHsiddhiM prAptAH AcAryAH-paJcavidhAcAraniratAH, upAdhyAyAH-sUtrapradAH, atra dvandvasamAsaH, tAn praNipatya-natvA, sarvasAdhUnbharatAdikSetravartyazeSayatIn / caH samuccaye / kiJcidvakSye iti smbndhH| kimartham ?-prazamaratisthairyArtha-upazamaprItinizcalatAyai / vakSye-abhidhAsye / kuta ityAha-jinazAsanAt-sarvajJAgamAt / kizcid-alpaM, prazamaratiprakaraNamiti tAtparyam / tatra sArdhA''ya'yA maGgalamabhihitam , AryA'rdhena tu sapratijJaM prayojanAditrayam / tatra prazamaratisthairyArthamityanena guruziSyayoraihikAmuSmika prayojanaM pratipAditam, vakSye iti pratijJA, jinazAsanAditi padena guruparvakramalakSaNaH Gostus AUSTOS // 1 // R Jain Education ainelibrary.org For Private Personal Use Only a l Page #85 -------------------------------------------------------------------------- ________________ A azakyapravezatA LSHARE sambandhaH, yadvA AdhArAdheyarUpaH sambandhaH, tatra jinazAsanamAdhAraH, prshmrtiraadheyaa| abhidheyaM tu kiJciditi padasU. citam / ityAdvayArthaH // 2 // 'jinazAsanAt kiMcidvakSya' ityuktam , abahuzrutAnAM tu sakaSTastatra praveza iti sadRSTAntamAryAdvayenAhayadyapyanantagamaparyayArthahetunayazabdaratnADhyam / sarvajJazAsanapuraM praveSTu tairdaHkham // 3 // zrutabuddhivibhavaparihINakastathA'pyahamazaktimavicintya / dramaka ivAvayavoJchakamanveSTuM ttprveshepsuH||4|| yadyapItyAdinA sakaSTastatra praveza iti pratipAditam, anantA-aparyavasAnAste ca te gamaparyayArthahetunayazabdAzca tathAvidhAH eva ratnAni-maNayastairADhyaM-samRddhaM tattathA, tatra gamAH-sadRzapAThAH, paryAyA-ghaTAdizabdAnAM kuTAdirUpANi nAmAntarANi, arthAH-zabdAnAmabhidheyAni, hetavaH-anyathA'nupapattilakSaNAH, nayA-naigamAdayaH, zabdA-ghaTAdayaH / ityetat kimityAhasarvajJazAsanaM-jinAgamastadeva puraM-nagaram , tat praveSTu-antargantum , abahuzrutaiH-alpAgamairduHkha-sakaSTaM, vartata iti shessH||2|| zrutam-AgamaH, buddhiH-autpattyAdikA matiH, te eva sarvakAryasAdhakatvAt vibhavo-dhanaM tena parihINako-rahitaH sa tathAvidhaH san / tathApi-evamapi, ahamapi krtRbhuutaatmnirdeshH| azaktim-asAmarthyam , avicintya-avigaNayya, dramaka tAiva-raGka iva, avayavAnAm-ardhadhAnyAnAmuJchako-mIlanamavayavocchakastam, anveSTuM-gaveSayitum , tasmin-sarvajJazAsanapure, pravezaH-antarbhavanam tatrepsuH-abhilASukastatpravezepsuH, varta iti zeSaH / AryAdvayasyopanayo yathA-yadvaganATyapuramantaH praveSTumavibhavaiH sakaSTaM tadvatsarvajJazAsanamavavoDhuM sakaSTaM vartata ityaadvyaarthH||4|| Jain Educati o nal For Private Personel Use Only r w.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ pUrvagranthAvayavatA prazamaratiH tAmevoJchakavRttimAryAdvayenA''hahAri. vRttiH / hai bahubhirjinavacanArNavapAragataiH kavivRSairmahAmatibhiH / pUrvamanekAH prathitAH prazamajananazAstrapaddhatayaH // 5 // 18 // 2 // bahubhiH-anekairjinavacanArNavapAragataiH-sarvajJAgamasamudraparyantaprAptaiH kavivRSaH-viziSTakavibhiH mahAmatibhiH-vipulabu| ddhibhiH, pUrva-prAktanakAle, anekA-bayaH, yAH prathitA-abhihitAH, kAstA ityAha-prazamajananazAstrapaddhatayaH-upazamotpAdakagranthapataya iti // 5 // kiMcAta ityAhatAbhyo visRtAH zrutavAkpulAkikAH pravacanAzritAH kAzcit / pAramparyAduccheSikAH kRpaNakena saMhRtya // 6 // tadbhaktibalArpitayA mayA'pyavimalAlpayA khmtishtyaa| prazameSTatayA'nusRtA virAgamArgakapadikeyam // 7 // ___ tAbhyaH pUrvoktazAstrapaddhatibhyo vistA-galitAH / kA ityAha-tAbhyo vistAH zrutavAkpulAkikA-AgamavacanadhAnyAvayavabhUtAH, tAzca mithyAdRSTyAgamasambandhinyo'pi bhavantItyAha-pravacanAzritAH-jinazAsanAnusAriNyaH, kAzcideva, na sarvAH, pAramparyAt-guruparamparayA, uccheSikA-uddhRtazeSAH, stokIbhUtA ityrthH| tatastAH kRpaNakena-kutsitaraGkeNeva, mayetyuttahai reNa smbndhH| saMhRtya-mIlayitveti // 6 // tataH kiM kRtyamityAha-tadbhakti'ityAdi, tadbhaktibalArpitayA-zrutavAkpulAkikA-18 bhumaansaamrthylokt(praapt)yaa|myeti krtRbhuutaatmnirdeshe| apishbdo'suuyaakhyaapkH|kil mayApi anusRtA virAgamArgakapa| diketi / avimalA-kaluSA, sA cAsAvalpA ca-stokA sA tathA tayA / kayA evaMvidhayA ?-ata Aha-svamatizaktyA kAraNabhUtayA, nijabuddhisAmarthena, prazameSTatayA-upazamavallabhatayA hetubhUtayA, anusRtA-tadbhaktyanusAreNa vihitA, kA kiM // 2 // Join Education For Private Personal Use Only Mutainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ vidhetyAha-virAgamArgaikapadikA-virAgamArgasyaikotpAdikA, janiketyarthaH / iyaM prazamaratirityarthaH / iti AryAdvayArthaH // 7 // na ca asAratvAt zrutavAkpulAkikAnAM tatsaMharaNaracitA satI satAmanAdaraNIyaiva syAdiyamityAha yadyapyavagItArthA na vA kaThoraprakRSTabhAvArthA / sadbhistathA'pi mayyanukampaikarasairanugrAhyA // 8 // yadyapi vakSyamANadoSayuktA tathApi sadbhiranugrAhyeti sambandhaH / doSAne vAha- avagItArthA - anAdaraNIyAbhidheyA, vartata iti | zeSaH / tathA na vA kaThoraprakRSTabhAvArthA - naveti niSedhe kaThoro - vibudhajanayogyo gambhIra ityarthaH prakRSTaH - pradhAno bhAvArtha:padAbhidheyo yasyAM sA tathA, agambhIrapradhAnabhAvArthetyarthaH / yadvA navA - nUtanA AdhunikakavikRtatvAt tathA akAraprazleSAt na vidyate kaThora prakRSTabhAvArtho yasyAM sA tathA / sadbhiH - sajjanaiH / tathApi - evamapi / mayIti viSayabhUtAtmanirdezaH, anukampaikarasaiH- dayApradhAnamAna sairanugrAhyA - aGgIkartavyA / ityAryArthaH // 8 // ityabhyarthanA kRtA, yadvA svabhAvata eva santo doSatyAgena guNAneva grahISyantItyAvedayannAha-- ko'tra nimittaM vakSyati nisargamatisunipuNo'pi vAdyanyat / doSamaline'pi santo yad guNasAragrahaNadakSAH // 9 // ko ?-na kazcidityarthaH / atra - saujanyavicAre nimittaM - kAraNamanyad - itarad vakSyati - bhaNiSyati, vAdI - jalpAka iti yogaH / kIdRzaH ? - nisargamatyA svabhAvabuddhyA, sunipuNo'pi, AstAM anIdRzaH / yad - yasmAt santaH - sajjanAH, guNasAragrahaNadakSAH - guNasvIkArakuzalAH, bhavantIti zeSaH / kva ? - doSamaline'pi sadoSe'pi, vastunItyadhyAhAraH / svabhAvAdeva doSaparityAgena guNagrAhiNaH satpuruSA bhavantIti bhAvArthaH // 9 // Jain Educationational satAmanu grAthatA Page #88 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH satAM grahAcchobhA popakatA ca // 3 // athaivaMvidhAyAH sadbhirgRhItAyAH ko guNaH syAdityAhasadbhiH suparigRhItaM yatkiJcidapi prakAzatAM yAti / malino'pi yathA hariNaH prakAzate pUrNacandrasthaH // 10 // sadbhiH suparigRhItam-atizayenAGgIkRtam yatkimapi-asAramapi, AstAM sAram , prakAzatAM-prakaTatAm , yAti-gacchatiiti dArTAntikaH, dRSTAntamAha-malino'pi-kRSNo'pi, AstAmamalinaH, yathA-yena prakAreNa, hariNo-mRgaH,prakAzate-zobhate, kIdRzaH?-pUrNacandrasthaH-paurNamAsIzazimadhyasthita iti aaryaarthH||10|| anyadapi sajjanaceSTitaM dRSTAntAntarayutamAhabAlasya yathA vacanaM kAhalamapi zobhate pitRskaashe| tadvat sajjanamadhye pralapitamapi siddhimupayAti // 11 // | bAlasya-zizoryathA vacana-jalpitam , kAhalamapi-avyaktAkSaramapi zobhate-rAjate pitRsakAze-mAtApitroragrata iti dRSTAntaH, dArTAntikamAha-tadvat-tathA sajanamadhye pralapitamapi-anarthakaM vacanamapi siddhimupyaati-khyaatimupaitiityrthH||11|| nanu pUrvakavikRtA api zamajananazAstrapaddhatayaH santi tat punaH kimanayetyAzaGyAhaye tIrthakRtpraNItA bhAvAstadanantaraizca prikthitaaH| teSAM bahuzo'pyanukIrtanaM bhavati puSTikarameva // 12 // ye tIrthakRtpraNItA bhAvA-jIvAdayastadanantaraizca-gaNadharAdibhiH parikathitAH-prakIrtitAH teSAM bahuzo'pyanukIrtana bhavati puSTikaram / evaM anekadhA'pi saMzabdanaM bhavati-jAyate puSTikaramevetyAryArthaH // 12 // // 3 // 597 Mmjainelibrary.org Jain Education a For Private Personal Use Only l Page #89 -------------------------------------------------------------------------- ________________ Jain Education amumevArtha AryAtrayeNa bhAvayannAha - dviSaghAtArthaM mantrapade na punaruktadoSo'sti / tadvadvAgaviSaghnaM punaruktamaduSTamarthapadam // 13 // yadvadupayuktapUrvamapi bheSajaM sevyate'rtinAzAya / tadvadvAgArtiharaM bahuzo'pyanuyojyamarthapadam // 14 // vRttyarthaM karma yathA tadeva lokaH (graMthasaMkhyA 100) punaH punaH kurute / evaM virAgavArtA heturapi punaH punazcintyaH // 15 // yadvat-yathA viSaghAtArtha - garottAraNAya mantrapade - OMkArAdike vacane, samuccAryamANe iti zeSaH / na punaruktadoSo'sti - naiva bhUyobhaNanadUSaNaM vidyate tadvat-tathA rAgaviSaghnaM-gavinAzakam punaruktaM bhUyobhaNitam aduSTam adUSaNavat arthapadaMsUcakatvAt sUtrasyArthavAcakaM padamiti AryArthaH // 13 // yadvat yathA upayuktapUrvamapi - prathamaprayuktamapi bheSajam - auSadham sevyate - punaH kriyate'rtinAzAya - pIDAvinAzArtham tadvat-tathA rAgArtiharaM - pratibandhapIDAnAzakam bahuzo'pi - anekadhA'pyanuyojyaM - uccAraNIyam arthapadaM - abhidheyavatpadamityAryArthaH // 14 // vRttyartham - jIvanArtha karma - kRSyAdikam sa yathA yadvat tadeva kRSyAdikaM loko-janaH punaH punarityAdi sugamam // 15 // ito vairAgyAnayanopAyamAha - dRDhatAmupaiti vairAgyabhAvanA yena yena bhAvena / tasmiMstasmin kAryaH kAyamanovAgbhirabhyAsaH // 13 // dRDhatAM - sthairyamupaiti - gacchati vairAgyabhAvanA -virAgatAvAsanA yena yena bhAvena - viziSTAntaHkaraNAbhiprAyeNa tasmiMstasmin kArye vidhAtavyaH / kAbhiH ka ityAha- kAyamanovAgbhirabhyAsa iti vyaktam // ityAryArthaH // 16 // tional aduSTa paunaruktayaM w.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH 4/mAdhyasthyarAgadveSaparyAyAH // 4 // atha vairAgyaparyAyAnAhamAdhyasthyaM vairAgyaM virAgatA zAntirupazamaH prazamaH / doSakSayaH kaSAyavijayazca vairaagypryaayaaH|| 17 // sugamam , navaraM aSTau vairaagypryaayaaH||17|| vairAgyaM tu rAgadveSAbhAve syAd, atastayoH paryAyAnAryAdvayenAhaicchA mUrchA kAmaH leho gAyaM mamatvamabhinandaH / abhilASa ityanekAni rAgaparyAyavacanAni // 18 // IrSyA roSo doSo dveSaH privaadmtsraasuuyaaH| vairapracaNDanAdyA naike dveSasya pryaayaaH||19|| vyaktam / kiMtu rAgasyASTau paryAyAH // 18 // spaSTameva, kiMtu dveSasya nava nAmAni-IrSyA 1 roSaH 2 doSaH 3 dveSaH 4 parivAdaH 5 matsaraH 6 asUyA 7 vairaM 8 pracaNDanaM 9 ityAdi / AdizabdAdanye'pi jJeyA iti, AryAtrayeNA(ye'pi padAnAM kiMcidarthabhedo'pyasti sa svadhiyA'bhyUhya iti // 19 // atha yAdRza AtmA'nayorudaye bhavati tAdRzamAryAcatuSTayenAharAgadveSaparigato mithyAtvopahatakaluSayA dRSTayA / paJcAsravamalabahulA'rtaraudratIvAbhisandhAnaH // 20 // kaaryaakaaryvinishcysNkleshvishuddhilkssnnairmuuddhH| aahaarbhyprigrhmaithunsNjnyaakligrstH||21|| kliSTASTakarmabandhanabaddhanikAcitagururgatizateSu / janmamaraNairajasraM bahuvidhaparivartanAbhrAntaH // 22 // duHkhasahasranirantaragurubhArAkAntakarSitaH krunnH| viSayasukhAnugatatRSaH kaSAyavaktavyatAmeti // 23 // HORARISAURUSALUTATHIRAIRES // 4 // Jain Education IDEional For Private Personel Use Only jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ Jain Education rAgadveSAbhyAM parigato vyApta iti samAsaH, mithyAtvenopahatA 2 sA cAsau kaluSA ca malinA sA tathA tayA / kayA evaMvidhayA ? - dRSTyA - bodharUpayA karaNabhUtayA / kimityAha - paJcAsravAH - prANAtipAtAdayaH taiH karaNabhUtairmalaH - karmabandhastena bahulo - vyAptaH sa tathA, tathA sa cAsAvArtaraudrayostItrAbhisandhAnazca - gADhacintanaH sa tatheti samAsa iti // 20 // kArya jIvarakSAdikam akArya-jIvavadhAdikam tayorvinizcayo - nirNayaH sa tathA sa ca saMklezaH - kAluSyam, vizuddhi: - nairmalyam, | tayoH kliSTacittatAnirmalacittatArUpayorlakSaNAni - parijJAnAni tathA tAni ceti samAsaH, taiH karaNabhUtairmUDho - mugdhaH, tathA AhA| rabhayaparigrahamaithunasaMjJAH prasiddha rUpAstA eva kalayaH - kalahAH kalihetutvAt tairgrastaH- AghAta iti samAsa iti // 21 // kliSTAni ca tAni - krUrANyaSTakarmANi ca prasiddhAni tAni tathA, tAnyeva bandhanaM - niyantraNam, tena baddho- niyantritaH, sa cAsau nikAcitazca - atiniyantritaH sa tathA, ata eva guruH- bhArAkrAntaH, tataH karmadhArayaH / yadvA kliSTASTakarmaNAM upalakSaNatvena bandhanabaddhanidhattanikA citAni kRtadvandvAnIti catvAri padAni dRzyAni tairguruH sa tathA / atra lohamayaH sUcIkalApo dRSTAntaH, yathA bandhanaM spRSTaM davarakabaddhasUcInAM mIlanamAtramiva gurukarmaNAM jIvapradezaiH saha yogamAtra malpaprayAsasAdhyam 1 tathA baddhaM-sUcI kalApasya khaparikayA'nyo'nyabandhanamiva teSAM taiH saha 2 tathA (ni) dhattaM - dhyAtaM sUcInAM parasparasaMlulitatvamiva, zeSaM tathaiva 3 tathA nikAcitaM - vahnitaptakuTTitasUcInAM nirnaSTavibhAgatvamiva, zeSaM tathaiva 4 keSvevaM bandho ? - gatizateSu, kaiH karaNabhUtaiH ? - janmamaraNairajasram - anavaratam bahuvidhaparivartanAbhrAntaH - anekaprakAragholanAparyaTita iti // 22 // duHkhasahasrANyeva | nirantaro - vizrAmarahito guruH-mahAn bhArastena AkrAntaH- pIDitaH sa tathA, tathA karSito vilikhitaH, kApi karzita iti kaSAyilakSaNaM Jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ anarthakAritA prazamaratiH dRzyate, tatra karzito-durbalIbhUtaH, tataH padadvayasya krmdhaaryH| tathA krunnH-adiinH| tathA anugataH, ISadAsaktastRSyatIti hAri. vRttiH / tRSaH-prAcuryeNa pipAsitaH, tataH padadvayasya krmdhaaryH| tato viSayasukheSvanugatatRpa iti smaasH| anye tvanugatatRSaH kRtA- bhilASa ityAhuH / sa kimityAha-kaSAyavaktavyatAmeti-krodhAdivA(mA) neSa iti bhaNanIyatAM yAti / ityAryAcatuSTayI, // 23 // iti zAstrasya piitthbndhH|| sa kaSAyavaktavyatAnugataH prANI yAnapAyAn prApnoti tadbhaNane'zaktimAha| sa krodhamAnamAyAlobhairatidurjayaH parAmRSTaH / prApnoti yAnanarthAn kastAnuddeSTumapi zaktaH? // 24 // | sa jIvaH krodhAdibhiratidurjayaiH-kaSTenAbhibhavanIyaiH praamRsstto-vshiikRtH| kimityAha-prAmoti-labhate, yAn kAMzcid anarthAna-apAyAn, kaH?, na kshcidityrthH| tAnanarthAnuddeSTamapi-bhaNitumapi, AstAM parihartum , zaktaH-samartho, bhavatIti | zeSaH ityAryArthaH // 24 // tAneva lezata AhakrodhAt prItivinAzaM mAnAdvinayopaghAtamAnoti / zAThyAt pratyayahAni, sarvaguNavinAzanaM lobhAt // 25 // AmotIti kriyApadaM caturvapi padeSu yojyam / zeSaM sugamamiti // 25 // __ atha pratyekamAryAcatuSTayena kaSAyadoSAnAhakrodhaH paritApakaraH sarvasyodvegakArakaH krodhaH / vairAnuSaGgajanakaH krodhaH krodhaH sugatihantA // 26 // Jan Education ! For Private Personel Use Only nelibrary.org Page #93 -------------------------------------------------------------------------- ________________ 1 zrutazIlavinayasandUSaNasya dharmArthakAmavighnasya / mAnasya ko'vakAzaM muhUrtamapi paNDito dadyAt ? // 27 // mAyAzIlaH puruSo yadyapi na karoti kaMcidaparAdham / sarpa ivAvizvAsyo bhavati tathApyAtmadoSahataH // 28 // sarvavinAzAzrayiNaH sarvavyasanaikarAjamArgasya / lobhasya ko mukhagataH kSaNamapi duHkhAntaramupeyAt / // 29 // AryAdvayamapi sugamam // 26 // 27 // mAyAzIlaH - zAThyasvabhAvaH puruSo yadyapi na karoti kaJcidaparAdhamiti vyaktam tathApyAtmadoSahataH - svadUSaNatiraskRta ityavizvAsyo bhavati / kiMvat ? - sarpavat - sarpa iva / yathA sarpa utkhAtadazano'pyavizvasanIyo bhavati evaM mAyAnyapi nara ityAryArthaH // 28 // sarvavinAzAzrayiNaH - nikhilApAyabhAginaH sarvavyasanAnAM - dyUtAdInAmeka:- advitIyo rAjamArgaH - sarvasaMcaraNapathaH, tasya lobhasya ko mukhagato -prAsIbhUtaH kSaNamapi - stokakAlamapi, AstAM prabhUtakAlam, duHkhAntaram - asAtavyavadhAnamupeyAt - gacchet ? / ityAryA catuSTayArthaH // 29 // atha sAmAnyenaiSAM bhavamArganAyakatvamAha I evaM krodho mAno mAyA lobhazca duHkhahetutvAt / sattvAnAM bhavasaMsAradurgamArgapraNetAraH // 30 // ete krodhAdayo duHkhahetutvAt sattvAnAM jIvAnAm, kathaMbhUtA bhavantItyAha - bhave - narakAdau saMsAraH saMsaraNaM tatra durgamArgo - viSamAdhvA tasya praNetAro - nAyakAH / ityAryArthaH // 30 // iti kaSAyAdhikAraH // 2 // Jain Educationational krodhAdiphalaM jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH antarbhAvo bandhahetutAca atha mUlabhaNanapUrva pRthakapadadvayenaiSAM antarbhAvamAryAdvayenAhamamakArAhaGkArAveSAM mUlaM padadvayaM bhavati / rAgadveSAvityapi tasyaivAnyastu pryaayH||31|| mAyA lobhakaSAyazcetyetadrAgasaMjJitaM dvandvam / krodho mAnazca punaSa iti samAsanirdiSTaH // 32 // mamakAro-mamedaM ahamasya svAmItyAdyaH adhyavasAyaH / ahaGkArastvahameva pradhAno'nyo mamAdhama ityAdipariNAmasto, tathA kimityAha-eSAM kaSAyANAM mUlaM-bIja utthaanmityrthH| padadvayamuktasvarUpaM bhavati-jAyate / tatra mamakAre mAyAlobhI, ahaGkAre krodhamAnau staH, ityAbhyAM catvAro'pi kaSAyA gRhiitaaH| tathA rAgadveSau-prItyaprItI krodhAdInAmutthAnabhUtAviti prakrama iti, apizabda upapradarzanArthaH / tasyaiva-mamakArAhaGkAretipadadvayasyaiva, anyaH-aparaH, tu samuccayArthaH, paryAyonAmAntaram , bhAvArthaH prAgvaditi // 31 // sugamam / kiMtu dvandvaM-yugmaM samAsaH-saMkSepArtho, bhAvArthastu pUrvAryAbhAvanAto'vaseya iti // 32 // anantaraM rAgadveSA(vuktA)vatha tayoreva sAmAnyasAmarthyamAha.... mithyAdRSTyaviramaNapramAdayogAstayorbalaM dRSTam / tadupagRhItAvaSTavidhakarmabandhasya hetU tau // 33 // 'mithyAdRSTiriti' mithyAtvam-AbhigrahikAdi paJcadhA / na viramaNam-aviratiH pRthivyAdiSu dvAdazavidham / pramAdomadyAdiH paJcaprakAraH, yogAH-satyAdayaH paJcadazavidhAH, tato dvandvaH te tayoH-anayo rAgadveSayorbalam-AdezakAri sainyam, CA4%ARECHARSASSES an Education For Private Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ karmabhedAH Prostornsortertorex dRSTa-jinaiH kathitam, tairupagRhItI-mithyAtvAdibhiH kRtasAmathyau~ santAvaSTavidhakarmavandhasya hetU-kAraNe bhavataH // 33 // ||iti raagaadydhikaarH||3|| taM karmabandhaM mUlata Aha sa jJAnadarzanAvaraNavedyamohAyuSAM tathA nAmnaH / gotrAntarAyayozceti karmabandho'STadhA maulH||34|| karmaNAM bandhaH karmabandhaH sa pUrvoddiSTo'STadhA bhavatIti smbndhH| kIdRzaH?-maulo-mUlaprakRtisambandhI / kiMnAmnAM karmaNAmata Aha-jJAnadarzanayorAvaraNazabdasya pratyekamabhisambandhAt jJAnAvaraNadarzanAvaraNavedyamohAyuSAM kRtadvandvAnAM tathA nAmno gotrAntarAyayozceti // 34 // athottaraH sa katividha ityaahpnycnvddhyssttaaviNshtikdvishctuHssttksptgunnbhedH| dviHpaJcabheda iti saptanavatibhedastathottarataH // 35 // sapta guNA yasya sa saptaguNaH, SaTUzcAsI saptaguNazca SaTusaptaguNo-dvicatvAriMzata. pazcaca nava ca dvau cASTAviMzatikA ca dvI ca catvArazca SaTUsaptaguNazca te tathAvidhAste bhedAH-prakArA yasya sa tathA, karmabandha iti yogH| 'yAkArA'viti sUtreNa hasvatvaM viNshtikaashbde| tathA dvizca paJca ca dviHpaJca te bhedA yasya sa tathA, ityevamekatra milane saptanavatibhedA bhavantIti zeSaH tathA samuccayArthaH, uttarataH-uttarabhedAnAzritya, ayamarthaH-jJAnAvaraNIyamuttarabhedApekSayA matijJAnAvaraNIyAdi pnycdhaa| evaM dazanAva Jain Education For Private Personal Use Only Hainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH // 7 // raNIyaM cakSadarzanAvaraNAdicatuSkaM nidrApaJcakaM ceti navavidham / vedanIyaM tu sAtAsAtarUpaM dvedhaa| mohanIyaM punardvidhA-da mohanIyaM cAritramohanIyaM ca, tatra mithyAtvamizrasamyaktvabhedAt darzanamohanIyaM tridhA, anantAnubandhiprabhRtikaSAyapoDazakahAsyAdiSaTThavedatrikabhedAcAritramohanIyaM paJcaviMzatividhamityubhayamIlane'STAviMzatibhedam / AyurnarakAdibhedAccatardhA / nAmakarma tu dvicatvAriMzadbhedaM, tatra gatijAtyAdipiNDaprakRtayazcaturdaza, pratyekaprakRtayo'STI, sAdiviMzatiriti mIlitA dvicatvAriMzat / tathA gotramuccainIcairbhedAvedhA / dAnAdibhedAdantarAya (karma) paJcavidhamiti / yadyapi kenApi abhiprAyeNa saptanavatiH pratipAditA tathApi bandhaprastAvAviMzatyadhikaM zataM grAhyam / tacca nAmnaH kathaMcitpiNDaprakR(graM0 200 )tivistAre padasaptati (paSTi) bhavati, tasyAH saptakarmaprakRtimadhyaprakSepe samyaktvamizradvayApanaye ca viMzatyadhikaM zataM bhavati / taduktam-"cau gai 4 jAI 5 taNu paNa 5 aMgovaMgAI 3 chacca saMghayaNA 6 / chAgii 6 cau vannAI 4 cau aNupuSvi 4 duha vihagagaI 2 // 1 // iya guNacattA 39 sesa'vIsa 28 miya sattasahi 67 nAmassa / sesasagakamma 55 joge sammAmIsa viNu vIsasayaM // 2 // " vistArataH prakRtivarNanAdyanyato'vaseyamiti / anye tvevamAhuH-paJca nava yaSTAviMzatizcaturityAdipAThAntaramAzritya yathA paJca naveti padadvayaM prathamAbahuvacanAntam , tatazcAgretanabhedazabdo'nyazabdasambaddho'pi itthaM yojyate-paJca bhedA jJAnAvaraNasya nava bhedA darzanAvaraNasya |dvaa (bhyAM) vedanI (yA)bhyAM yuktA aSTAviMzatiH2 sA tthaa| tato dvau bhedau vedyasya aSTAviMzatirbhadA mohanIyasya / tathA catvArazca SaTsaptaguNazca 2 te bhedA yasya bandhasya sa tathA / tatazca catvAro bhedA AyuSaH, SaTsaptaguNo E-RELEA Mainelibrary.org Jain EducationK For Private Personal Use Only anal K Page #97 -------------------------------------------------------------------------- ________________ SARANASANCES dvicatvAriMzaddedA nAmnaH, dvau vArau dviH dvizca paJca ca 2 te tathA bhedA yasya sa tathA / tatra bhedadvayaM gotrasya paJca bhedA karmabhedAH antarAyasyeti // 35 // atha prakRtibandhasvarUpapuraHsarametAsAmevAnantaroktamUlottaraprakRtInAM sthitibandhAdInAzritya tIvrAdivandhodayAnAhaprakRtiriyamanekavidhA sthitynubhaavprdeshtstsyaaH| tIbro mando madhya iti bhavati bndhodyvishessH||36|| prakRtiriti jAtAvekavacanam / iyaM pUrvoktasvarUpA anekavidhA-bahuprakArA, mUlottarabhedato vartata iti zeSaH / anena prakRtibandha iti pratipAditaM bhavati / tasyAH prakRteH sthityAdInAmRtya tIvrAdibhedo bandhodayavizeSo bhavatIti saMTaMkaH / tatra sthitiH prakRterbaddhAyAH satyA avinAzenAvasthAnam / anubhAvastu tasyA eva kaTukakaTukatarAdibhAvena vedanam / pradezastu karmapudgalAnAmAtmapradezaiH saha saMzleSaH / tato indraH, te tathA tebhyaH-tataH sakAzAt, taanaashrityetyrthH| tasyA iti yojitmev| kima?-tIvo-gADhastathA mandaH-stokaH tathA madhyo-madhyavartItyevaM bhavati-jAyate bandhaH-saMgraha udayaH-anubhavanam, tayorvizeSo-bhedo yaH sa tathA, bandhavizeSaH udayavizeSazcetyartha iti / kimuktaM bhavati ?-yadA prakRteH sthitirutkRSTA bhavati / tadA anubhAvapradezAvapyutkRSTau bhavataH, tatastasyAmutkRSTasthitau tIvrau bandhodayau syAtAm , etadanusAreNa mandamadhyau tau bhAvanIyAviti // utkRSTA sthitiyathA-"AillANaM tiNhaM carimassa ya tIsa koddikoddiio|ayraann mohaNijassa sattarI hoi vinneyA ||1||naamss ya gottassa ya vIsaM ukkosiyA ThiI bhnniyaa| tettIsa sAgarAI paramA Aussa boddhabA // 2 // jaghanyA tu-ceyaNiyassa u bArasa nAmagoyANa aTTha u muhuttA / sesANa jahannaThiI bhinnamuhuttaM viNihiTThA // 3 // " RESUPERRORE Jain Education For Private Personel Use Only ujainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ bandho prazamaratiH tadanayA''ryayA prakRtibandhaH sthitibandho'nubhAgabandhaH pradezabandhazca prakRtyudayaH sthityudayo'nubhAvodayaH pradezodaya-80 hAri. vRttiH / |zcokto jJeya ityaaryaarthH||36|| lezyAzca ___ sAmpratamasya caturvidhabandhasya yathAsambhavaM hetuunaah||8|| | tantra pradezavandho yogAt tadanubhavanaM kaSAyavazAt / sthitipAkavizeSastasya bhavati lezyAvizeSeNa // 37 // 2 tatra-teSu prakRtibandhAdiSu madhye pradezabandha upalakSaNatvAt prakRtibandhazca yogAt-manovAkkAyarUpAt zubhAt zubha itarasmA|ditaro bhavatIti / tathA tasya pradezabandhaprakRtibandhopAttasya karmaNo'nubhavanam-anubhAvo-vedanaM kaSAyavazAt / tathA sthiteH | pAkavizeSo-jaghanyamadhyamotkRSTasthitinivartanaM tasya karmaNo bhavati-jAyate lezyAvizeSeNa 'kaSAyapariNAmo lezyA' iti vaca nAt paramArthata ityaaryaarthH|| 37 // / etAsAM nAmAni sadRSTAntaM karmabandhasthitividhAtRtvaM caah| tAH kRSNanIlakApotataijasIpadmazaklanAmAnaH / zleSa iva varNavandhasya krmbndhsthitividhaayH|| 38 // 31 iti prathamArdhe SaT nAmAni kRtadvandvasamAsAni, paJcAnAM hRsvatvaM "yAkAraustrIkRtau hrasvI kvacit" iti sUtre kvacindrahaNAd, ita eva taijasyA na hrasvatvamiti, tathA nAmAno'tra vikalpenekAra iti / AsAM svarUpamanyato'vadhAraNIyam / zleSa iva-vajralepAdivadvarNavandhasya-citre haritAlAdivarNakadADhayasya karmabandhasthitividhAyo-jJAnAvaraNAdibandhanasthAnakArikA ityAryArthaH38 ityAryApaJcakena karmoktamiti krmaadhikaarH||4|| 8 // Jain Education a l For Private Personal Use Only M ainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ tadudayAddhetuhetumadbhAvena yadbhavati tadAryAdvayenAha - karmodayAdbhavagatirbhavagatimUlA zarIranirvRttiH / dehAdindriyaviSayA viSayanimitte ca sukhaduHkhe // 39 // karmodayAd - udite karmaNi bhavagatiH, tanmUlA zarIranirvRttiH, dehAdindriyanirvRttiH, tasyAM viSayasaktiH, viSayanimitte ca sukhaduHkhe jIvasya bhavataH // 39 // tataH kimityAhu: duHkhadviT sukhalipsurmohAndhatvAdadRSTaguNadoSaH / yAM yAM karoti ceSTAM tayA tayA duHkhamAdatte // 40 // duHkhadvi- azarmadveSI sukhalipsuH - zarmAbhilASI jIvo mohenAndho - vivekalocanavikalaH sa tathA tasya bhAvastattvaM tasmAt kimityAha- adRSTaguNadoSo - ajJAtaguNadoSo yAM yAM karoti-vidhatte ceSTAM - azubhakriyAM tayA tayA duHkhamAdattegRhNAtItyAryAdvayArthaH // 40 // Jain Educationtentional 'dehAdindriyaviSayA' ityuktaM prAkU, tadAsaktasyApAyAnAryApaJcakenAha kalaribhitamadhuragAndharvatUryayoSidvibhUSaNaravAdyaiH / zrotrAvabaddhahRdayo hariNa iva vinAzamupayAti // 41 // gativibhrameGgitAkArahAsyalIlAkaTAkSavikSiptaH / rUpAvezitacakSuH zalabha iva vipadyate vivazaH // 42 // snAnAGgarAgavartikavarNakarUpAdhivAsapaTavAsaiH / gandhabhramitamanasko madhukara iva nAzamupayAti // 43 // miSTAnnapAnamAMsaudanAdimadhurarasaviSayagRddhAtmA / galaya pAzabaddho mIna iva vinAzamupayAti // 44 // karmajanyAdiparamparA jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ viSayadoSAH prazamaratiH Rs zayanAsanasambAdhanasuratalAnAnulepanAsaktaH / sparzavyAkulitamatirgajendra iva badhyate mUDhaH // 45 // hAri. vRttiH ___ kalaM-manojJaM zrUyamANam , ribhitaM-gholanAsAram , madhuraM-zrotrasukhadAyakam / tataH padatrayasya krmdhaaryH| tacca tad gaandhrv||9|| gItaM tattathA / tUryANi-vAditrANi, yoSidvibhUSaNAni-nUpurAdIni teSAM kRtadvandvAnAM ravo-hRdayAhlAdako ghoSaH sa Adyo yeSAM vINAdInAM te tthaa| taiH kimityAha-zrotrAvabaddhahRdayaH-zravaNAsaktacitto hariNa iva vinAzamupayAtIti vyaktam // 41 // gativibhramaH-savikAragamanam , yadvA pRthagddhe pade, tato gatiH-maNDanatArUpA, vibhramo-manoharAbharaNAnAmaGgeSu racanAtmakaH / | yadvA vibhramaH-cirakAlAt priyadarzane prItyA sotsukamutthAnam , iGgitaM tu-snigdhAvalokanam , yadvA mahAmatijJeyaM gUDhaM manazceSTitam, AkArastu-stanamukhorasannivezo, yadvA sarvazarIrasya hRdyaM saMsthAnam / hAsyaM tu-savilAsaM salIlaM hasanam / lIlApadaM | sarvakriyAsu pravartanam / kaTAkSaH-sarAga tiryanirIkSaNam , yadvA citrA dRSTisaMvarA, etairgatyAdibhirvikSipto-vihvalIkRtaH saH, tathA rUpAvezitacakSuH vanitArUpAdau nivezitadRSTiH zalabha iva vipadyate, vivazaH-pataGgavadvinazyatya zaraNa iti // 42 // snAna-sugandhijaladehadhAvanam aGgarAgastu kuGkumAdiH, surabhidravyaniSpannA dIpavartyAkArA vartikA, varNakaH-candanam, dhUpastu pratItaH, adhivAsastu-kastUrikAdi, paTavAsastu-vastrasaurabhyakArI gandhavizeSaH, eSAM saptAnAM dvandvaH taiH, 'yAkArA'se viti kvacidhaNAt isvatvaM vrtikaayaaH| gandhabhramitamanasko-gandhavihvalacitto madhukara iva nAzamupayAti-bhramaravadvi nazyatIti // 4 // SSSSS // 9 // Jain Education a l For Private Personal Use Only Mainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ viSayadoSAH miSTAzca te'napAnamAMsaudanAdayazca prasiddhAste tathA, te ca madhurarasAzca-laulyAsvAdA drAkSAkhaNDAdayasta eva viSayo eva viSayo- ta rasanAyAH gocarastatra gRddha AtmA yasya sa tathA / galo-lohamayo'GkuzaH yantraM-jAlaM pAzo-vAlAdimayastittirAdigrahaNa hetusteSAM dvandvastabaddho-vazIkRto mIna iva-matsyavadvinAzamupayAtIti // 44 // zayanaM-zayyA, AsanaM-masUrakAdi, 18 sambAdhanaM-vizrAmaNA, surataM-maithunasevA, snAnam-aGgaprakSAlanam , anulepanaM-kuGkumAdisamAlambhanam , teSAM dvndvstessvaasktH| sparzetyAdi vyaktamiti // 45 // etadAsaktAnAM vA doSA bAdhAkarA bhavantItyAvedayannAhaevamaneke doSAH praNaSTaziSTeSTadRSTiceSTAnAm / durniyamitendriyANAM bhavanti bAdhAkarA bhushH||46|| evam-uktaprakAreNa durniyamitendriyANAM jIvAnAmaneke doSA bAdhAkarA bhavantIti yogH| kIdRzAnAm ?-dRSTizca-jJAnam , ceSTA ca-kriyA te tathA / ziSTAnAM-vivekinAmiSTe-priye te ca dRSTiceSTe ca 2 te tathA / tataHpranaSTe-apagate ziSTeSTadRSTiceSTe yeSAM te tthaa|paatthaantrN tu dRSTaceSTAnAM, tabeSTA cAsau dRSTA ca-avalokitA 2sA cAsau ceSTA ceSTadRSTaceSTA ziSTAnAmiSTadRSTaceSTA 2 sA tathA, tataH pranaSTA ziSTeSTadRSTaceSTA yeSAM te tathA teSAM / punaH kIdRzAnAm ?-duniyamitAni-doSaM grAhitAnIndriyANi-hRSIkANi yaiste tathA teSAM bAdhAkarA:-pIDAvidhAyakAH / katham ?-bahuzaH-anekadheti // 46 // evamekaikAsaktA vinAzabhAjo jAtAH, yaH punaH paJcasvAsaktaH sa sutarAM vinazyatIti prakaTayannAhaekaikaviSayasaGgAdAgadveSAturA vinaSTAste / kiM punaraniyamitAtmA jIvaH pshcendriyvshaatH||47|| Jain Education in For Private & Personel Use Only ainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 10 // Jain Education ekaikaviSayasaGgAt-zabdAdyekaikAbhiSvaGgAd rAgadveSAturA vinaSTAH santaste hariNAdayaH / kimiti prazne / punariti vitarke / aniyamitAtmA jIvaH paJca ca tAnIndriyANi ca 2 teSAM vazo'ta evArta :- pIDitaH sa paJcendriyavazArto na vinazyati ?, apitu vinazyatIti // 47 // kiMca-na sakazcidviSayo'sti yena jIvastRpto bhavatItyAvedayannAha - nahi so'stIndriyaviSayo yenAbhyastena nityatRSitAni / tRptiM prApnuyurakSANyaneka mArgapralInAni // 48 // naivAsti sa indriyaviSayo yenAbhyastena - punaH punarAsevitena nityatRSitAni -sarvadA pipAsitAni, kiM ? - tuSTiM prApnuyuH -tuSTimAgaccheyuH / kAni ? - akSANi - indriyANi / kIdRzAni ? - aneka mArgapralInAni - bahuviSayAsaktAni, punaH punaH svavi SayAnAkAGkSantItyartha iti // 48 // apica - etAni svaviSayeSvapi naikasvarUpANI tyAvedayannAha - kazcicchubhospi viSayaH pariNAmavazAtpunarbhavatyazubhaH / kazcidazubho'pi bhUtvA kAlena punaH zubhI bhavati // 49 // kazcidviSaya: zubhospi - iSTo'pi pariNAmavazAt- virUpAdipariNativazAt aniSTo bhavati / kazcitpunarazubho'pi - aniSTo |'pi bhUtvA - sampadya kAlena punaH zubhIbhavati-priyaH sampadyate ityanavasthitAni premANi, atastajjanyaM sukhamanityamiti // 49 // IdRzazca bhAvaH pariNAmavazAt, sa ca na nirnibandhana ityAvedayannAha - kAraNavazena yadyat prayojanaM jAyate yathA yatra / tena tathA taM viSayaM zubhamazubhaM vA prakalpayati // 50 // atRptiH aniyatatvaM // 10 // ainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ kAraNavazena rAgAdyAyattatayA yadyat prayojanaM madhurazabdAkarNanAdi jAyate - bhavati yathA - yena prakAreNa yatra vastuni tenaiva kAraNena hetunA tathA - tenaiva prakAreNa taM viSayaM - (graM. 300) zabdAdikamiSTAniSTatayA prakalpayati-paryAlocayatIti / atra bhAvanA-yathA viSaM azubhamapi zatruvinAzakatveneSTaM tathA miSTAnnamapi pittanamiti matvA dveSTIti // 50 // asyaivArthasya bhAvanAmAha - anyeSAM yo viSayaH khAbhiprAyeNa bhavati puSTikaraH / svamativikalpAbhiratAstameva bhUyo dviSantyanye // 51 // anyeSAM vivakSita puruSApekSayA apareSAM yo viSayaH - zabdAdiH svAbhiprAyeNa - rAgAnnijAkUtena bhavati puSTikaraH tuSTikaro vA- poSotpAdakastoSotpAdako vA svamateH svamatyA vA vikalpo - vikalpanaM tatrAbhiratA - AsaktAH svamativikalpAbhiratAH dveSavazAt tameva viSayaM punaraniSTatayA dviSaMtyanya iti // 51 // evaM ca sati asya jIvasya naikAntena kiMcidiSTamaniSTaM vA'stIti darzayannAha tAnevArthAn dviSatastAnevArthAn pralIyamAnasya / nizcayato'syAniSTaM na vidyate kiJcidiSTaM vA // 52 // tAvArthAn-zabdAdIn dviSaH- aprIyamANasyAsya jIvasyetiyogaH / tAnevArthAn pralIyamAnasya - Azrayato nizcayatonizcayamAzrityAsyeti yojitamevAniSTam - asundaraM naiva vidyate kiMcit kimapi vastviSTaM vA - prItamiti // 52 // tata evaMvidhajIvasya yatsyAttadAha rAgadveSopahatasya kevalaM karmabandha evAsya / nAnyaH khalpo'pi guNo'sti yaH paratreha ca zreyAn // 53 // Jain Education notional pariNAmavaicitryaM Jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ prazamaratiH hAri, vRttiH // 11 // Jain Education spaSTameveti // 53 // idameva bhAvayannAha - yasminnindriyaviSaye zubhamazubhaM vA nivezayati bhAvam / rakto vA dviSTo vA sa bandhaheturbhavati tasya // 54 // yasminnindriyaviSaye - zabdAdike, zubhaM bhavyam, azubham - abhavyam, nivezayati- sthApayati, bhAvaM- pariNAmam, rakto vA- prItaH, dviSTo vA aprItaH, sa bhAvo bandhaheturbhavati - jJAnAvaraNAdyaSTavidhakarmabandhanakAraNaM syAttasya jIvasyeti // 54 // atha kathaM punarAtmapradezasya karmapudgalA lagantItyAha snehAbhyaktazarIrasya reNunA zliSyate yathA gAtram / rAgadveSaklinnasya karmabandho bhavatyevam // 55 // snehena-tailAdinA abhyaktaM- vakSitaM zarIraM vapuryasya jIvasya sa tathA tasya reNunA dhUlyA zliSyate - Azlipyate yathA| yena prakAreNa gAtraM - vapuriti dRSTAntaH, rAgadveSaklinnasya - Ardrasya karmabandho bhavatyevamiti vyaktamiti // 55 // ional samprati rAgadveSapradhAnAn karmabandhahetUn samastAnevopasaMharannAha evaM rAgo dveSo moho mithyAtvamaviratizcaiva / ebhiH pramAdayogAnugaiH samAdIyate karma // 56 // evaM rAgAdibhiH paJcabhiH pratItaiH kIdRzaiH ? - pramAdo - madyAdiH paJcadhA yogo - manoyogAditrikaM 2 te tathA tAnanugacchantianusahAyIbhavanti 2 taiH pramAdayogAnugaiH samAdIyate ? - gRhyate, kiM ? - karmeti // 56 // rAgadveSau karmahetU // 11 // ww.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ prazamamahimA tatazca karmamayaH saMsAra saMsAranimittakaM punarduHkham / tasmAdrAgadveSAdayastu bhavasantatermUlam // 57 // | karmamayaH-adRSTaniSpannaH / kaH?-saMsAraH, tataH kim ?-tannimittakaM-tatkAraNaM punarduHkham , tasmAdrAgadveSAdayo bhavasatatermUlamiti // 57 // nanu kathametannirjetuM zakyamata Aha| etaddoSamahAsaJcayajAlaM zakyamapramattena / prazamasthitena ghanamapyudveSTayituM niravazeSam // 58 // etat rAgAdidoSasaJcayajAlaM jAlamiva jAlaM yathA matsyAdInAmAdAyakaM tadvadetadapi, duHkhahetutvAt, zakyamudveSTayitumapanetuM vinAzayitumiti sambandhaH / kena ?-jIvena / kIdRzena?-apramattena-udyatena / tathA prazamasthitena-upazamapareNa / / jAlaM tu kIdRzam ?-ghanamapi-gahanamapi, tathA niravazeSa-samastamiti // 58 // tadudveSTane cAsya jIvasya evaMvidhA cintA upajAyate ityAdyAryApaJcakenAhaasya tu mUlanibandhaM jJAtvA tacchedanodyamaparasya / darzanacAritratapaHkhAdhyAyadhyAnayuktasya // 59 // prANavadhAnRtabhASaNaparadhanamaithunamamatvaviratasya / navakoTyudgamazuddhoMchamAtrayAtrAdhikArasya // 6 // jinabhASitArthasadbhAvabhAvino viditalokatattvasya / aSTAdazazIlasahasradhAraNe kRtapratijJasya // 1 // pariNAmamapUrvamupAgatasya zubhabhAvanA'dhyavasitasya / anyo'nyamuttarottaravizeSamabhipazyataH samaye // 2 // Jain Education H a For Private & Personel Use Only I mjainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ pAtraM prazamaratiH vairAgyamArgasammasthitasya saMsAravAsacakitasya / svahitArthAbhiratamateH zubheyamutpadyate cintA // 6 // / zubhacintAhatara vRttiH / asya rAgAdidopajAlasya mUlanibandhaM pramAdayogarUpaM jJAtvA-buddhA jIvasyeti zeSaH / zubhA-prazasyeyamevopapadyate-jAyate | cintA-cittavRttiriti paJcamAryAparyante, iti saMTaGkaH / tato jIvasya vizeSaNatrayodazakamAha-tasya-doSajAlasya chedane-ghAte // 12 // utsAhastatra paraH-prakRSTaH tasya, tathA darzanaM-tattvazraddhAnam , cAritraM-sAmAyikAdi paJcadhA, dhyAna-dhAdi dvidhA, tato dvandvastairyuktasyeti // 59 // prANavadhetyAdiprathamArdhena sukhabodhena mUlaguNayuktasyeti kathitam / athottaraguNayuktatAmAha-nava ca tAH koTayazca-agrabhAgA aMzA azrayo navakoTyaH, tAzcaivaM-na svayaM hanti 1 nAnyena ghAtayati 2 ghnantamanyaM nAnumodayati 3, evaM na pacati 1 na pAcayati 2 pacantaM nAnumodayate 3, evaM na krINAti 1 na krApayati 2 krINantaM nAnumodayate 3, etA mIlitA nava koTyaH, punarimA dvidhA-AdyAH SaT avizuddhakoTayo'ntyAstisro vishuddhkottyH| tathodgamaH-utpattiH, yathA 'uggamaM se ya pucche|jA' ityAdi, tato navakoTIbhirudgamastena zuddho-nirdoSastathoMcha ivoMchaH-zuddhAhAraH sa evoMchamAtram / tatazca navakoTyudgamazuddhaM 8 ca taduMchamAtraM ca tattathAbhUtaM-nirdoSa AhArastena yAtrAyAM-saMyame adhikAro-niyogo yasya sa tathA tasyeti // 6 // jinabhASitArthAnAM-jIvAdivastunAM sadbhAvAn-paramArthAn bhAvayati sa tathA tasyeti / viditalokatattvasya-jJAtalokasvarUpasya / lokazca-jIvAjIvAdhArakSetraM / aSTAdazAnAM zIlAnAm-avayave samudAyopacArAt zIlAGgAnAM-cAritrAMzAnAM vakSyamANAnAM // 12 // sahasrANi teSAM dhAraNaM-paripAlanaM tasmin kRtA-vihitA pratijJA-aGgIkAro yena sa tathA tasyeti // 61 // upAgatasya-prAtasya / kam?-pariNAma-dharmAdhyavasAyam / kIdRzam ?-apUrva zuddhiprakarSayogAt, zubhabhAvanAsu-dvAdazavidhAsu mahAvratasatkapazca RSSROOMSECRECRUARCSC Jain Education For Private & Personel Use Only ainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ SALOPESCOLARSHI viMzatipramANAsu vA'dhyavasitasya-kRtAdhyavasitasyeti smaasH| abhipazyataH-paryAlocayato jaanaansyaivetyrthH| kim?-uttaro hitacintA ttaravizeSa,katham ?-anyo'nyaM,yathA sAmAyikacAritraM tAvanmUlaM vizuddhimat , tato'pichedopasthApanIyacAritraM vizuddhyA vizeSa-18 vadityAdi / mUlavastvapekSayA'gretanAgretanAni vastUni pradhAnAnIti taatprym|kk?-smye-jinshaasnsy viSaye iti ||12||vairaagymaargsNprsthitsy-viraagtaapthaashritsy saMsAravAsacakitasya-bhavavasanatrastasya svahita-Atmapatho mokSaH sa evArthaH-prayojanaM tatrAbhimukhyena ratA-prItA matiH-buddhiryasya sa tathA,tasyaivaMvidhasya zubheyamupapadyate cinteti vyAkhyAtameveti suutrpnyckaarthH||63|| tAmeva cintAM spaSTayannAhabhavakoTIbhirasulabhaM mAnuSyaM prApya kA pramAdo me? / na ca gatamAyurbhUyaH pratyetyapi devarAjasya // 64 // bhavA-nArakAdyAsteSAM koTIbhiH saMkhyAvizeSaH asulabhaM-durlabhameva mAnuSyaM-manujajanma tadevaMvidhamatiduSprApaM prApya ko'yaM mama pramAdaH?,naca-naiva gataM-kSINamAyuH-jIvitaM bhUyaH-punarapi pratyeti-samAgacchati devarAjasyApi-zakrasyApi, kiMpunaranyasyeti // 64 // kiMca ArogyAyurbalasamudayAzcalA vIryamaniyataM dharme / tallabdhvA hitakArye mayodyamaH sarvathA kaaryH||65|| Arogya-nIrogatA, AyuH-jIvitam , balaM-sAmarthyam , samudAyo-lakSmIstato dvandvaste calAH-caJcalAH, vIryam-utsAdahastadaniyataM-vinazvaraM dharme-kSAntyAdike, tat-prAktanaM ArogyAdi labdhvA-prApya hitakArye-zAstrAdhyayanAdau mayodyama-utsAhaH sarvathA-sarvaprakAraiH kAryo-vidhAtavya iti / / 65 // GREGORIAS RAQUOSE pra.ra.3 Jain Educatio n al For Private & Personel Use Only A njainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 13 // Jain Educatio 'hitakArye zAstrAdhyayanAdA' vityuktaM tacca vinayamRte na bhavatyato vinItena bhAvyamityAvedayannAha - zAstrAgamAdRte na hitamasti na ca zAstramasti vinayamRte / tasmAcchAstrAgamalipsunA vinItena bhavitavyam // 66 // zAstram - AcArAdi guruparamparAgataM tadevAgamaH - zAstramevAgamastasmAdRte - vinA na hitamasti / na ca zAstramasti vinayamRte, tasmAcchAstrAgamalipsunA - zAstrAgamalAbhamicchatA vinItena bhavitavyamiti // 66 // satsvapi kulAdiSu avinIto na zobhata ityAha kularUpavacanayauvanadhanamitraizvaryasaMpadapi puMsAm / vinayaprazamavihInA na zobhate nirjaleca nadI // 67 // kulam - udyAdi, rUpaM - zarIrAvayavasamatAjanitaM saundarya, vacanaM- madhuratvAdiguNabhAk, yauvanaM - yuvAvasthA, dhanaM hiraNyAdi gaNimAdi catuSpadAdi vA, mitra-sakhA, aizvaryam-IzvarabhAvaH, prabhutvamityarthaH, tato dvandvasamAsasteSAM sampat-prakarSavi - zeSaH / sampacchabdaH pratyekaM yojyate / sA'pi puMsAM nRNAM / kIdRzI ? - vinayaprazamavihInA na zobhate-na bhAti / kevetyAhanirjalA - jalahInA nadIva - saridiveti // 67 // asyaivArthasyopacayArthamAha na tathA sumahAghairapi vastrAbharaNairalaMkRto bhAti / zrutazIlamUlanikaSo vinItavinayo yathA bhAti // 68 // na ca - naiva tathA bhAti - zobhate iti sambandhaH / kaiH 1 - vastrAbharaNaiH / kIdRzaiH ? - sumahArthairapi alaMkRto - vibhUSito yathA bhAti / kIdRzaH pumAn ? - zrutaM - AgamaH, zIlaM - mUlottaraguNabhedaM caraNaM tayormUlanikaSo - nikaSa iva, kaSapaTTakaH - parIkSAsthAnaM, vinIto - vizeSeNa prApto vinayo yena sa tatheti // 68 // tional vinayavarNanam // 13 // w.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ vinayavarNanam apica-gurvAyattA yasmAcchAstrArambhA bhavanti sarve'pi / tasmAdgArAdhanapareNa hitakAMkSiNA bhAvyam // 69 // | zAstrAraMbhANAM gurvAyattato gurAdhanapareNa-AcAryAdyAsevApareNa hitakAviNA-mokSAbhilASiNA ziSyeNa bhaavyN-bhvitvymityrthH|| 69 // gurau vopadizati sati etat paribhAvayato bahu mantavyameva, nodvegaH kArya iti darzayannAhadhanyasyopari nipatatyahitasamAcaraNadharmanirvApI / guruvadanamalayanimRto vcnrsshc(srsc)ndnsprshH||7|| | dhanyasya-puNyavata upari nipatati ca vacanarasazca(sarasaca)ndanasparzaH iti sambandhaH / kIdRzaH ?-ahitasamAcaraNadharmanirvApI-apathyAsevanatApApanodanakartA gurUNAM vadanaM-vatraM tadeva malayaH parvatastasmAnisRto-vinirgato guruvadanamalayanisRto vacanaM-vAkyaM tadeva sarasacandanasparzaH-sAzrIkhaNDasparzanamiti // 7 // | kimityevaM guruvacanamabhimanyata ityAhaduSpatikArau mAtApitarau khAmI guruzca loke'smin / tatra gururihAmutraca sudusskrtrprtiikaarH||79|| (graM0400) duSpratikArau-azakyapratyupakArau mAtApitarau bhavata iti zeSaH / tathA svAmI-rAjAdikaH poSakazca guru:-dharmAcAryaH ca samuccaye / loke-martyanivahe'smin-atra, tatrApi vizeSamAha-tatra-teSu caturyu madhye gururiha-atra janmanyamutra ca-parasmin bhave suduSkarataro-mahAkaSTenApyazakyaH pratyupakAro yasya sa tatheti // 71 // Jain Education VR For Private Personel Use Only Goldjainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ vinaya prazamaratiH hAri. vRttiH varNanam // 14 // atha vinayAdevottara(rottaraphala)mAryAtrayeNAhavinayaphalaM zuzrUSA guruzuzrUSAphalaM zrutajJAnam / jJAnasya phalaM viratirviratiphalaM caasrvnirodhH||72|| saMvaraphalaM tapobalamatha tapaso nirjarA phalaM dRSTam / tasmAt kriyAnivRttiH kriyAnivRtterayogitvam // 73 // yoganirodhAvasaMtatikSayaH saMtatikSayAnmokSaH / tasmAtkalyANAnAM sarveSAM bhAjanaM vinayaH // 74 // dRSTamitipadaM vakSyamANaM sarvatra yojyam / vinayaphalaM dRSTam / kiM ?-zuzrUSA-zrotumicchA, yadAcArya upadizati tat samyaka zuzrUSate / zrutvA cAnutiSThati / guruzuzrUSAphalaM zrutajJAnaM-AgamalAbho, jJAnasya phalaM viratiH-niyamo, viratiphalaM | Asravanirodha-AsravadvArasthaganaM, saMvara ityarthaH, iti // 72 // saMvaraphalaM tapobalaM-tapaHsAmarthya, atha tapaso nirjarA phalaM dRSTa, karmaparizATanaM, tasmAt kriyAnivRttiH-akriyatvaM, kriyAnivRtterayogitvaM-yoganirodha iti // 73 // sugama iti // 7 // ye punaravinItAsteSAM svarUpamAhavinayavyapetamanaso guruvidvatsAdhuparibhavanazIlAH / truTimAtraviSayasaGgAdajarAmaravanirudvignAH // 7 // vinayAd vyapetaM-naSTaM manaH-antaHkaraNaM yeSAM te tathA / tathA guruvidvtsaadhupribhvnshiilaa:-aacaarypnndditytipraabhvsvbhaavaaH| truTi:-alpazabdavAcyaH padArthaH kAlavizeSo vA sa eva truTimAtraM truTimAtrAzca te viSayAzca-zabdAdayasteSu saGga:sambandhaH tasmAddhetoH, kimityAha-ajarAmaravat-jarAmaraNarahitA vayamiti vikalpaparA laukikasiddhAiva nirudvignaaH-nirbhyaa| vartante / na kadAcidasmAkaM jarAmaraNAdi bhaviSyatIti manyanta iti // 75 // // 14 // in Education Intematonai For Private & Personel Use Only Page #111 -------------------------------------------------------------------------- ________________ gauravadoSA: etadeva sadRSTAntaM spaSTayannAhakecit sAtarddhirasAtigauravAt sAMpratekSiNaH puruSAH / mohAt samudravAyasavadAmiSaparA vinazyanti // 76 // kecidevAviditaparamArthAH sAtaM-sukhaM RddhiH-vibhavaH rasA-madhurAdayaH, teSu atigauravam-atyAdarastasmAddhetoH sAMpratekSiNo-vartamAnakAladarzinaH, ta evaMvidhAH puruSAH kiM?-mohAd-ajJAnAt samudravAyasavadAmiSaparA vinazyanti, mRtakarikalevarApAnapraviSTamAMsAsvAdagRddhakAkavat vRSTijalapUreNa jaladhimadhyamAgate kalevare nirgatya tenaivApAnamArgeNa sakaladigmaNDalamavalokya vizrAmasthAnamapazyan nilIyamAnazca payasi nidhanamupagata iti // 76 // ete ca yat kurvanti tadAhate jAtyahetudRSTAntasiddhamaviruddhamajaramabhayakaram / sarvajJavAgrasAyanamupanItaM nAbhinandanti // 77 // ta evaM sAtAdigurukA jAtyahetudRSTAntasiddhAdiguNopetamapi sarvajJavAgrasAyanamupanItaM nAbhinandantIti smbndhH|| tatra hetavazca-sAdhyAvinAbhAvina utpattimattvAdayaH, dRSTAntAzca-aGgalyAdayaH sAdhyasya upamAbhUtAH, jAtyAzca-te | niSkRtrimatvena pradhAnA hetudRSTAntAzca jAtyahetudRSTAntAH taiH siddhaM-niSpannaM pratiSThitamavyAhatamityarthaH / yathA santi jIvAdayaH padArthI utpattimattvAdvinAzavattvAsthitimattvAcca yathA'GgalyAdayo, yathA'Ggulirekasminneva kAle mUrtatvenAvasthitA vakratvena vinaSTA Rjutvena tatpannetyutpAda 1 sthiti 2 vyaya 3 vatI vartate tathA''tmAdayo'pi sarve padArthA iti / tathA aviruddhaM-saGgata virodhAbhAvAt , tathA na vidyate jarA yatra tadajaraM, tathA abhayaM karotItyabhayakaramityevaM vizeSaNacatuSkopetaM, kimata Aha Jain Education a l For Private & Personel Use Only Mainelibrary.org OM Page #112 -------------------------------------------------------------------------- ________________ gauravadoSAH prazamaratiH sarvajJavAgeva-jinavacanameva rasAyanaM-paramauSadhaM tttthaa| atra bhAvanA-yathA rasAyanaM hetudRSTAntasiddhaM tathA'viruddhaM samyaga vidhihAri. vRttiH nopayujyamAnaM vapurajaraM karoti, vliiplitvivrjitmityrthH| tathA abhayakara-kSudropadravAdibhItirahitaM, sarvajJavAgapi hetu dRSTAntasiddhA'viruddhA satI samyagAsevitA jarAmaraNabhayApahaMtrI bhavati // 77 // athainamevArtha dRSTAntena samarthayateyadbat kazcit kSIraM madhuzarkarayA susaMskRtaM hRdyam / pittArditendriyatvAdvitathamatirmanyate kaTukam // 78 // yadvat-yathA kazcit-ko'pi kSIraM-dugdhaM manyate kaTukamiti saMTaGkaH / kIdRzam ?-madhunA-kSaudreNa yuktA zarkarAmatsyaNDI tayA susaMskRtamiti-kathitaM kRtAnekasugandhisaMskAraM vA / tathA hRdya-hRdayeSTaM / kuta ityAha-pitsArditendriya6tvAt-pittavyAptakaraNatvAt vitathamatiH-viparItabuddhiH manyate-jAnAti kaTukam-amRSTaM madhuramapi saditi // 78 // _____ atha dRSTAntena dAAntikamartha samIkurvannAryAdvitayamAha tadvanizcayamadhuramanukampayA sadbhirabhihitaM pathyam / tathyamavamanyamAnA rAgadveSodayovRttAH // 79 // 8 jAtikularUpabalalAbhabuddhivAllabhyakazrutamadAndhAH / klIvAH paratra ceha ca hitamapyarthaM na pazyanti // 8 // tadvat-tathA hitamapyartha na pazyantIti smbndhH| kIdRzamartham ?-nizcayamadhuraM-pariNAmasundaraM, tathA abhihitaM-pratipAditaM DhaukitamityarthaH / kai?-sadbhiH-satpuruSaH / kayA ?-anukampayA-kRpayA / tathA pathyaM yogyaM, tathA tathyaM-satyaM / kiM kurvANAste ?-avamanyamAnA-anAdriyamANAH / kIdRzAH ?-rAgadveSodayenodvattAH-svacchandacAriNa iti // 79 // punaH // 15 // Jain Education TEtional For Private & Personel Use Only Sujainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ Jain Education kIdRzAH ? - jAtyAdyaSTamadasthAnAndhAH, tatra jAtirmAtRsamutthA kulaM pitRsamudbhavaM rUpaM - suzarIrAkRtiH balaM - zarIraprANaH lAbhaH - prArthitArthaprAptiH buddhiH - autpAdikIprabhRtimatiH, sA caivam - "uppattiyA veNaiyA, kammayA pariNAmiyA / vuddhI cauvihA vuttA, paMcamA novala bhae // 1 // " iti / vAllabhyakaM - priyatvaM zrutaM - AgamasteSAM tAnyeva vA mado - garvastenAndhA - hitAhitavastuvicArAdarzanAlocana vikalAste tathA / tathA klIvA - adhRSTAH / kasminnityAha - paratra ca - parabhave iha ca - atra janmani hitamapyarthaM na pazyanti - upakArakaM sarvajJavAgurUpaM nAvalokayantIti // 80 // // iti dhAraNArthAdhikAradvayam // athainAmevAnantaroktamadasthAnapratipAdikAmAryAM vivarISurjAtimadAdyaSTamadasthAna vyudAsamAryASoDazakena vibhaNiSuH prathamaM jAtimadatyAgamAha jJAtvA bhavaparivarte jAtInAM koTizatasahasreSu / hInottamamadhyatvaM ko jAtimadaM budhaH kuryAt ? // 81 // naikAn jAtivizeSAnindriyanirvRttipUrvakAn sattvAH / karmavazAd gacchantyatra kasya kA zAzvatI jAtiH ? // 82 // jJAtvA - vijJAya bhavaparivarte - nArako bhUtvoddhRtya tiryag manuSyo vA bhavatItyAdiparibhramaNarUpe jAtInAm - ekendriyajAtiprabhRtInAM koTizatasahasreSu madhye hInottamamadhyatvaM - jaghanya pradhAnamadhyavartibhAvaM jJAtveti sambandhaH / tataH kiM ? - ko gauravadoSAH Jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 16 // Jain Education jAtimadaM budhaH kuryAditi vyaktamiti // 81 // gacchanti yAntIti kriyA / ke ? - sattvAH / kAn ? - naikAn- pracurAn / jAtivizeSAn - ekendriyajAtyAdi / kIdRzAn ? - indriyanirvRttiH - karaNaniSpattiH pUrva-AdyaM yeSAM te tathA tAn / zeSAdvA kapratyayaH / kutaH ? - karmavazAt - svakIyAdRSTaparatantratayA gacchantIti yojitameva / atra-bhave kasya sattvasya kA?, na kAcit zAzvatI - sthirA jAtiriti // 82 // atha kulamadavyudAsArthamAha rUpabalazrutimatizIlavibhavaparivarjitAMstathA dRSTvA / vipulakulotpannAnapi nanu kulamAnaH parityAjyaH // 83 // yasyAzuddhaM zIlaM prayojanaM tasya kiM kulamadena ? | svaguNAbhyalaMkRtasya hi kiM zIlavataH kulamadena ? // 84 // rUpAdibhiH pUrvoktaiH SaDDirvivarjitAMstathA tena prakAreNa atyantakAruNyasvarUpeNa dRSTvA - avalokya / kIdRzAnapi ? - vipula - kulotpannAnapi - vistIrNAnvayajAtAnapi nanu-nizcayena kulamAnaH - anvayAhaGkAraH parityAjyaH - pariharaNIya iti // 83 // apica--yasya jIvasyAzuddham - asacchIlaM asadanuSThAnaM prayojanaM tasya kiM kulamadeneti vyaktam / pakSAntaramAha -- svaguNaiH zIlaparipAlana rUpairabhyalaMkRto - bhUSitastasya hi yasmAtkiM zIlavataH kulamadeneti // 84 // atha rUpamadaparihAramAha kaH zukrazoNitasamudbhavasya satataM cayApacayikasya / rogajarApAzrayiNo madAvakAzo'sti rUpasya // 85 // nityaparizIlanIye tvaGmAMsAcchAdite kaluSapUrNe / nizcayavinAzadharmiNi rUpe madakAraNaM kiM syAt ? // 86 // madavyudAsaH // 16 // Jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ ko madAvakAzo'sti ?; na ko'pi garvaprasaro. vidyate / kasya sambandhI ?-rUpasya / kIdRzasya ?-zukrazoNitAbhyAM- madavyudAsaH | pitRmAtRjugupsanIyazarIrAvayavAbhyAM sakAzAt samudbhavasya-prAdurbhUtasya / tathA satatam-anavarataM cayopacayikasya-cityapa-18 citidharmakasya / tathA rogajarayoH pUrvoktayorapAzrayiMNaH-sthAnasyeti // 85 // nityaparizIlanIye-sadA saMskartavye tvagmAMsAcchAdite-carmapizitasthagite kaluSapUrNe-azucyAdivRte nizcayavinAzadharmiNi-ekAntavinazvarasvarUpe zarIrAkRtilakSaNe, evaM pUrvoktavizeSaNe madakAraNaM- darpahetuH kiM syAditi // 86 // atha balamadatyAgamAhabalasamudito'pi yasmAnnaraHkSaNena vibalatvamupayAti / balahIno'pyatha balavAn saMskAravazAt punarbhavati // 87 // tasmAdaniyatabhAvaM balasya samyaga vibhAvya buddhibalAt / mRtyubale cAbalatAM madaM na kuryAdvalenApi // 88 // balasamudito'pi-prANasamupapanno'pi yasmAnnaraH kSaNena-svalpakAlena vibalatvaM-prANahInatAmupayAti-vrajati, tathA balahIno'pi ca balavAn bhavatIti smbndhH| kutaH?-saMskAravazAt-praNItAhArAbhyavahArasAmarthyAdvIryAntarAyakSayopazamavizeSAdveti | ||4jii tasmAdaniyatabhAvaM-kAdAcitkatvaM balasya samyag vibhAvya-paryAlocya / kutaH ?-buddhibalAt-matisAmarthyAt / tathA mRtyubale ca-maraNaprANe abalatAM vibhAvyeti yogH| ato madaM na kuryAdalenApIti // 88 // . atha lAbhamadatyAgamAhaudayopazamanimittau lAbhAlAbhAvanityako matvA / nAlAme vaiklavyaM na ca lAbhe vismayaH kAryaH // 89 // For Private & Personel Use Only Page #116 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 17 // Jain Education parazaktyabhiprasAdAtmakena kiMcidupayogayogyena / vipulenApi yativRSA lAbhena madaM na gacchanti // 90 // udayo - lAbhAntarAyasyAbhavanaM, upazamazabdenAvayave samudAyopacArAt kSayopazamo labhyate, tatra kiyato lAbhAntarAyasya kSayaH kiyatastUpazamaH, tata udayazca kSayopazamazca 2 tau nimittaM kAraNaM yayostau tathA, udayanimittakSayopazamanimittAviti ( graM0 500 ) tatra kAvevaMvidhAvityAha- lAbhAlAbhAviti padavyatyayAdalAbhalAbhau, ayamarthaH-alAbho lAbhAntarAyodaya| nimitto lAbhazca tasyaiva kSayopazamanimitta iti padadvayasya viparyayaH, tau anityakau - kAdAcitkau matvA - jJAtvA kiM kAryamityAha - nAlAbhe vaiklavyaM - dainyaM na ca lAbhe vismayo - harSaH, kArya iti ubhayatra yojyamiti // 89 // zaktizca abhiprasAdazca zaktyabhiprasAdau parasya sambandhinau zaktyabhiprasAdau tau tathA tAvevAtmA svarUpaM yasya sa tathA tena, lAbhena vakSyamANenetiyogaH / tatra paro - dAtA tasya dAnAntarAyakSa yopazamajanitA zaktiH abhiprasAdastu tasyaiva dAturyadyabhiprasannaM ceto bhavati sAdhUn prati yaduta muktisAdhakA ete tata etebhyo dattaM bahuphalaM bhavatIti / tathA kiMcidupayogayogyena - stokakAlamupayogasAdhakena, na punarAjIvitAntaM vipulenApi - vistIrNenApi yativRSAH - sAdhupradhAnAH lAbhena madaM na gacchanti // 90 // buddhimadatyAgamAha grahaNodrAhaNanavakRtivicAraNArthAvadhAraNAdyeSu / buddhyaGgavidhivikalpeSvanantaparyAyavRddheSu // 91 // pUrvapuruSasiMhAnAM vijJAnAtizayasAgarAnantyam / zrutvA sAMpratapuruSAH kathaM svabuddhyA madaM yAnti ? // 92 // kathaM - kena prakAreNa yAnti / ke ? - sAMpratapuruSAH / kaM ? - madaM / kayA ? - svabuddhyA / kiM kRtvA ? - zrutvA / kiM tat ? - madadvyudAsaH // 17 // jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ SHARMASSACRACT jJAnAtizayasya sAgarAnantyaM / kessaaN?-puurvpurusssiNhaanaaN| keSu viSaye-buddhyaGgavidhivikalpeSu, kiMvidheSu ?-anantaparyAyavRddheSviti madavyudAsaH kriyAkArakaghaTanA / tatra grahaNam-upAdhyAyAdibhiraktasya sUtrAderupAdAnaM udAhaNaM-pramANopanyasanaM navakRtiH-nUtanakAvyakaraNaM vicAraNaM-jIvAdipadArthaviSayaM avadhAraNam-abhidheyanirNayastato grahaNAdipaJcapadAnAM dvndvH| tAni AdIni yeSAM vidhivikalpAnAM te tathA teSu, buddhInAM pUrvoktasvarUpANAM catasRNAM aGgAni-zarIrANi / "sussUsai paDipucchai suNei giNhei Ihae vAvi / tatto apohae vA dhArei karei vA savaM // 7 // " evaMrUpANi teSAM vidhayaH-kAraNAni teSAM vikalpA-bhedAsteSu / tathA kiMviziSTeSu ?-anantA-bahavaH paryAyAH-svaretarasya vizeSAste vRddhA-vRddhimupagatA yeSu te tathA teSviti, pUrva-17 | puruSA-gautamAdayasta eva siMhA iva siMhAH zauryeNopamAnaM parISahakaSAyAdikuraGganihananAt pUrvapuruSasiMhAsteSAM vijJAnAtizayaHavabodhaprakarSaH sa eva sAgaraH-sindhurvistIrNatvAttasyAnantyaM-bahutvaM, athavA vijJAne sati vaikriyatejonisargAkAzagamanasaMbhinnazrotrAdayo'tizayAsta eva sAgara iti / zeSaM tathaiveti // 91 // 92 // vAllabhyakamadatyAga ucyatedramakairiva caTukarmakamupakAranimittakaM parajanasya / kRtvA yadvAllabhyakamavApyate ko madastena ? // 13 // garva paraprasAdAtmakena vAllabhyakena yaH kuryAt / tadvAllabhyakavigame zokasamudayaH parAmRzati // 94 // ko madastena, yatkim ?-avaapyte-lbhyte| kiM tat ?-vaalbhykN-bllbhtaa| kiM kRtvaa?-kRtvaa-vidhaay| kiMvat-baTukarmakaM-kutsitaM caTukarma caTukarmakaM-kutsitaM priyabhASaNaM "caTu cATu priyaM vAkyaM" iti vacanAt / kIdRzam 1-upakAro UCARRIAGRA Jain Education l Mainelibrary.org a tA Page #118 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 18 // nimittaM yasya tattathA tadevopakAranimittaka / kasmAt?, Aha-parajanasya-gRhasthAdilokasya / kairiva ?-dramakairiva-raGkavaditi damadavyadAsaH // 93 // garva-darpa yaH ko'pi vidadhyAt-kuryAt / kena?-vAllabhyakena / kIdRzena?-pareSAM-gRhasthAdInAM prasAdaH-tuSTiH sa AtmA yasya sa tathA tena, taM puruSaM vAllabhyakagarvitaM karmatA''pannaM vAllabhyakavigame zokasamudayo-dainyasamUhaH parAmRzatiAzliSyati, zokenAsau gRhyata ityarthaH iti // 94 // __ zrutamadavyudAsamAryAdvayenAhamASatuSopAkhyAnaM zrutaparyAyamarUpaNaM caiva / zrutvA'tivismayakaraM ca vikaraNaM sthUlabhadramuneH // 95 // samparkodyamamulabhaM caraNakaraNasAdhakaM zrutajJAnam / labdhvA sarvamadaharaM tenaiva madaH kathaM kAryaH ? // 96 // madaH kathaM kArya iti dvitIyAryAyAM smbndhH| kiM kRtvA ?-mASatuSa itipadena samayaprasiddhenopalakSitaH sAdhustasyopAkhyAnaMkathAnakaM tattathA / tasya hi mASatuSasAdhoH zrutarahitasyApi nivRtirjAteti zrutveti yogaH / tathA zrutasya-Agamasya paryAyA-bhedA yathA-kazcidekArthavAdI kazcidbahvarthavAdI ekasyaiva sUtrasya, teSAM prarUpaNA-vartanA tAM, caiveti samuccaye / zrutvAAkarNya tathA'tivismayakara-svAzcaryavidhAyakaM / kiM tat ?-vikaraNaM ca / casyAtra sambandhaH / vikriyAkRtazeSazrutadAnaniSedhamiti zeSaH / zrutvA / kasya ?-sthUlabhadramuneH / yathA tena nijabhaginyA AtmA siMhakaraNagarveNa darzita iti // 95 // samparkazca-paNDitasaMsargaH udyamazca-protsAhastau tathA tAbhyAM sulabhaM-suprApaM / tathA caraNakaraNayoH prasiddhayoHsAdhaka-nirvartaka / tasyAyava sUtrasya, teSAM prarUpaNa sambandhaH / vikriyAtahAta // 5 // AAAACARE 8 // Jain Education in For Private Personel Use Only M ainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ madatyAga RECRbala kimevaMvidham ?-zrutajJAnaM / tatastallabdhvA sarvamadaharaM tenaiva madaH kathaM kAryaH / sarvathA garvo na vidheyaH / yata uktam-"jJAnaM madadarpaharaM mAdyati yastena tasya ko vaidyaH? / amRtaM yasya viSAyati tasya cikitsA kathaM kriyate ? // 1 // " iti // 96 // tadevaM pratyekamAryAdvayenASTamadasthAnAnAM vyudAsamabhidhAya sAMprataM (taiH)sahitAnAmAryAdvayena phalamAhaeteSu madasthAneSu nizcaye na ca guNo'sti kazcidapi / kevalamunmAdaH khahRdayasya saMsAravRddhizca // 97 // jAtyAdimadonmattaH pizAcavadbhavati duHkhitazceha / jAtyAdihInatAM parabhave ca niHsaMzayaM labhate // 98 // eteSu madasthAneSu nizcaye-paramArthacintAyAM na ca guNo'sti kazcidapi aihikAdiH, kevalamunmAdo bhavati / kasya ?svahRdayasya / tathA saMsAravRddhizceti sugamamiti // 97 // tathA jAtyAdyaSTaprakAreNa madenonmattaH-paravazaH sa tathA / pizAcavat sUcakatvAtsUtrasya zucipizAcAbhidhAnadvijavad bhavati-jAyate duHkhito-duHkhabhAk iha-atraiva janmani / kathAnakaM caivaM-yathA kvApi sthAne zucipizAcAbhidho dvijaH, atra vasatAmazucireveti matvA janAkIrNadezamutsRjya samudravartidvIpamanupraviSTaH / tatra caiko vaNik bhinnapotaH prathamataraM gata Aste / tatra cekSuvATAH pracurAH santi / tadrasapAnAt kevalAdguDazakalAnIva gudamukhena tena nisRSTAni purISarUpANi / tAni cAlokya sa cokSakaH zucipizAcazcakhAda / tRptazcAste pratyahaM / dRSTazca kAlAntareNa hiNDamAno vaNika, pRSTazca kimatrAgamanaprayojanam ? / vaNijA'bhyadhAyi-potabhaGgAdatrAyAtaH / punaH la pRSTaH kathaM tava bhuktiyuktiH ?, vaNijoktaM-ikSurasAsvAdanena / punaruktaM-bhavAn kathamAyAtaH / tenApyuktaM-janAkIrNe'zuci ritikRtvA'trAyAtaH, apara uvAca-kathamAhAramantareNAtra sthIyate / tatastenAbhANi-pratyahamikSuphalAni bhakSayaMstiSThAmi / Jain Education in final For Private Personel Use Only | Mainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ prazamaratiH hAri vRttiH // 19 // BESTSESS madaphalaM HOSPHORUS tatazcAzcaryasampannena tenoktaM-mamApi tAni darzayeti / tato vaNinisRSTAni purISANi darzitavAn / tato vihasya vaNijotaM-mamedaM purISa bhavatA pratyahaM bhakSyate / aho zobhanaH zucivAdastava / tatazcodvignamAnasastasmAdapi sthAnAdvinirgato dvIpAntaraM gtH| tatrApi valgulyAdicUSitAni phalAni bhakSitavAn / evaM yatra yatra yAti tatra tatra duHkhabhAka jAta iti / tathA parabhave ca niHsaMzayaM jAtyAdihInatAM labhate-prApnotIti // 98 // tatazca-. . sarvamadasthAnAnAM mUlodghAtArthinA sadA yatinA / AtmaguNairutkarSaH paraparivAdazca sntyaajyH||19|| sarvamadasthAnAnAM pUrvoktasvarUpANAM mUlodghAtArthinA-Adita eva vinAzamabhilaSatA sadA-sarvadA ytinaa-saadhunaa| kiM kAryamityAha-AtmaguNairutkarSaH paraparivAdazca saMtyAjyaH iti prakaTamiti // 99 // . kimetau saMtyAjyAvityAha paraparibhavaparivAdAdAtmotkarSAca badhyate karma / nIcairgotraM pratibhavamanekabhavakoTidurmocam // 10 // | paribhavo-nyakkAraH parivAdaH-avarNavAdabhASaNaM tataH samAhAradvandvaH / pareSAm-AtmavyatiriktAnAM paribhavaparivAdaM 2 ti tasmAt, tathA AtmotkarSAt-svabahumAnAcca badhyate karma / kIdRzam ?-nIcairgotraM-saptamaM karma, idaM ca mukhyavRttyokaM, gauNavRttyA tvanyAnyapi yathA'nurUpaM badhyante / kimekasminneva bhave ?, netyAha-pratibhavaM-pratijanma yathA bhavati / punaH kIdRzam ?-anekAbhiH-prabhUtAbhiH bhavAnAM-janmanAM koTIbhiH-saMkhyAvizeSairdurmoca-dustyajamiti // 10 // // 19 // Jain Education anal P ujainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ vairAgyahetuH tatazca kiM bhavatikarmodayanivRttaM hInottamamadhyamaM manuSyANAm / tadvidhameva tirazcAM yonivizeSAntaravibhaktam // 101 // karmaNaH-kramAdgotrasya udayena-nIcaistathoccaistathA madhyamatayA ca vipAkena nivRttaM-niSpannaM yattat tatheti / kiM tadevaMvidhamityAha-hInottamamadhyamamiti samAhAradvandvaH tasya bhAvastattvaM, tvapratyayo lupto draSTavyaH / keSAM ?-manuSyANAM, bhavatItyatrottaravAkye ca zeSo dRshyH| tathA tadvidhameva-tatprakArameva / keSAm?-tirazcAm-ekendriyAdInAM ca, hInatvAdIti yojyam / kathaMbhUtamityAha-yoniH-utpattisthAnaM tasyA vizeSAH,tirazcAmekadvitricatuSpaJcendriyAkhyAH manuSyANAM tu sammUrchajagarbhajarUpAH, upalakSaNatvAddevanArakANAM ca, teSAM aMtaram-anyatvaM tena vibhaktaM-kRtavibhAgamiti samAsaH // 101 // tathA aparamapi vairAgyanimittamAkhyAtamdezakuladehavijJAnAyubalabhogabhUtivaiSamyam / dRSTA kathamiha viduSAM bhavasaMsAre ratirbhavati? // 102 // aparigaNitaguNadoSaH svaparobhayabAdhako bhavati yasmAt / pazcendriyabalavibalo raagdvessodynibddhH||13|| tasmAdrAgadveSatyAge pazcendriyaprazamane ca / zubhapariNAmAvasthitihetoyatnena ghaTitavyam // 104 // tatkathamaniSTaviSayAbhikAMkSiNA bhoginA viyogo vai / suvyAkulahRdayenApi nizcayenAgamaH kAryaH // 105 // dezAdInAmaSTAnAM padAnAM kRtadvandvasamAsAnAM subodhAnAM vaiSamya-visadRzatAM zubhAzubhatAmityarthoM dRSTvA-avalokya kathamiha viduSAM bhavasaMsAre-narakAdisaMsRtau ratirbhavati ?, na bhvtyevetyrthH||102|| tathA-aparigaNitA-anAdRtA guNadoSA. yena Jain Education For Private & Personel Use Only Mainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ prazamaratiHsa tathA / IdRzaH san kimityata Aha-svazca-AtmA parazca-anyastau tathA tAvevobhayaM tasya bAdhakaH-pIDAkArI bhavati || vairAgyahetu: hAri vRtti yasmAtkAraNAt , tathA paJcendriyavalena vibalo-vigatabalaH sa tathA / paJcendriyANi jetuM na zakta ityarthaH / tathA rAgadveSayoH pUrvoktayorudayaH-anubhavanaM tena nibaddho-niyantritaH sa tathA / sadotkRSTarAgadveSa ityarthaH // 103 // yasmAdityuktaM tsmaat||20|| tataH kAraNAt ghaTitavyaM-ghaTanA kAryA / va?-rAgadveSatyAge tathA paJcendriyaprazamane ca / kimartham ?-zubhapariNAmAvasthitihetoH-zubhapariNatyavasthAnanimittaM iti // 104 // tatkathaM ghaTitavyamiti pUrvokkAryayA saMbandhaH ( 0 600 ) kena?-bhoginA-bhogAsakena / kIdRzena?-aniSTAzca te vakSyamANanyAyena viSayAzca prasiddhasvarUpAste tathA tAnadhikAMkSati-1 abhilaSati tenetyekA pRcchA / kathamAtyantiko viyogo-virahaH syAdebhiH saheti zeSo'tra, etattaraNa iti dvitIyA pRcchaa| tatrottaramAha-tena bhoginA kIdRzena ?-suSTha vyAkulitahRdayenApi-bADhaM vyagracittenApi satA nizcayena-ekAntena, kim ?AgamaH-siddhAntaH kAryaH-abhyasitavyaH, tatasteSAmAtyantikaH pralayaH syAditi / yadvA tat kathaM viyogaH syAditi shessH|| kayoH ?-rAgadveSayoH prakramagamyayordai pUrvavaditi prazne nirvacanamAha-AgamaH kArya iti pUrvavat / kena kAryaH?-bhoginA / kIdRzena ?-aniSTaviSayAbhikAviNA / tathA suvyAkulahRdayenApi nizcayeneti padAnAM vyAkhyA pUrvavaditi / anye tvevaM / / 20 // |aniSTaviSayAbhikAniNAM bhoginAmiti pAThAntaraM vyAkhyAnti yathA itivizeSaNAnAM jIvAnAM suvyAkulahRdayena saha apiH| pUraNe virahastatra tasmAt kathaM syAditi prazne pratyuttaraM nizcayenAgamaH kAryaH // 105 // OMOMOM Join Education For Private Personal Use Only ahelibrary.org Page #123 -------------------------------------------------------------------------- ________________ viSayANA maniSTatA parituSTikArakA vipasaMyuktaM mu pi duHkhAvA. SAMSUNSAHASREMARKAR kathaM punaraniSTA viSayA ityAhaAdAvatyabhyudayA madhye shRnggaarhaasydiiptrsaaH| nikaSe viSayA biibhtskrunnljjaabhypraayaaH||106|| yadyapi niSevyamANA manasaH parituSTikArakA vissyaaH| kiMpAkaphalAdanavadbhavanti pazcAdatidurantAH // 107 // yadacchAkASTAdazamannaM bahubhakSyapeyavat svAdu / viSasaMyuktaM bhuktaM vipAkakAle vinAzayati // 108 // tadupacArasaMbhRtaramyakarAgarasasevitA vissyaaH| bhavazataparamparAsvapi duHkhavipAkAnubandhakarAH // 109 // Adau-prathamataH kutUhalAdutsukatayA atyabhyudayA-utsavabhUtA bhavanti iti dvitIyAyAM smbndhH| madhye-viSayaprAptI zRGgArahAsyAbhyAM-veSAbharaNasamastazarIrAvayavasparzanaprahAsAbhyAM dIptarasA-atyutkaTAnubhavAH, saiva kriyA pUrvapadeSu yojyaa| nikaSe-saMyogottarakAlaM viSayAH-sparzAdayo bIbhatsakaruNalajjAbhayAni kRtadvandvAni tAni tathA tai rasaiH prAyA-bahulAste tathA, tatra bIbhatso-virUpatA tathAvidhAGgadarzanAt karuNo nirdayadantanakhakSatAvalokanAt lajjA jhagiti vastragrahaNAt bhayaM tu mA kenacidRSTaH syAditi // 106 // yadyapyatyabhyudayA ete tathApi paryante'tidAruNA iti dRSTAntena vizadayannAha-yadyapItyAdhi 6 spaSTArtha, kiMpAkaphalAnyAdau mRSTAnyante mAraNAtmakAni teSAmadana-bhakSaNaM tadvadbhavanti / pazcAdatidurantA iti ca vyaktamiti // 107 // atha nidarzanAntaramAha-'yadvetyAdi, yada-yathA zAkaM-tImanamaSTAdazaM yasya tattathA / kiM tadityAhaannaM-AhAraH, aSTAdaza bhedAstvete-"sUvo 1 yaNo 2 javannaM 3 tinni ya maMsANi 6 goraso 7 jUso 8 / bha(da)kkhA 9 gulalAvaNiyA 10 mUlaphalA 11 hariyago 12 DAo 13 // 1 // hoi rasAlU ya tahA 14 pANaM 15 pANIya 16 pANagaM Jain Education na For Private & Personel Use Only Khjainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH SCAP viSayANAmaniSTatA // 21 // ceva 17 / aTThArasamaM sAgaM 18 niruvahao loio piNDo // 2 // " tathA bahUni-anekAni bhakSyANi-modakAdIni peyAnipAnakavizeSA vidyante yatra tadbahubhakSyapeyavat , tathA svAdu-madhuraM, evaMvidhamapi viSasaMyuktaM-garamizraM bhuktam-abhyavahRtaM sat vipAkakAle-pariNatiprastAve, kimityAha-vinAzayati-mArayati, bhoktAramiti zeSa iti // 108 // dASTontikamAha-tadvattathA upacAreNa-caTukarmavinayapratipattyAdinA saMhRtaH-piNDIkRtaH saMbhRto vA-bahvIkRto ramyako-ramaNIyaH sa cAsau rAgazcaprItistasya rasaH-atizayAnubhavanaM tena sevitA-bhuktAH, ka evaMvidhA ityAha-viSayAH-zabdAdayaH, evaMbhUtAH santaH / kAsu kIdRzA ityAha-bhavazatAnAM-janmazatAnAM anantAnAM prmpraaH-pddhtystaasu| apizabdaH sambhAvane / duHkhasya-asAtasya vipAkaH-anubhavanaM tasya-anubandhaH sAtatyaM tatkarA-vidhAyakAste tathA, atruTitaduHkhArpakA bhavantIti zeSa iti // 109 // | atha viSayAsaktAnAmupAyena zikSAmAha| api pazyatAM samakSaM niyatamaniyataM pade pade maraNam / yeSAM viSayeSu ratirbhavati na tAn mAnuSAn gnnyet||110|| | apevyatyayena smbndhH| tataH pazyatAmapi samakSa-pratyakSaM maraNamiti sambandhaH / kIdRzam ?-niyataM devanArakANAM, tathA aniyataM tiryagmanuSyANAM, pade pade-sthAne sthAne, athavA niyataM-sarvakAlamevAvIcImaraNarUpaM, samaye samaye AyuHkSayAt, yeSAM viSayeSu ratirbhavati-svAsthyaM jAyate na tAn mAnuSAn gaNayet kushlH|tirynyc eva hi te, nirbuddhikatvAditi // 110 // teSAmevopadezamAhaviSayapariNAmaniyamo mno'nukuulvissyessvnuprekssyH| dviguNo'pica nityamanugraho'navadyazca saMcintyaH // 111 // // 21 // Jain Education Khanal For Private Personel Use Only R jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ viSayaniyamaH SAGARSHSAASARAM *I viSayeSu-zabdAdiSu pariNAmaH-adhyavasAyastasya niyamo-nivRttiH so'nuprekSyaH-paryAlocanIyaH, kartavya iti tAtpa yam |jiiveneti shessH| keSu viSayeSu?-manaso'nukUlaviSayeSu, viSayAdhAratvAdviSayAH-syAdayasteSvityarthaH / arthavazena vibhaktipariNAmAt tatra viSayapariNAmaniyame kim ?-anugraho-guNayogo nityaM saMcintyaH-paribhAvanIya iti yogH| kIdRzaH?dviguNo-dvAbhyAM lokAlokAkAzAbhyAM guNyata iti dviguNo'nantaguNa ityarthaH / tathA anavadyazca / apicetyabhyuccaya iti / anye tyAhuH-viSayANAM pariNAmaH-zubhAnAmazubhatvenAzubhAnAM zubhatvena bhavanaM tasmin sati niyamo na mayaite bhoktavyA ityevaMrUpo'nuprekSyaH-anuprekSaNIyaH, kartavya ityarthaH / iti yogH| keSu keSu viSayeSu niyamaH?-mano'nukUlaviSayeSu / tatra ca viSayapariNAmaniyame satyanugrahazca dviguNo'navadyaH saMcintyaH-saMcintanIya iti ||iti mdsthaanaadhikaarH|| itthaM zikSito'pyAtmA yeSAM zikSA na gRhNAti taistasya yadvidheyaM tadAhaiti guNadoSaviparyAsadarzanAdviSayamUJchito hyAtmA / bhavaparivartana bhIrubhirAcAramavekSya parirakSyaH // 112 // iti-itthaM pUrvoktanyAyena guNAzca doSAzca guNadoSAH teSu jJAteSvapi viparyAso-guNAn doSarUpeNa pazyati doSAMzca guNarUpeNeti tasya darzanaM tasmAt viSayamUrchitaH-tanmayatAM gata AtmA svaH parirakSyaH-paripAlanIya ityantapadena sambandhaH / kaiH?-bhvprivrtnbhiirubhiH-sNsaarmrnnbibhydbhiH| kiM kRtvA?-avekSya-jJAtvA / kaM?-AcAra-prathamAnArtha, hi-sphuTamiti // 112 // rakSAhetaH 804-NCR Jain Education in S nelibrary.org Page #126 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 22 // Jain Education In AcArastu paJcagheti darzayati samyaktvajJAnacAritratapovIryAtmako jinaiH proktaH / paJcavidho'yaM vidhivat sAdhvAcAraH samadhigamyaH // 113 // samyaktvAdi paJca padAni subodhAni kRtadvandvasamAsAni tAnyAtmA - svarUpaM yasya sa tathA jinaiH proktaH paJcavidhaHpaJcaprakAro'yaM - pUrvokto vidhivad - yathAvat / kriyAvizeSaNam / sAdhvAcAraH - ahorAtrAbhyantare'nuSTheyaH kriyAkalApaH samadhigamyo-vijJeya iti // 113 // evaM sAmAnyataH prathamAGgArthamAzritya pazcadhA''cAra uktaH, atha tasyaivAdhyayanAnyAzritya bahuvidhamAcAraM vibhaNiSustAvattasya prathamazrutaskandhe navAdhyayanAni santIti tAnyAzritya navavidhatvamAryAdvayenAha - SaDjIvakAyayatanA laukikasantAnagauravatyAgaH / zItoSNAdiparISaha vijayaH samyaktvamavikarUpyam // 114 // saMsArAdudvegaH kSapaNopAyazca karmaNAM nipuNaH / vaiyAvRttyodyogastapovidhiryoSitAM tyAgaH // 115 // SaDjIvakAyayatanA kAryeti zeSaH / sAdhuneti sarvatra prakrama iti / zastraparijJAkhye prathame'dhyayana uktam / tathA lokegRhasthajane jAto laukikaH sa cAsau santAnazca pitRpitAmahaparamparA tasya gauravam - abhyutthAnAdi tasya tyAgaH - parihAraH sa tathA kArya iti zeSaH, iti lokavijayAkhye dvitIye'dhyayane uktam / tathA zItoSNAdiparISahaH, Adizabdasya prakAravacanArthatvAt dvAviMzatiparISahA grAhyAsteSAM vijayaH - sahanenAbhibhavanaM yaH saH tathA, zItoSNAkhye tRtIye'dhyayane bhaNitamidamiti / tathA samyaktvamavikampyam - avicalaM dhArya iti caturthe samyaktvAkhye'dhyayane uktaM iti // 114 // saMsArAdudvegaH AcArAM gArthaH // 22 // ainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ AcArAMgArthaH kArya iti lokavijayAkhye dvitIyanAmnA AvantInAmake'dhyayane pratipAditaM / tathA kSapaNopAyazca, keSAM?-karmaNAM, nipuNaH-I sUkSmo'bhidhIyata iti dhUtAkhye SaSThe'dhyayane uktam / tathA vaiyAvRttyodyogaH-gurvAdInAM bhakkAnayanAdikriyAyAmudyama iti | mahAparijJAkhye saptame'dhyayane bhaNitaM / tapovidhiriti mokSAkhye'STame uktaM / yoSitAM tyAgaH-strIparihAra ityupadhAnazrutAkhye navame'dhyayane ukaM iti / iti prthmshrutskndhH|| sAMprataM dvitIye zrutaskandhe SoDazAdhyayanAtmake'dhyayanasvarUpamAryAdvayenAhavidhinA bhakSyagrahaNaM strIpazupaNDakavivarjitA zayyA / IryAbhASA'mbarabhAjanaiSaNAvagrahAH zuddhAH // 116 // sthaannissdyaadyutsrgshbdruupkriyaapraanyo'nyaaH| paJcamahAvratadADhyaM vimuktatA srvsnggebhyH||117 // sAdhvAcAraH khlvymssttaadshpdshsrpriptthitH| samyaganupAlyamAno rAgAdIna mUlato hanti // 118 // AcArAdhyayanoktArthabhAvanAcaraNaguptahRdayasya / na tadasti kAlavivaraM yatra kacanAbhibhavanaM syAt // 119 // // vidhinA bhakSyagrahaNaM iti dvitIyazrutaskandhe piNDaiSaNAdhyayane prathame ukta / tathA strIpazupaNDakavivarjitA zayyA grAhyeti zayyAkhye dvitIye'dhyayane uktaM / dvitIyazrutaskandhe'dhyayane iti padadvayaM ita Urdhva sarvatra draSTavyam / tathA IyA-caMkramaNaM, bhASA tu jalpanaM, ambarabhAjanayoH-vastrapAtrayoreSaNA, tathA'vagraho-devendrarAjagRhapatisAgArikasAdharmikebhyo vihArAdemutkalApanaM, tata eteSAM paJcAnAM padAnAM dvandvasamAsaste tthaa| kiidRshaaH?-shuddhaaH-shuddhimntH| zuddhazabdaH paJcasvapi yojyH| | saMprati yathAsaMkhyamadhyayaneSu yojyate-tAzuddhiryAkhye tRtIye 3 bhASAzuddhirbhASAkhye 4 ambarazuddhirvasvaipaNAkhye 5 lain Education memasonal For Private & Personel Use Only Page #128 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 23 // Jain Education pAtrazuddhiH pAtraiSaNAkhye 6 devendrAdyavagrahazuddhiravagrahAkhye 7 saptame // 116 // pUrvoktAryayA dvitIyazrutaskandhasaptAdhyayanAni nijanijanAmAnyuktAni / ata UrdhvaM saptAdhyayanAni saptasaptakanAmAni bhAvanA vimuktizceti navAdhyayanAni dvitIyAryayocyanta iti sambandhaH / sthAnAdiSu kRtadvandvasamAseSu viSaye kriyA sA tathA / kAryeti sarvatra zeSaH / parA kriyA, anyo'nyA kriyA / prAktanapadAt kriyAzabdaH samasto'pyatrApi padadvaye yojyaH / tatra sthAnaM kAyotsargAdInAmAlocanIyamiti prathamasaptake'STa| me'dhyayane, 8 niSadyA svAdhyAyabhUmiH 9 vyutsarga uccArAdInAM 10 zabdeSu zrUyamANeSu rAgadveSatyAgaH kAryaH 11 rUpeSu dRSTigo carAgateSu rAgadveSatyAgo vidheyaH 12 tathA parA kriyA - AtmavyatiriktaH parastasya hastAt pAdadhAvanAdikA 13 tathA anyo'nyakriyA - parasparaM pAdadhAvanAdikA 14 tathA paJcamahAtrateSu dAya-dRDhatA 15 tathA vimuktatA kAryA / kebhyaH ? -sarvasaGgebhyaH // 117 // asyaiva phalamAha - sAdhvAcAraH pUrvoktAdhyayanarUpakathitasvarUpaH / khalu nizcayenAyaM pratyakSaH / kathaMbhUtaH ? - aSTAdazeti saMkhyA padAnAM - suptiGantAnAmartha samAptirUpANAM vA sahasrANi - saMkhyAvizeSAH, tato'STAdaza ca tAni padasahasrANi ca 2 taiH paripaThitaH - adhItaH, pratipAdita ityarthaH / tAni vA paripaThitAni yatra sa tathA / aSTAdazasahasrapramANa | ityarthaH / kiM karotItyAha- samyag - avitathaM samanupAlyamAnaH - paThanAdibhirAsevyamAno rAgAdIn mUlataH - ( graM0 700) sarvathA hanti - vinAzayatIti // 118 // asyaivAsevyamAnasya phalAntaramAha - AcArasya - AcArAGgasyAdhyayanAni - tadantargatA arthaparicchedavizeSAsteSUktaH sa cAsAvarthazca - abhidheyaM tasya bhAvanA - vAsanA tayA caraNaM - cAritraM vratAdi tena guptaM vyAptaM tional AcArAMgArthaH // 23 // w.jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ saMyamAdivyagratA SOSSEGOROCOLOSTOCK vAsitamitiyAvat hRdayaM-cittaM yasya sa tathA / tasya kiM bhavatItyAha-na-naiva tatkimapyasti-vidyate kAlavivaram-addhAkSaNa ityarthaH yatra-yasmin kvacana-kasmiMzcit kAlavivare'bhibhavanaM-paribhavo, rAgAdibhiriti zeSaH, syAd-bhavediti // 119 // tathA AcArArthavyagrasya na kadAcidvimatirmuktiparipanthinI sAdhorbhavatItyAhapaizAcikamAkhyAnaM zrutvA gopAyanaM ca kulavadhvAH / saMyamayogairAtmA nirantaraM vyAvRtaH kaaryH||120|| kenacidvaNijA mantrabalena pizAco vazIkRtaH / pizAcenoktaM-mamAjJAdAnamanavarataM ca kArya, paraM yadaivA'deza na lapsye tadaivAhaM bhavantaM vinAzayiSyAmIti / pratipannaM vaNijA / AjJA ca dattA gRhakaraNadhanadhAnyAnayanakanakAdivibhUtisampAdanaviSayA / sampAditA ca pizAcena / punazcAjJA mArgitA / vaNijA cAbhihito-dIrghavaMzamAnIya gRhAGgaNe nikhAya ArohaNamavarohaNaM ca kurvIthAH tAvadyAvadanyasyAjJAdAnasyAvakAzo bhavati iti / na cAsti chidraM kiMcidvaNijo yatrAbhibhavaH syAditi manyamAnena pizAcenoktaM-chalito'haM tvayA, na tu mayA tvamiti / tato mutkalaya mAM, kAryakAle smaraNIya ityabhidhAya svasthAnamagamatpizAca iti / evaM sAdhorapyahorAtrAbhyantarAnuSTheyAsu kriyAsu vartamAnasya nAsti chidraM yatra viSayecchAyAM pravR. ttiriti / tathA dvitIyaM kulavadhvAkhyAnaM kathyate-yathA kAcit kulavadhUrdezAntaragatabhartRkA / tayA sakhI bhaNitA-kaMcana yuvaanmaany|tyoktm-evN karomi dhRtyA stheyamityabhidhAya pariNAmasukhadaM sarva zobhanamiti cintayantyA zvazurasya niveditN| tatastena dvitIye'hi nijabhAryayA saha zabdarATIkRtA-yathA tvaM spheTayasi gRhaM / tayoktaM-na zaknomyahaM nirvAhayituM gRhamidaM, mukto'yaM saMprati myaa'dhikaarH| tataH zvazureNa sA vadhUhanyApAreSu niyuktA, sarva gRhanyApAraM karoti, tata AkulamanAH Jain Education a l For Private Personel Use Only jainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH viSayecchA nirAsa: // 24 // kaSTena svaptuM labhate, tataH zvazureNa prayuktA tatsakhI-bhaNa mama vadhUM yathA AnayAmi yuvAnaM / tayA ca sA proktA satI prAha- svaptumapi me na kAlo'sti, kimanayA duSTajanocitayA kathayeti ? / paizAcikamAkhyAnaM zrutvA kulavadhvA gopAyanaM ca zrutvA ataH saMyamayogairAtmA nirantaraM vyAvRtaH kArya ityuktam // 120 // itthaM ca vihitakriyAnuSThAnavyagraH san aihikabhogakAraNeSu bhAvayedanityatAmityAha| kSaNavipariNAmadharmA mAnAmRddhisamudayAH sarve / sarve ca zokajanakAH saMyogA vipryogaantaaH||121 // kSaNena-stokakAlenApi / vizabdaH kutsAyAM / vipariNAmaH-kutsitapariNatirdharmaH-svabhAvo yeSAM te tathA, prItA apyaprItA jAyante, stokakAlenAnyasvabhAvA bhavantIti bhaavnaa| keSAm ?-mAnAM-manuSyANAm / ka evaMvidhA bhavanti?RddhisamudayA-vibhUtinicayAH srve-ashessaaH| sarve ca shokjnkaaH-shokhetvH| tathA saMyogAH-sambandhAH putrapatnIprabhRtibhirviprayogAntA-virahAntA bhavantIti zeSa iti // 121 // / yasmAdevaM tasmAnna kiMcidviSayasukhAbhilASeNeti darzayannAha bhogasukhaiH kimanityairbhayabahulaiH kAMkSitaiH parAyattaH / nityamabhayamAtmasthaM prazamasukhaM tatra yatitavyam // 122 // ___bhogasukhaiH-viSayasAtaiH kiM?, na kiMcit / kIdRzaiH?-pUrvoktanyAyena bhayabahulaiH-bhItipracuraiH, kAMkSitaiH bhogasukhaiH-viSayasAtairabhilaSitaiH parAyattaiH-syAdipadArthasArthAdhInaH, tasmAtteSvabhilASamapahAya nityam-Atyantikamabhayam-avidyamAnabhItikamAtmasthaM-svAyattaM / kimevaMvidhamityAha-prazamasukha-upazamasAtaM,yattadevaMvidhaM tat tatra yatitavyaM-tasmin yatnaH kArya iti||122|| // 24 // Jain Education a l For Private & Personel Use Only Mainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ zamino duHkhAbhAva: tadyatnazcendriyajayayatnena bhavatIti darzayatiyAvat khaviSayalipsorakSasamUhasya ceSTyate tuSTau / tAvattasyaiva jaye varataramazaThaM kRto ytnH||123 // akSasamUhasya-indriyagrAmasya svaviSayalipsoH-zabdAdigocarAbhilASiNastuSTau-toSe kartavye yAvat ceSTyate-prayAsaH kriyate tAvat tasyaiva jaye-akSasamUhasya nigrahe varataraM-zobhanataraM azaThaM-mAyArahitaM yathA bhavatyevaM kRto-vihito yatnaHAdara iti // 123 // tathA prazamasukhaM sulabhamityAhayat sarvaviSayakAMkSodbhavaM sukhaM prApyate sarAgeNa / tadanantakoTiguNitaM mudhaiva labhate vigatarAgaH // 124 // iSTaviyogapriyasaMprayogakAMkSAsamudbhavaM duHkham / prApnoti yat sarAgona saMspRzati tdvigtraagH||125|| prazamitavedakaSAyasya haasyrtyrtishoknibhRtsy| bhayakutsAnirabhibhavasya yat sukhaM tat kuto'nyeSAm 1126 prApyate sarAgeNa / kIdRzaM?-sarvaviSayakAMkSodbhava-samastazabdAdyabhilASAvApyupapannaM tadeva sukhamanantAbhiH koTibhiHsaMkhyAvizeSairguNitam-abhyastaM mudhaiva-mUlyena vinA labhate-prApnoti, ko ?-vigatarAga iti // 124 // tathAiSTasya-vallabhavastuno viyogo-viyojanaM apriyasaMprayogaH-aniSTaprAptistayoH kAMkSA-cintA tasyAH sakAzAt samu. javA-utpattiryasya tattathA / tadevaMvidhaM kiM ?-duHkhaM prAmoti-labhate yat sarAgo na saMspRzati vItarAgastaditi // 125 // tathA-prazamitA vedakaSAyAH pUrvokasvarUpA yasya jIvasya sa tathA tasya, hAsyAdiSu nibhRtasya-svasthasya, hAsyAdi AALANA pra.ra.5 Jain Education For Private & Personel Use Only A ainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ prazamaratiH | hAri. vRttiH 11| 34 || Jain Education kAraNeSvapi tadakaraNAdityarthaH, bhayakutsAbhyAM - bhItijugupsAbhyAM nirabhibhavasya - anabhibhUtasya yat sukhaM prazAntacetasastat kuto'nyeSAmiti // 126 // punarviSayasukhAt prazamasukhasyotkarSaM nidarzayannAha-- samyagdRSTirjJAnI dhyAnatapobalayuto'pyanupazAntaH / taM na labhate guNaM yaM prazamaguNamupAzrito labhate // 127 // samyagradRSTirjJAnIti vyaktaM, dhyAnatapobalayuto'pi san prANI anupazAntastaM na labhate guNaM yaM prazamaguNamupAzrito labhate - prApnotItyataH prazamasukhAyaiva yatitavyamiti // 127 // bhUyo'pyasyaivotkarSamAha - naivAsti rAjarAjasya tat sukhaM naiva devarAjasya / yat sukhamihaiva sAdhorlokavyApArarahitasya // 128 // spaSTameva, kiMtu rAjarAjaH - cakrI, devarAjaH - zakra iti // 128 // idameva punaH spaSTayati santyajya lokacintAmAtmaparijJAnacintane'bhirataH / jitalo bharoSamadanaH sukhamAste nirja (va)raH sAdhuH // 129 // santyajya - muktvA lokacintAM - svajanAdijanasmRtiM sukhamAste - svastha stiSThati sAdhuriti sambandhaH / kIdRza: ? - AtmaparijJAnacintane'bhirataH - parakAryavimukhaH, tathA jitAH - parAbhUtA ropalobhamadanA yena sa tathA / ata eva nirjvarAH - arogAH, zaminaH sukhaM // 25 // jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ OSSESSUSTUS yato ropAdayo jvara iva jvarastadrahitatvAt , yadvA pAThAntare nirgatA jarA-hAniH, sA ca prastAvAt prazamAmRtasya yasyAsau|4|lokavAcAnirjara iti // 129 // virodhaH anantaraM 'santyajya lokacintA'mityuktaM, tat kathaM parityaktalokacintasya sAdhorAhArAdibhinirvAhaH?, tataH kathaM saddhamacaraNavRttiH syAdityAzaGyAha___ yA ceha lokavArtA zarIravArtA tapakhinAM yA ca / saddharmacaraNavArtAnimittakaM tadvayamapISTam // 130 // yA kAcit , cakArau parasparaM samuccayArthoM, ihalokavArtA-kRSyAdibhirlokanirvAhaH, iha vartanaM vRttiH saiva svArthikANpratlayAdvArtA / tathA yA ca zarIravArtA-dehasaMdhAraNaM / keSAM ?-tapasvinAM-sAdhUnAM, etadvayamapi saddharmacaraNavAAnimittakazobhanakSAntyAdidharmavratAdinirvAhahetukaM / samAsastu satI ca te dharmacaraNe cara tayorvArtA 2 tasyA nimittaM tattathA, tadiSTamabhimatamiti // 130 // ___apica-lokavArtA'nveSaNAprayojanamidamaparam lokaH khalvAdhAraH sarveSAM dharmacAriNAM yasmAt / tasmAllokaviruddhaM dharmaviruddhaM ca saMtyAjyam // 131 // lokaH khalu-janapada evAdhAraH-Azrayo, vartata iti zeSaH, sarveSAM dharmacAriNAM-saMyaminAM yasmAtkAraNAt tasmAtkAraNAt loke-pRthagajanapade viruddhaM-jAtamRtasUtakanirAkRtagRheSu bhikSAgrahaNamasaMgataM tattathA / tathA dharmaviruddhaM-madhumAMsAdigrahaNaM / caH smuccye| saMtyAjyaM-parihAryamiti // 131 // Jain Education a l For Private Personal Use Only Khjainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ prazamaratiH lokavArcAvirodha atha lokAnuvRttimeva samarthayatehAri. vRttiH deho nAsAdhanako lokAdhInAni sAdhanAnyasya / saddharmAnuparodhAttasmAlloko'bhigamanIyaH // 132 // // 26 // dehaH-zarIraM nAsAdhanakaH, kiMtu sasAdhana eva / lokAdhInAni-janAyattAni sAdhanAni-AhAropadhiprabhRtInyasya-dehasya, tat kiM?-dharmAnuparodhinaH(dhataH)-saddharmasya-kSamAderavirodhAlloko'bhigamanIyaH, dharmaviruddhatyAgenAnuvartanIya iti // 132 // lokAnuvartane upAyamAhadoSeNAnupakArI bhavati paro yena yena vidviSTaH / svayamapi taddoSapadaM sadA prayatnena parihAryam // 133 // doSeNa-dUSaNena karaNabhUtena upakArarahito bhavati paro-loko yena yena, doSeNeti yogaH / kIdRzaH?-vidviSTa:-kruddhaH , para iti smbndhH| svayaM-Atmanaiva tad doSapadaM-dUSaNasthAnaM sadaiva prayatnena parihArya-sAdhunA tyAjyamiti // 133 // 'tatparihArya mityuktaM prAk, tadvipakSabhUtasya vidhivizeSamAhahA piNDaiSaNAniruktaH kalpyAkalpyasya yo vidhiH sUtre / grahaNopabhoganiyatasya tena naivAmayabhayaM syAt // 134 // piNDasyaiSaNA-gaveSaNAdirUpA sA piNDaiSaNA, tatpratipAdakatvenopacArAt piNDaiSaNAdhyayanamucyate, tatra nirukto-nizcayena bhaNitaH sa tathA, ko?-vidhiriti yogH| kasya ?-kalpyA-grAhyaH akalpyaH-parihAryaHsamAhArAttasya, piNDasyeti sAmarthyaga-| 6 myam / yaH kazcidvidhiH-upabhogAnupabhogAtmakaH sUtre-siddhAnte, tena-vidhinA grahaNopabhogayoH-AdAnasevanayorniyataH-pari LAPORACIOSAS | // 26 // Jan Education For Private Personal Use Only R Enelibrary.org Page #135 -------------------------------------------------------------------------- ________________ Jain Education mitavRttiH sa tathA tasya, niyatagrahaNasya niyatopabhogasya ca sataH sAdhorityarthaH / kimityAha - naivAmayabhayaM syAt-na rogabhItirbhavediti // 134 // anantaroktaM piNDAbhyavahAraM dRSTAntacatuSkeNa spaSTayannAha - vraNalepAkSopAGgavadasaGgayogabharamAnnayAtrArtham / pannaga ivAbhyavaharedAhAraM putrapalavacca // 135 // - gaMDe lepaH sa tathA akSasya - dhuraH upAGgaM cakSaNAdikharaMTanaM tattathA tato dvandvaH, te iva tadvad, vraNalepavadakSopAGgavaccetyarthaH / abhyavahared AhAramityasyAtrApi yogaH / kimarthamityAha - asaGgAH - sAdhavasteSAM yogAH - saMyamAH teSAM bharaHsaMghAtaH sa eva tanmAtraM tasya yAtrA - nirvAhastadarthaM tattathA, dharmAnuSThAnanirvAhArthamiti niSkarSaH, idaM nimittapadamapretana(graM0 800) dRSTAntadvaye'pi yojyam / tathA pannaga iva- sarpavadabhyavahared-bhuJjItAhAraM - piNDam, yathA hi pannago bhakSyaM tRpyartha rasamagRhNan grasate, na carvati, evaM sAdhurapi / tathA putrazabdo'patyaparyAyaH, putrasya palaM - mAMsaM tadiva putrikAyA vA, tadvad, bhAvanA pUrvavad, dRSTAntavastu cilAtiputravyApAditaduhitRmAMsaM yathA hi piturbhrAtRRNAM ca bhakSayatAM tanmAMsaM na tatrAsti rasagArdhyaM, kiMtu zarIradhAraNArthameva, evaM sAdhunA'pi raseSvagRddhenApyabhyavahAryamannamiti // 135 // punarenamevArtha savizeSamAha - guNavadamUrcchitamanasA tadviparItamapi cApraduSTena / dArUpamadhRtinA bhavati kalpyamAsvAdyamAkhAdyam // 136 // atrAsvAdyazabdadvayaM vidyate, tatraikasyAzanAdi vAcyaM aparasya tu abhyavaharaNakriyA / tatazcaivaM yojyate - bhavati - jAyate, vraNalepAdyupamAH jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ kalpyavidhiH S prazamaratiH kiM tad ?-AsvAdyaM-bhoktavyaM, kim?-AsvAdyam-azanAdikaM, atra dvAvapi krmsaadhnaavaasvaadyshbdaavityrthH| kIdRzam?hAri.vRttiH guNavat-svAduguNopetaM, tathA kalpyaM-kalpanIyaM / kenAta Aha-amUJchitamanasA-amRducittena, sAdhuneti prakramaH / tathA tadviparItamapi ca-anyathAbhUtam-aguNavadapi ca avidyamAnAsvAdaM kalpya-zuddhaM idaM cApraduSTena-sAdhunA dvessrhiten| punaH // 27 // 6 kIdRzena ?-dAruNA-kASThenopamA-upamAnaM sarvatraikasvabhAvatAtulyatA yasyAH sA tathA, sA dhRtiryasya sa tathA tena, dArukama-13 cetanatvAccandanAdibhiH abhyarcyamAnaM na rAgaM na tu vAsyAdibhistakSyamANaM dveSa karoti, kiM tarhi ?-ekasvarUpameva tiSThati, evaM sAdhurapi zubhAzubhAhAraviSaye rAgadvepaM na yAyAditi // 136 // dU tatra bhojanaM kAlAdyapekSamabhyavahriyamANaM nAjIrNAdidoSakaraM syAdityata Aha| kAlaM kSetraM mAtrAM khAtmyaM dravyagurulAghavaM khabalam / jJAtvA yo'bhyavahArya bhuMkte kiM bheSajaistasya ? // 137 // ___ kAlaM-grISmAdikaM durbhikSAdikaM vA, tathA kSetraM-rUkSAdikaM tathA mAtrAM-svakIyamAhAragamana]pramANaM svAtmyaM yadyasya priyaM pathyaM ca, dravyaM mAhiSaM dadhi (kSIraM) guru, gavyAdi dadhikSIraM laghu / iha samAsaH kAryaH syAt / tathA svabalaM-nijasAmarthya jJAtvA-buddhA yo'bhyavahArya-annAdi bhute kiM bheSajaistasyeti ? // 137 // evaM piNDazayyAdigrahaNe kathaM niSparigrahatA syAdityAzaGkayAhapiNDaH zayyA vastraiSaNAdi pAtraiSaNAdi yaccAnyat / kalpyAkalpyaM saddharmadeharakSAnimittoktam // 138 // piNDAdi prasiddhaM 'piNDaM yaccAnyat sejaM ca vatthaM ca, cautthaM pAyameva yeti / yaccAnyata-aupagrahikaM daNDakAdi utsargataH // 27 // ACC*** Join Educati o nal For Private Personel Use Only M ainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ kalpyaM - kalpanIyaM apavAdato gADhAlambanenAkalpyamapi grAhyam / kimarthamityAha-san -zobhano dharmo yasya sa tathA sa cAsau dehazca tasya rakSA tasyA nimittaM kAraNaM tenoktaM- bhaNitaM, na caitatparigrahaH tatrAmUcchitatvAditi // 138 // eSaiva niSparigrahatA spaSTIkriyate - kalpyAkalpyavidhijJaH saMvignasahAyako vinItAtmA / doSamaline'pi loke praviharati munirnirupalepaH // 139 // kalpyAkalpyaM-zuddhAzuddhaM piNDAdi tasya vidhiH- vidhAnaM taM jAnAti kalpayAkalpyavidhijJaH, tathA saMvignAH - saddharmANa: sahAyA yasya sa tathA / tathA vinItAtmA - svabhAvavinItaH / doSamaline'pi dUSaNa dUSite'pi loke - jane praviharati Aste muniH - sAdhurnirupalepo - rAgAdivirahita iti // 139 // kathaM punardoSavallokAntaHpAtI doSairna lipyata ityAha yadvat paGkAdhAramapi paGkajaM nopalipyate tena / dharmopakaraNadhRtavapurapi sAdhuralepakastadvat // 140 // yadvad-yathA paGkAdhAraM-kardamamadhyAdutpannamapi paGkajaM padmaM nopalipyate na spRzyate tena - kardamena / dAntikamAha-dharmopakaraNena - vastrapAtrAdinA dhRtaM vapuryasya sa tathA sAdhuralepakaH tadvat-tathA, lobhena na spRzya te zuddhAzayatvAditi // 140 // tathA aparo'pi dRSTAntaH- Jain Educational yadvatturagaH satkhapyAbharaNavibhUSaNeSvanabhiSaktaH / tadvadupagrahavAnapi na saGgamupayAti nirgranthaH // 141 // yadvat-yathA turago-ghoTakaH satsvapi - vidyamAneSvapyAbharaNavibhUSaNeSu - vAlavyajanAdiSvazvamaNDaneSu anabhiSaktaH-amU upakaraNasyAsaMgatA ainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH upakaraNasyAsaMgatA // 28 // chitaH, tadvaditi dRSTAntaH, upagrahavAnapi-dharmopakaraNayukto'pi na saGgamupayAti-na snehamupagacchati nirgrantho-vakSyamANaparigraharahita iti // 141 // kaH punarayaM grantha ityAhagranthaH karmASTavidhaM mithyAtvAviratiduSTayogAzca / tajjayahetorazaThaM saMyatate yaH sa nimranthaH // 142 // prathyate-veSTyate yena sa granthaH so'STavidhaM karma mithyAtvAviratiyogAzca pUrvoktAH, tajjayahetoH-karmAdinirAkaraNanimittamazaThaM-mAyArahitaM yathA bhavati (tathA) saMyatate-samyagudyacchati yaH sa nirgrantho bhavatIti // 142 // ___ saMprati kalpyamakalpyaM vA kiM tat sAdhUnAmityAvedayannAhayad jJAnazIlatapasAmupagrahaM nigrahaM ca doSANAm / kalpayati nizcaye tat kalpyamakalpyamavazeSam // 14 // yadvastu jJAnAdInAM trayANAM prasiddhasvarUpANAmupagraham-upaSTambhaM tathA nigrahaM ca-nivAraNaM doSANAM-kSudAdInAM rAgAdInAM vA kalpayati-karoti tadvastu, va?-nizcaye-nizcayanaye vicArya etat kalpyaM-kalpanIyaM / yaditthaMbhUtaM vastu na bhavati tadakalpyamavazeSam-anyaditi // 143 // viparyayamAhayatpunarupaghAtakaraM samyaktvajJAnazIlayogAnAm / tatkalpyamapyakalpyaM pravacanakutsAkaraM yacca // 144 // kiMcit zuddha kalpyaM syAt syAdakalpyamapi kalpyam / piNDaH zayyA vastraM pAtraM vA bheSajAdyaM vA // 145 / / // 28 // Jain Education Inter For Private & Personel Use Only YKAmelibrary.org Page #139 -------------------------------------------------------------------------- ________________ upakaraNasyAsaMgatA Sortarnos yadityAryAdha kaMThyam / tat kalpyamapi-zuddhamapi piNDAdyakalpyaM, yacca vastu pravacanakutsAkara-zAsananindAvidhAyaka tadapyakalpanIyamiti // 144 // kiMcidvastu zuddhaM-kalpyamakalpyaM syAd, atisnigdhAdi, vikArahetutvAdanApatteH parihArya / tathA akalpyamapi kalpyaM syAd, vAtavikAriNAmiti / kiM tadevaM syAdityAha-piNDa ityAdi, spaSTaM // 145 // kadA kalpyaM kadA vA akalpyamiti vibhajatedezaM kAlaM puruSamavasthAmupayogazuddhipariNAmAn / prasamIkSya bhavati kalpyaM naikAntAt kalpate kalpyam // 146 // deza-grAmAdikaM tathA kAlaM-durbhikSAdikaM puruSa-prabajitarAjaputrAdi avasthAM-sahiSNutvaprabhRtikAM prasamIkSyeti yogaH, tathopayogazca-guNaH, pAThAntare tu upaghAtazca-saktukAdiSu jIvasaMsaktidoSaH, zuddhiH-cittanairmalyaM pariNAmazca-bhAvasyAnyathAbhavanaM te tathA tAn , kvApi samAhAro dRzyate tatastat , asamIkSya-paryAlocya bhavati-jAyate kalpyaM-grAhyaM, bhavati kalpyaM | zuddhaM piNDAdi |n-naivaikaantaat-nishcyen kalpate-grAhyaM bhavati kalpyaM-zuddha piNDAdi, dezAdyapekSya akalpyamapi kalpyaM bhavatIti bhAvaneti // 146 // ___evamanaikAntikaM kalpyAkalpyavidhi nirUpya yogatrayaniyamanAyAhatacintyaM tadbhASyaM tatkAryaM bhavati sarvathA yatinA / nAtmaparobhayabAdhakamiha yat paratazca sarvAddham // 147 // tat cintya-cittena cintanIyaM tad bhASyaM vacanena bhaNanIyaM tat kArya-zarIreNa vidheyaM bhavati-jAyate sarvathA-sarveH Jain Education Homelonal For Private Personel Use Only Krjainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 29 // Jain Education prakAraiH kena ? - yatinA - sAdhunA, na-naiva AtmA ca parazcobhayaM ca 2 teSAM bAdhakaM - duHkhakArakamiha - iha loke yat paratazcaparaloke sarvAddhaM-sakalakAlamiti // 147 // ita indriyaniyantraNamAcaSTe - sarvArtheSvindriyasaMgateSu vairAgyamArgavighneSu / parisaMkhyAnaM kAryaM kAryaM paramicchunA niyatam // 148 // sarvArtheSu - zabdAdiSu kIdRzeSu ? - indriyaiH saGgatAH - indriyANAM gocaratAM gatAsteSu, tathA vairAgyamArgavighneSu samyagjJAnakriyAntarAyeSu, kimityAha - parisaMkhyAnaM - tattvAva locanaM kArya, yata ete zabdAdaya itvarA AyatAvahitA iti jJaparijJayA jJAtvA pratyAkhyAnaM vidheyaM / kasmAt punaH parisaMkhyAyante gocaramAgatAH zabdAdaya iti ? - kArya - prayojanaM paraM - prakarSavad mo - kSapadaprAptilakSaNamicchatA - abhilaSatA niyataM zAzvatam // 148 // // ityAcArAdhikAraH // taccecchatA bhAvanA bhAvyA ityAhabhAvayitavyamanityatvamazaraNatvaM tathaikatA'nyatve / azucitvaM saMsAraH karmAsravasaMvaravidhizca // 149 // nirjaraNalokavistara dharmakhAkhyAtatattvacintAzca / bodhiH sudurlabhatvaM ca bhAvanA dvAdaza vizuddhAH // 150 // bhAvayitavyaM - cintanIyaM / kiM tat ? - anityatvaM 1 tathA azaraNatvaM - janmAdyabhibhUtasya nAsti trANaM 2 'tathaikatA'nyatve' tatraikatvam - eka evAhamityAdi 3 anyatvam - anya evAhaM svajanebhyaH 4 azucitvaM zukrazoNitAdInAmAdi (dyuttara) kAraNAnA yogendriya vazatA // 29 // jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ Jain Education mazucirUpatvAt 5 saMsAra iti bhavabhAvanA 'mAtA bhUtvA' ityAdikA 6 karmAsravazca saMvarazca 2 tayorvidhiH, tatra karmAsravavidhinA AsravadvArANi vivRtAni karmAsravantIti bhAvayet 7 saMvara vidhezvAsravadvArANAM sthaganamiti 8 // 149 // suSvAkhyAtaH svAkhyAto dharmazcAsau svAkhyAtazca 2, nirjaraNaM lokavistarazca dharmasvAkhyAtazca 2 teSAM tattvacintAzca 2, tatra nirjaraNaMtapasA karmakSapaNaM 9 lokavistaro - lokAyAmAdiH 10 dharmasvAkhyAtazca - zobhano'yaM dharmo bhavyahitAya jinaiH kathitaH, eSAM | tattvacintanAni 11 boghe H sudurlabhatvaM ceti 12 bhAvanA dvAdaza vizuddhA iti spaSTam // 150 // tatrAnityatvamAha iSTajanasaMprayogarddhiviSayasukhasaMpadastathA''rogyam / dehazca yauvanaM jIvitaM ca sarvANyanityAni // 151 // iSTajanasaMprayogazca Rddhisampacca viSayasukhasampaJca 2, sampacchandaH pratyekaM sambadhyate, tA anityAH, tathA ArogyAdIni sarvANyanityAnIti // 151 // azaraNabhAvanAmAha - janmajarAmaraNabhayairabhidrute vyAdhivedanAgraste / jinavaravacanAdanyatra nAsti zaraNaM kacilloke // 152 // loke kvacinnAsti zaraNamiti yogaH / kIdRze ? - abhidrute - abhibhUte / kaiH ? - janmajarAmaraNebhyo bhayAni 2 taiH, tathA vyAdhivedanAgraste / tataH kiM ? - nAsti na vidyate / kiM tat ? - zaraNaM trANaM / kva ? - anyatra / kasmAt ? - jinavaravacanAt - sarvajJAgamAditi // 152 // lainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 30 // Jain Education In ekatva bhAvanAmAha ekasya janmamaraNe gatayazca zubhAzubhA bhavAvarte / tasmAdAkAlikahitamekenaivAtmanaH kAryam // 153 // ekasya jIvasya janmamaraNe bhavata iti zeSaH / tathA gatayazca zubhAzubhAH, tatra devamanuSyagatI zubhe narakatiryaggatI azubhe bhavataH / kva ? - bhavAvarte -saMsAre punaH punabhramaNe / tasmAdAkAlikaM - sadAbhAvi hitaM - pathyamekenaiva jIvenAtmanaH - svasya kAryakaraNIyaM tacca hitaM saMyamAnuSThAnamityartha iti // 153 // anyatvabhAvanAmAha anyo'haM khajanAtparijanAcca vibhavAccharIrakAcceti / yasya niyatA matiriyaM na bAdhate taM hi zokakaliH // 154 // na bAdhatena pIDayati / kaH ? - zokakaliH - kalikAlasvarUpaM, kaM ? - taM jIvam / hizabdaH sphuTArtho, yasya niyatA- nizcitA, kA'sau ? - matiH- buddhiriyameveti anyatollekhena, anyo'haM ( graM0 900 ) svajanAt pitrAdeH parijanAd-dAsAdervibhavAtkanakAdeH zarIrAd-dehAt etebhyo bhinno'hamiti // 154 // azucitvamAha azucikaraNasAmarthyAdAdyuttarakAraNAzucitvAcca / dehasyAzucibhAvaH sthAne sthAne bhavati cintyaH // 155 // bhavati - jAyate cintyaH - cintanIyaH / kaH ? - azucibhAvaH - jugupsanIyatvaM / kva ? -sthAne sthAne - ziraHkapAlAdiSu / kasya ? - dehasya-tanoH / kasmAt ? - azucikaraNasAmarthyAt, zucino'pi dravyasya karpUrAderazucikaraNasAmarthyamastyeva / tathA ekatvAnya tvAzucitvAni 11 30 11 nelibrary.org Page #143 -------------------------------------------------------------------------- ________________ pra. ra. 6 | AdyuttarakAraNAzucitvAcca, kAraNazabdasya pratyekaM yojanAd AdikAraNottara kAraNayorazucitvAt, taMtrAdikAraNa zukrazoNitAdi uttarakAraNaM tu jananyA'bhyavahRtasyAhArasya rasaharaNyopanItasya rasasyAsvAdanamatyantAzuciriti // 155 // saMsArabhAva nAmadhikRtyAha - mAtA bhUtvA duhitA bhaginI bhAryA ca bhavati saMsAre / vrajati sutaH pitRtAM bhrAtRtAM punaH zatrutAM caiva // 156 // mAtA bhUtvA duhitA - putrikA bhavati / tathA bhaginI ca-sahodarI bhAryA bhavati / kva ? - saMsAre / tathA brajati - yAti / sutaH putraH / kAM ? - pitRtAM - janakatvaM bhrAtRtAM bandhutvaM / punaH zatrutAM vairitvaM caiveti // 156 // AsravabhAvanAmurarIkRtyAha mithyAdRSTiravirataH pramAdavAn yaH kaSAyadaNDaruciH / tasya tathAsssravakarmaNi yateta tannigrahe tasmAt // 157 // mithyAdarzanAdayaH paJcApi pUrvoktAH / yacchandaH paJcasvapi yojyaH / tato mithyAdRSTiryo jIvaH tathA avirataH pramAdavAn / rucizabdo'pi pratyekaM yojyaH / tataH kaSAyarucirdaNDaruciH / tasya jIvasya AsravakarmaNi-karmAsrave sati tathA tena prakAreNa tannigrahe - Asravanigrahe yateta - yatnaM kurvIta, yatiriti zeSaH / yattadornityAbhisambandhAt yathA''sravavizeSA na bhavantItyarthaH / kasmAt ? - tasmAdbhAvanAbalAditi // 157 // saMvarabhAvanAmAha yA puNyapApayoragrahaNe vAkkAyamAnasI vRttiH / susamAhito hitaH saMvaro varadadezitazcintyaH // 158 // saMsArAzravasaMvarAH Page #144 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 31 // Jain Education yattadornityAbhisambandhAt saMvaraH- AsravanirodhalakSaNazcintyaH- cintanIyo bhavati / yA kimi (ke) tyAha- yA vRttiH - vyApAraH, pAThAntare guptiH - gopanaM / kIdRzI ? - vAkkAyamAnasI, etadbhAvAt, kA ? - agrahaNe - anupAdAne / kayoH ? - puNyaM karma - sAtAdidvicatvAriMzadbhedaM pApaM karma-jJAnAvaraNIyAdi vyazItibhedaM, ubhayamapi vakSyamANaM, tato dvandvaH, tayoragrahaNaM ca saMvRtAsravadvArasya bhavati, tato na puNyamAdatte, na pApamiti / kIdRzaH saMvaraH ? - susamAhitaH - suSvAtmanyAropitaH / tathA hita AyatyAM / tathA varadAH - tIrthakarAstairdezitaH - kathita iti samAsaH // 158 // nirjarAbhAvanAmAha-- yadvadvizoSaNAdupacito'pi yatnena jIryate doSaH / tadvat karmopacitaM nirjarayati saMvRtastapasA // 159 // yadvad yathA zoSaNAt-laGghanAdikAd yatlena - mahAdareNa upacito'pi - puSTo'pi jvarAdidoSo jIryate-hAniM yAti, dRSTAntaH / dAntika mAha - tadvat-tathA karma - jJAnAvaraNAdikamupacitaM - baddhAdi nirjarayati - kSapayati saMvRto - niruddhAsravadvAro jIvaH / kena ? - tapasA - anazanAdineti // 159 // lokabhAvanAmAha lokasyAstiryaga vicintayedUrdhvamapi ca bAhalyam / sarvatra janmamaraNe rUpidravyopayogAMzca // 160 // lokasya-jIvAjIvAdhArakSetrasyAdhastiryagUrdhvamapi ca bAhalyaM vistaraM vicintayet / tatrAdhaH saptarajjupramANo lokaH, tiryag rajjupramANaH, UrdhvaM brahmaloke paJcarajjupramANaH, paryante rajjupramANaH, cazabdAdUrdhvAdhazcaturdazarajjupramANaH / sarvatra janma nirjarAlokabhAvane // 31 // jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ Jain Education I 1 maraNe samanubhUte, nAstyeko'pyAkAzapradezo yatra na jAtaM na mRtaM vA mayeti / rUpidravyopayogAMzca-rUpANi ca tAni dravyANi ca - paramANuprabhRtInyanantAnantaskandhaparyavasAnAni teSAmupayogAH - paribhogAH (NAmAH) manovAkkAyAdibhiH kRtAstAMzca / na ca taistRpta iti cintayediti // 160 // svAkhyAtadharmabhAvanAmAha dharmo'yaM khAkhyAto jagaddhitArthaM jinairjitArigaNaiH / yatra ratAste saMsArasAgaraM lIlayottIrNAH // 169 // iti vyaktam // 169 // durlabhavodhikabhAvanAmAha -- mAnuSyakarmabhUmyAryadezakulakalpatA''yurupalabdhau / zraddhAkathakazravaNeSu satsvapi sudurlabhA bodhiH // 162 // mAnuSyaM-naratvaM karmabhUmiH-bharatAdi paJcadazadhA Aryadezo - magadhAdiH kulaM - ugrAdi kalpatA - nIrogatA AyuH - dIrghAyuSkaM teSAM SaNNAM kRtadvandvAnAmupalabdhiH - prAptistatra, tathA zraddhA ca dharmajijJAsA kathakazca - AcAryAdiH zravaNaM ca - AkarNanaM tAni 2 teSvapyeteSu navasvapyuttarottaraduSprApeSu durlabhA bodhiH- duSprApaH samyaktvalAbha iti // 162 // atha sa rAgAdivijaya dazavidhadharmAsevanadvAreNa sAdhya iti vibhaNiSustamanvayavyatirekAbhyAmAha-tAM durlabhAM bhavazatairlabdhvA'pyatidurlabhA punarviratiH / mohAdrAgAt kApathavilokanAd gauravavazAcca // 163 // tat prApya viratiratnaM virAgamArgavijayo duradhigamyaH / indriyakaSAyagaurava parISahasapatnavidhurANAm (reNa )|| 164|| dharmakhA khyAtatA bodhedala bhyaM ca ainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH nirjarAlokabhAvane // 32 // tasmAta parISahendriyagauravagaNanAyakAn kaSAyaripUn / kSAntibalamArdavArjavasantoSaiH sAdhayeddhIraH // 165 // saMcintya kaSAyANAmudayanimittamupazAntihetuM ca / trikaraNazuddhamapi tayoH parihArAsevane kArye // 166 // tAM-bodhiM durlabhAM bhavazatairlabdhvA'pyatidurlabhA punarviratiH-dezaviratiH sarvaviratizca atha kuto duSprApA viratirityAhamohAd-ajJAnAt , tathA rAgAt-pattyAdisneharAgAt, kApathavilokanAt-kutsitamArgacittavibhramAt , gaurvvshaacc-Rddhirssaataaytttaayaashceti||163|| duSpApAM tAM viratiM prApya tataH kiM kAryamata Aha-tat-pUrvoktasvarUpaM viratireva ratnaM 2 tat prApya-labdhvA virAgamArgasya-virAgatApathasya vijayaH-paricayo'bhyasanaM sa tathA, kiN?-durdhigmyo-dusspraapH| kenetyAhaindriyAdayaH pratItArthAsta eva sapatnA-vairiNastairvidhuraH-AkulIkRtasteneti // 164 // tasmAt kaSAyA eva ripvaartaan| kIDazAn ?-parIpahendriyagauravANAM gaNaH-samUhastasya nAyakAstAn, gaNazabdaH prtyekmbhismbdhyte| saadhyet-vijyet| kH?dhiir:-buddhimaan| kairityAha-zAntibalAdibhiriti vyaktam // 165 // saMcintya-Alocya / keSAm ?-kaSAyANAM / kiM tat ?udayanimittaM-prAdurbhAvakAraNamupazAnterhetuH-kAraNaM sa tathA taM ca, tayoH parihArAsevane kArya, ayamarthaH-kaSAyANAmudayanimittaM parihAryamupazAntiheturAsevanIyaH / kathaM?-trikaraNazuddhaM yathA bhavati kAyavADmanonirdoSa, apirabhyuccaya iti // 166 // ||iti bhaavnaadhikaarH|| atha dazavidhadharma uddezanirdezAbhyAmabhidhIyatesevyaHkSAntiArdavamAjavazauce ca sNymtyaagau| satyatapobrahmAkiMcanyAnItyeSa dhrmvidhiH||167|| | // 32 // Jain Education a l For Private Personel Use Only ainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ Jain Education sevyaH - AsevanIyaH eSa dharmavidhiH - kSAntyAdipuNyavidhAnaM, kathamiti ?, evaMprakAraH, kSAntiH - kopAbhAvaH mArdavaM mAnavijayaH / ArjavaM ca zaucaM ca te tathA, tatrArjavaM - mRdu (RjutA zaucaM - saMyamanirlepatA adattAdAna parihAro vA / caH samuccaye / saMyamatyAgau, tatra saMyamaH - saptadazabhedaH tyAgastu dravyabhAvagranthatyajanaM tato dvandvastau senyau, satyAdipadacatuSTayasyetaretarayogaH, tatra satyaM - mRSAvarjanaM tapaH - anazanAdi brahma-maithunanivRttiH AkiMcanyaM - niSparigrahatvaM etAni sevyAnIti // 167 // kSAnteH prAdhAnyadarzanArthamAha dharmasya dayA mUlaM na cAkSamAvAn dayAM samAdhatte / tasmAdyaH kSAntiparaH sa sAdhayatyuttamaM dharmam // 168 // dharmasya dazaprakArasya dayA mUlaM / na cAkSamAvAn dayAM samAdhatte - karoti / tasmAt yaH kSAntiparaH sa sAdhayatyuttamaM dharmamiti // 168 // mArdavamAha vinayayattA guNAH sarve vinayazca mArdavAyattaH / yasmin mArdavamakhilaM sa sarvaguNabhAkUtvamApnoti // 169 // vinayAyattA-gurvabhyutthAnAdyadhInA guNA-jJAnAdayaH sarve, vinayazca mArdavAyatto - mRdutvAdhIno, yasmin mArdavamakhilaMsamastaM sa prANI sarvaguNabhAktvaM samastajJAnAdyAzrayatAmApnoti-labhate, tasmAnmArdavaM kAryamiti // 169 // ArjavamAha nAnArjavo vizudhyati na dharmamArAdhayatyazuddhAtmA / dharmAdRte na mokSo mokSAt paramaM sukhaM nAnyat // 170 // kSAntimA deve jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ ArjavazaucasaMyamA: prazamaratiH hAri.vRttiH // 33 // SARKARISRANA yat nAnArjavo-mAyAvAn vizudhyati, na ca dharmamArAdhayati-niSpAdayatyazuddhAtmA-saMkliSTajIvo, dharmAhate na mokSodharma vinA na muktiH, Rte atrApi yogAt mokSAhate paramaM sukhaM nAsti na vidyate'nyaditi // 17 // zaucamAhayad dravyopakaraNabhaktapAnadehAdhikArakaM zaucam / tad bhavati bhAvazaucAnuparodhAdyatnataH kAryam // 17 // yacchaucaM dravyopakaraNabhaktapAnadehAdhikArakaM tadbhavati kArya bhAvazaucAnuparodhAditi smbndhH| tatra dravyarUpaM-pudgalAtmakaM tacca tadupakaraNaM ca-rajoharaNAdi tacca bhaktapAne ca dehazca tathA, tAnAzrityAdhikAro-gocaro yasya tttthaa| ayamatra bhAvArthaH-etAnyupakaraNAdIni samastAnyazucyAdinA rudhirAdinA(vA)kharaNTitAni prakSAlanIyAni, pUrvayativarairevaM kRtatvAd , bhAvazaucAnuparodhAt-saMyamAkSateriti // 171 // saMyamamAhapaJcAsravAdviramaNaM paJcendriyanirjayaH(grahaH)kaSAyajayaH / daNDatrayaviratizceti saMyamaH sptdshbhedH||172|| paJcabhyaH prANAtipAtAdibhyaH AsravaH-karmagrahaNaM tasmAdviramaNaM-viratiH, paJcendriyanigrahaH kaSAyajayaH daNDatrayaviratizceti | M padatrayamapi sugamam / saMyamaH saptadazabhedaH, pRthivyAdirakSaNarUpo veti // 172 // tyAgamAhabAndhavadhanendriyasukhatyAgAttyaktabhayavigrahaH sAdhuH / tyaktAtmA nirgranthastyaktAhaMkAramamakAraH // 173 // // 33 // Jain Education For Private & Personel Use Only M ainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ bAndhavAH-svajanAH dhanaM-kanakAdi indriyasukha-zabdAdisAtaM tAni tathA teSAM tyaagH| tasmAtkimityAha-sAdhuH- tyAgasatyayatirbhavatIti shessH| kIdRzaH?-tyaktabhayavigrahaH-parihRtabhItikalahaH, tathA tyakto-viSayAdiparihAreNa parihRta AtmA- tapAMsi svadeho yena sa tathA, nirgranthaH-parihatadravyaH, tathA tyaktAhaMkAramamakAra iti prAgvaditi // 173 // satyamAhaavisaMvAdanayogaH kAyamanovAgajihmatA caiva / satyaM caturvidhaM tacca jinavaramate'sti nAnyatra // 174 // visaMvAdanam-anyathA sthitasyAnyathAtvabhASaNaM, gAM azvaM anvaM gAmiti bhASate, tena yogaH-sambandho, na visaMvAdanayogo'visaMvAdanayogaH, satyaM yathAdRzyamAnavastubhASaNaM, tathA kAyamanovAcAmajihmatA-akuTilateti samAsaH / satyaM caturvidhaM jinavaramate'sti nAnyatreti vyaktam // 174 / / tapa Aha anazanamUnodaratA vRtteH saMkSepaNaM rasatyAgaH / kAyaklezaH saMlInateti bAhyaM tapaH proktam // 175 // tatra dezato'nazanaM caturthabhaktAdi SaNmAsAntaM, tathA aparaM sarvato bhaktapratyAkhyAnamiginImaraNaM pAdapopagamanaM ceti / UnodaratA-dvAtriMzatkavalebhyo yathAzakti nyUnayatyAhAraM yAvadaSTakavalAhAraH 2, atra gAthA-"appAhAra 8 avaDDA 12|| (graMtha 1000) dubhAga 16 pattA 24 taheva kiMcUNA 31 / aTThaduvAlasasolasacauvIsa tahekkatIsA ya // 1 // " vRttiH CROSISRUSSIOSESSIOS Jain Education a l For Private & Personel Use Only K ainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 34 // Jain Education Int vartanaM bhikSA tasyAH saMkSepaNaM- mayaitAvatsu gRhAdiSu bhikSA adya grAhyA 3 / rasatyAgo - dugdhAdiparihAraH 4 / kAyaklezaH - kezotpATanAdiH 5 / saMlInatA - indriyanoindriyasaMvRtatvaM 6 / bAhyaM tapaH proktaM iti // 175 // athAbhyantaramAha - prAyazcittadhyAne vaiyAvRttyavinayAvathotsargaH / svAdhyAya iti tapaH SaTprakAramabhyantaraM bhavati // 176 // prAyazcittaM-kRtAtI cArasyAlocanAdidAnaM dazadhA 1 / dhyAnaM caturdhA, tatrArtaraudratyAgena dharmazukladhyAnavidhAnaM, tataH padadvayasya dvandvaH 2 | vaiyAvRttyavinayau - gurubhaktadAnAdi 3 / gurvabhyutthAnAdikaraNarUpau 4 / tathotsargaH - kAyotsargaH 5 / svAdhyAyovAcanAdiH paJcadhA 6 / iti tapaH SaTprakAramAbhyantaraM bhavatIti // 176 // brahma prAha divyAt kAmaratisukhAtrividhaM trividhena viratiriti nvkm| audArikAdapi tathA tad brahmASTAdazavikalpam // 177 divyAt-bhavanapatyAdidevIsambhavAt kAmarati sukhAt - madanAsaktisAtAt, trividhaM trividhena manasA na karoti na kArayati nAnumanyate evaM vAcA kAyena ceti viratiriti navakaM, audArikAdapi mAnuSatiryak strIsambhavAt viratiriti navakaM, tathA tadbrahmASTAdazavikalpamiti // 177 // AkiMcanyamAha - adhyAtmavido mUrcchA parigrahaM varNayanti nizcayataH / tasmAdvairAgyepsorAkiMcanyaM paro dharmaH // 178 // brahmAkiM* canye // 34 // inelibrary.org Page #151 -------------------------------------------------------------------------- ________________ kalaM adhyAtmam-adhyAtmakriyAmAgarma vA vidanti-jAnantItyadhyAtmavidaH-tIrthakarAdayo mUga-gRddhiM parigrahaM varNayantipratipAdayanti nizcayataH-paramArthataH, tasmAt-tataH kAraNAdvairAgyepsoH-virAgatAbhilASiNaH sAdhorAkiMcanyaM-mUchorUpaparigrahaparihArasvabhAvaM paraH-pradhAno dharma iti // 178 // __ athAsya dharmasya phalamAryAdvayenAhadazavidhadharmAnuSThAyinaH sadA rAgadoSamohAnAm / dRDharUDhaghanAnAmapi bhavatyupazamo'lpakAlena // 179 // mamakArAhaMkAratyAgAdatidurjayoddhataprabalAn / hanti parISahagauravakaSAyadaNDendriyavyUhAn // 18 // dazavidhadharmAnuSThAyinaH-kSAntyAdidazadhAzreya paripAlakasya sadA-sarvadA rAgadoSamohAnAM kRtadvandvAnAM dRDharUDhaghanAnAM, tatra dRDhA-durbhedAH rUDhAH-prAptasthairyAH ghanA-bahulAH teSAmapi bhavatyupazamo'lpakAleneti vyaktaM, sAdhoriti prakRtamiti // 179 // hantIti kriyaa| kaH?-sAdhuriti shessH| kAn?-parISahAdIn kRtadvandvAn pUrvoktasvarUpAn / kIdRzAn ?atidurjayAn-atIva duHkhAbhibhavanIyAn / uddhatAH-sAvaSTambhAH prabalAH-prakRSTasAmarthyAH, tataH padatrayasya karmadhArayaH tAn / kutaH1-mamakArAhaGkAratyAgAt pUrvavyAkhyAtAditi // 180 // - yathA vairAgyasthairya syAttathA yatetetyAhapravacanabhaktiH1 zrutasaMpadudyamo2vyatikarazca sNvignH3|vairaagymaarg1sdbhaavrbhaavdhiisthairyjnkaani // 181 // pravacanabhaktiH-caturvidhasaGghaprItiH / tathA zrutasaMpadi-viziSTAgamasampattAvudyamaH-paThanAdAvutsAhaH sa tathA / tathA nyAta sthairyAH panAlApAlakasya sadA-sarvadA kAyadaNDendriyavyUhAna // Jain Education a l For Private Personel Use Only Korijainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ 45 prazamaratiH 8 karaH-paricayaH, kaiH saha?-saMvignaiH-udyatavihAribhiH saadhubhiH| tathA vairAgye-virAgatAyAM mArgaH-panthAH sa tathA, tathA dharmakathAhAri. vRttiH santo-vidyamAnA bhAvA-jIvAdipadArthAH, bhAvaH-kSAyopazamAdikaH, tatra dhI:-buddhiH tasyAH sthairyajanakAni-sthiratotpA hai cAturvidhyaM dakAni bhavantIti shessH||181|| // 35 // ||iti dhrmaadhikaarH|| ___etAni dharmasthairyajanakAnIcchatA caturvidhA dharmakathA abhyasanIyetyAdvayenAhaAkSepaNivikSepaNi vimArgabAdhanasamarthavinyAsAm / zrotRjanazrotramanaHprasAdajananIM yathA jananI // 18 // saMvedanI ca nirvedanIM ca dhA kathAM sadA kuryAt / strIbhaktacaurajanapadakathAzca dUrAt parityAjyAH // 183 // 8 ___ AkSipati-Avarjayati-abhimukhIkarotItyAkSepaNiH kathA, vikSipati-paradarzanAt kSodAkSamatvena vaimukhyamApAdayati vikssepnniH| tataH samAhAradvandaH / tAm kuryAditi vakSyamANAryAkriyAyogaH / iti kathAdvayaM 2, atrANipratyaya auNAdikaH / tataH pratyAsattyA vyAkhyA, tatra vikSepaNyA vimArgetyAdinA AkSepaNyAH zrotRjanetyAdinA ca, tato vimArgA-mithyAmArgA hai mokSaviparItAstasya bAdhanaM-doSavattvakhyApanaM tatra samarthaH-zakto vinyAso-racanA yasyAstAM, zRNotIti zrotA sa cAsau hai janazca 2 tasya zrotramanasI-zravaNacitte tayoH prasAdo-harSo janyate yayA sA tthaa| jananI-mAturiva hitakAriNI sadupade- // 35 // zadAyinI svApatyAnAM, tathaiSA'pi bhavyAnAmiti bhAvanA / anye tvatrAryAyAM catvAryapi padAni prathamAvibhaktyantAni vyAkhyAnti / saMvedanImityAryAyAM kuryAditikriyAyAH karmapadAni yojayanti // 182 // saMvedanIM-narakAdiduHkhakathanena HOROSTOCKISHAHAR HainEducation For Private Personal use only R ainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ Jain Education kAmebhyo nivartanIM 3 nirvedana - bhavatrAsAnmokSAbhilASapravartikAM 4 iti caturvidhAM dharmyaM kathAM kuryAditi, khyAdikathA 4 | dUratastyAjyA iti sugamamiti // 183 // apica yAvat paraguNadoSaparikIrtane vyAvRtaM mano bhavati / tAvadvaraM vizuddhe dhyAne vyagraM manaH kartum // 184 // yAvataM kAlaM pareSAM - AtmavyatiriktAnAM guNadoSayoH pratItayoH parikIrtanaM tatra vyAvRtaM - vyAkulaM manaH - antaHkaraNaM bhavati tAvadvaraM vartate iti zeSaH / vizuddhe dhyAne vyagraM manaH kartumiti // 184 // tacca dhyAnamIdRzam - zAstrAdhyayane cAdhyApane ca saMcintane tathA''tmani ca / dharmakathane ca satataM yatnaH sarvAtmanA kAryaH // 185 // zAstrAdhyayane ca- AcArAdizrutapAThe adhyApane ca-pAThane, saMcintane, kva ? - Atmani, padavyatyayAdAtmani saMcintaneAtmanA zAstra cintanikAyAmityarthaH / dharmakathane - dharmadezanAyAM / cakArAH samuccayArthAH / satatam - anavarataM / yatnaH - AdaraHsarvAtmanA - sarvAdareNa kAryaH - kartavya iti // 185 // zAstrazabdasya vyutpattyarthamAha zAstritivAgvidhividbhirdhAtuH pApaThyate'nuziSTyarthaH / traiGiti pAlanArthe vinizcitaH sarvazabdavidAm // 186 // zAsthiti-'zAsu anuziSTA'viti vAgUvidhividbhiH- caturdaza pUrvadharaiH dhAtuH pApaThyate - atyartha paThyata ityarthaH / kIdRzaH ? - anu dhyAnaM ainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH // 36 // zAstrazabdArthaH RECENERALARAK ziSTyarthaH / traiDiti pAlanArthe vinizcito-vizeSeNa nirNItaH / keSAm ?-sarvazabdavidA-prAkRtasaMskRtAdizabdajJAnAM, vini-16 zcita iti yoga iti // 186 // pUrvoktamartha vyaktIkurvannAhayasmAdrAgadveSoddhatacittAn samanuzAsti saddharme / saMtrAyate ca duHkhAcchAstramiti nirucyate tasmAt // 187 // yasmAd-yataH kAraNAdrAgadveSoddhatacittAn-prItyaprItikoDIkRtahRdayAn samanuzAsti-zikSayati, viparItamazubhaM mA kuru, zubhaM cAnavarataM kuru, tataste dharmaH, ityAdirUpAM zikSA dadAti ityAryArdhana 'zAsu anuziSTA'vayaM dhAturvyaktIkRtaH, tathA saMtrAyate ca-rakSati, kAn ?-saddharme-sadAcAre sthitAniti zeSaH, kutaH ?-duHkhAt, zAstramiti nirucyate-nizcitamabhidhIyate | tasmAdityatra yogH|| 187 // zAsanasAmarthyena tu saMtrANabalena cAnavadyena |yuktN yattacchAstraM tacaitat sarvavidvacanam // 188 // zAsanasya-zikSaNasya sAmarthya-baliSThatA tena / turavadhAraNe / saMtrANasya-pAlanasya balaM-sAmarthya tena / caH smuccye| | ubhayena kathaMbhUtena ?-anavadyena-nirdoSeNa, yuktaM-sahitaM yatkimapi tacchAstraM, ucyata iti shessH| tacca zAstrametat-jagatpra-| siddhaM sarvavidvacana-jinoktamiti // 188 // // iti kthaadhikaarH|| Jain Education ine mal For Private Personel Use Only Mainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ pra. ra. 7 Jain Education idameva vacanaM saMkSepata Aha jIvAjIvAH puNyaM pApAsravasaMvarAH sanirjaraNAH / bandho mokSazcaite samyak cintyA nava padArthAH // 189 // jIvAH - caitanyalakSaNAH 1 ajIvA - dharmAstikAyAdayaH 2 atra dvandvaH, puNyaM vakSyamANaM 3, pApamapi 4, evamAtravo'pi 5 saMvaro'pi 6 atrApi dvandvaH / sanirjaraNA-nirjarAyuktA ityarthaH 7, bandhaH - karmopAdAnaM 8 mokSaH - karmAbhAvaH 9, ete samyak cintyA nava padArthA iti vyaktamiti / nanvanyatraite sapta tattvAnyabhihitAH kathamatra nava padArthA uktA iti ?, ucyateanyatra puNyapApayorbandhagrahaNenaiva grahaNaM kRtaM, iha tu tau pRthagvivakSitau iti na doSa iti // 189 // (parasparavailakSaNyabhAjaH sapteti tu tarkaH ) etAn vivarISustAvajjIvAnAha jIvA muktAH saMsAriNazca saMsAriNastvanekavidhAH / lakSaNato vijJeyA dvitricatuSpaJcaSaDbhedAH // 190 // jIvA vijJeyA iti yogaH kIdRzAH ? - muktAH siddhAH, tathA saMsAriNo bhavasthAH / caH samuccaye / tatra saMsAriNastvanekavidhAH lakSaNato vijJeyAH - cihnato boddhavyAH, dvitryAdayo bhedA yeSAM te tathA, iti // 190 // prastAvabhedA (vA) tU saMsArijIvA (vabhedA) nAryAdvayenAha - dvividhAzcarAcarAkhyAstrividhAH strIpuMnapuMsakA jJeyAH / nArakatiryagmAnuSadevAzca caturvidhAH proktAH // 199 // paJcavidhAstvekadvitricatuSpazJcendriyAstu nirdiSTAH / kSityambuvahnipavanataravastrasAzceti SaDbhedAH // 192 // padArtha varka jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 37 // Jain Education In evamanekavidhAnAmekaiko vidhiranantaparyAyaH / proktaH sthityavagAha [na] jJAnadarzanAdiparyAyaiH // 193 // dvividhAH / kena dvaividhyena ! - carAH - trasAH acarAH - sthAvarAH pRthivyAdayaH evamAkhyA-nAma yeSAM te tathA / tathA trividhAH strIpuMnapuMsakAH- nArInaraSaMDhA jJeyAH / tathA nArakatiryagmAnuSadevAzcaturvidhAH proktA iti vyaktamiti // 191 // paMceti0, 0, paJcavidhAstvekendriyAdayo nirdiSTAH, tathA kSityAdayaH SaD bhedAH prasiddhasvarUpA iti // 192 // sarvajIvabhedAnAM vyAptimAha -- evamiti 0, atra dvitIyAryArthe caturthagaNaH pazcamAtraH pazcamagaNastu trimAtro, yathA jJAnadarzanAdiparyAyaiH, evamekottaravRddhyA'nekavidhAnAM - bahubhedAnAM ekaiko vidhiH- ekaiko bhedo'nantaparyAyaH - anekabhedaH proktaH - tIrthakaraiH pratipAditaH / kaiH kRtvetyAha-sthitiH - kAya - sthAnarUpA "assaMkhosappiNI "tyAdikA AyuSkarUpA ca " bAvIsaI sahassA" ityAdirUpA / avagAhastu aGgulAsaMkhyeyabhAgamAtrAdArabhya yAvat samastalokAvagAhaH, jJAnaM vastuvizeSAvabodho, darzanaM vastusAmAnyAvabodhaH, AdizabdAdyathAsaMbhavaM cAritrasukhavIryAdigrahasteSAM paryAyA-avasthAvizeSAH, dharmA ityarthaH, te tathA tairiti // 193 // anantaraM jIvA uktAH, ataH sAmAnyaM tallakSaNamAha- sAmAnyaM khalu lakSaNamupayogo bhavati sarvajIvAnAm / sAkAro'nAkArazca so'STabhedazcaturdhA ca // 194 // sAmAnyaM khalu - sAdhAraNameva lakSaNaM-cihnaM sarvajIvAnAM bhavatIti yogaH / yatkimityAha - upayogaH - cetanA / upayogameva spaSTayati- sAkAro-vikalparUpo jJAnopayogaH tathA anAkAraH - tadviparIto darzanopayogaH / caH samuccaye / anayorbhedAnAhaso'STabhedazcaturdhA ceti yathAsaMkhyeneti // 194 // | jIvabhedAH // 37 // ainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ bhAvamedAH SCHALLERS etadeva vyaktIkurvannAhajJAnAjJAne paJcatrivikalpe so'STadhA tu saakaarH| ckssurckssurvdhikevlhgvissystvnaakaarH|| 195 // jJAnaM cAjJAnaM ca te tathA, yathAsaMkhyena paJcatrivikalpe, tatra jJAnaM matijJAnAdi paJcadhA, ajJAnaM tu matyajJAnAdi vidhA, bhavatIti shessH| tatrAdyapaJcakaM samyagdRSTeH itaranmithyAdRSTeH, evaM rAzidvayamIlane so'ssttdhaa-assttprkaarH| kIdRzaH?sAkAro-vizeSagrAhI / cakSurdarzanAdiranAkAra:-sAmAnyagrAhI caturdheti // 195 // ete dvAdazopayogA bhAvAH, ataH prastAvAdanyAnapi bhAvAnAdarzayannAhabhAvA bhavanti jIvasyaudayikaH pAriNAmikazcaiva / aupazamikaH kSayotthaH kSayopazamajazca pazceti // 196 // te tvekaviMzatitridvinavASTAdazavidhAstu vijnyeyaaH| SaSThazca sAnnipAtika ityanyaH pnycdshbhedH|| 197 // bhAvAH-pariNativizeSAH, kasya bhavanti ?-jIvasya jAyante / kIdRzAH?-audayikaH pAriNAmikaH aupazamikaH kSAyikaH kSAyopazamikazca paJcaite, karmaNAmudayopazamakSayakSayopazamanivRttAzcatvAraH, pAriNAmikastu jIvAjIvAnAM pariNatiriti // 19 // eteSAM krameNa bhedAnAcaSTe te punarekaviMzatizca trayazca dve ca nava cASTAdaza ca te tathA te vidhA-bhedA yeSAmiti samAso, vijJeyA iti ghaTanA / tatra karmodaye bhavaH karmodayanivRtto vA (graMtha 1100) audayikaH sa ekaviMzatibhedaH, tatra gatayo nArakAdyAzcaturdhA 4 kaSAyAzcaturdhA 4 liGgatrayaM 3 mithyAtvamekaprakAraM 1 ajJAnaM ca 1 asaMyatatvaM ca 1asiddhatvaM ca 1 lezyAH SaTprakArAH6,ete gatyAdayaHsarve karmodayAtprAdurbhavanti, atra gatigrahaNena zeSabhavopagrAhikarma gRhItaM, kaSAyAdinA ghAtikarma gRhItaM, Jain Education a l For Private & Personel Use Only ( Mainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ prazamaratiH bhAvamedAra idaM ca gandhahastinA bhaNitamAste, tarhi ajJAnAdIni kathamaudayike bhAve ?, satyaM, tatkAryatvAtteSAmaudayikatA bhaavniiyaa| hAri. vRttiH tathA anAdipAriNAmiko bhAvastridhA-jIvatvaM 1 bhavyatvaM 1 abhavyatvaM 1 ceti, naite karmodayAdyapekSante / tathA karmopazamani mitta aupazamikaH, samyaktvaM 1 cAritraM 2 ceti dvividhH| tathA kSayotthaH-karmakSayAjjAtaH kSAyikaH, sa navabhedaH kevl||38|| jJAnaM 1 kevaladarzanaM 1 dAnalabdhiprabhRtayaH 5 samyaktvaM 1 cAritraM 1 ceti| tathA kSayopazamajaH-kSAyopazamikaH, so'STAdaza | bhedo, matijJAnAdijJAnaM caturvidhaM 4 matyAdi ajJAnatrayaM 3 darzanaM cakSurAdi trividhaM 3 dAnAdilabdhayaH 5 samyaktvaM 1 cAritraM 1 saMyamAsaMyamazceti 1, tathA SaSThazca sAnnipAtikazceti, sannipAtaH-saMyogaH sa prayojanamasyeti sAnnipAtikaHsaMyogajo bhAvaH, tatra paJcabhAvAnAmaudayikAdInAM dvikAdisaMyogena paDviMzatirbhaGgA bhavanti, tatra dvikayogaH SaSThaH pAriNAmikakSAyikarUpaH siddhAnAmiti 1, dvitIyatrikayogaH audayikapAriNAmikakSAyikalakSaNaH kevalinaH 2 tRtIyatrikayoga audayikapAriNAmikakSAyopazamikalakSaNaH, sa caturgatikajIvaviSayaH 3 catuSkasaMyogo dvitIya audayikapAriNAmikaaupazamikakSAyopazamikarUpazcaturgatikAnAM 4 tRtIyazcatuSkayoga audayikaH pAriNAmikaH kSAyikaH kSAyopazamikaH, eSo'pi caturgatikAnAmeva 5 manujAnAM tu paJcakayogaH-audayikaH pAriNAmikaH aupazamikaH kSayotthaH kSAyopazamikazca 6, iti SaDeva 8 bhaGgA yathoktasaMkhyA grAhyAH, ghaTamAnatvAt , na tu viMzatiriti / tathA coktam-"dugajogo siddhANaM kevalisaMsAriyANa tigajogo / caujogajuyaM causuvi gaIsu maNuANa paNajogo // 1 // " iti siddhasatkadvikayogakevalisatkatrikayogakRtakhaNDazreNiupazamazreNisthitamanuSyasatkapaJcakayogagaticatuSTayadvArAgatadvAdazayogamIlanena paJcadaza bhavanti, atra coktam-"ekkekko // 38 // Jain Educationtemphal For Private & Personel Use Only GAJainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ dravyAtmAdi uvasamaseDhi 1 siddha 2 kevalisu 3 evamaviruddhA pannarasa sannivAiya bheyA vIsaM asaMbhaviNo // 1 // uyaiyakhaovasAmiyapariNAmiehiM cauro gaicaukke / khaiyajuehiM cauro tayabhAve uvasamajuehiM // 2 // " atra yantrakaM paJcadazabhedAnAM // 197 // yadebhirlabhyate tadAhaaudayi / mizra / pAri / gatiSu // 3 // auda / mizra / kSAyi / pAri / ga0 zaza ebhirbhAvaiH sthAnaM gatimindriyasaMpadaH sukhaM duHkham / auda / mizra / aupa / pAri / gati 4 / 4 / aud| mizca / kssaa| aupa / paari|g0 115/ saMprAmotItyAtmA soSTavikalpaH samAsena // 198 // au| khaa|paa| kevalinaH // 1 // 3 // dravyaM kaSAyayogAvupayogo jJAnadarzane caiva / khA / pAri / siddhANaM // 2 // cAritraM vIrya cetyaSTavidhA mArgaNA tasya / / 199 // jIvAjIvAnAM dravyAtmA sakaSAyiNAM kssaayaatmaa| yogaH sayoginAM punarupayogaH sarvajIvAnAm // 20 // jJAnaM samyagdRSTerdarzanamatha bhavati sarvajIvAnAm / cAritraM viratAnAM tu sarvasaMsAriNAM vIryam // 201 // dravyAtmetyupacAraH sarvadravyeSu nayavizeSeNa / AtmAdezAdAtmA bhavatyanAtmA parAdezAt // 202 // evaM saMyogAlpabahutvAdyairnekazaH sa primRgyH| jIvasyaitatsarva satattvamiha lakSaNaiISTam // 203 // utpAdavigamanityatvalakSaNaM yattadasti sarvamapi / sadasadA bhavatItyanyathAjarpitAnarpitavizeSAt // 204 // ebhiH-pUrvoktairbhAvaiH karaNabhUtaiH sthAna-sthitimAyurvA gati-paJcavidhAmindriyasampadaH-ekendriyAdivibhUtIH sukhaM-AhAdaM Jain Educationimation For Private Personel Use Only Page #160 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 39 // Jain Education asukhaM asataM saMprApnoti - labhate / itiriha yathAsaMbhava pradarzanArthaH, na hyopazamikakSAyikayorete prAyaH sambhavanti / etAni sthAnAdIni kaH kartA labhate ata Aha-- AtmA - jIvaH, so'STavikalpaH samAseneti // 198 // tAnevAha - dravyaM - dravyAtmA kaSAyayogI - kaSAyAtmA yogAtmA, evamupayogAdiSvAtmA yojyaH, ityaSTavidhA mArgaNA - anveSaNA tasya - jIvasyeti // 199 // etAneva AryAdvayenAha-- jIvAjIvAnAM - sacetanAcetanAnAM SaNNAM dravyANAM yadravyaM-sthityaMzarUpaM tadAtmA bhaNyate, nahi tAni | tAdrUpyaM kadAcana tyajantItikRtvA, sakaSAyiNAM - kaSAyoparaktacetanAnAM kaSAyAtmA - kaSAyapradhAna AtmA - jIvo, mithyA|dRSTyA disUkSmasamparAyAntAnAM sa jJeyaH, yogo-yogapradhAna AtmA sayoginAM trayodazaguNasthAna ( paryanta ) vartinAM jJeyaH, eteSu yathAsaMbhavaM manovAkkAyabhedAnAM saMbhavAt, punarupayogaH - sAkArAnAkArarUpaH sarvajIvAnAM - siddhAnAM saMsAriNAM ceti // 200 // jJAnaM samyagradRSTeH kSAyikakSAyopazamikaupazamikarUpatrividhasya, natu mithyAdRzaH, darzanaM - sAmAnyopayogarUpaM, caturvidhamatha bhavati sarvajIvAnAM saMsAriNAM muktAnAM ca yathAyogaM, cAritraM viratAnAM tu, na tvasaMyatAnAM, sarva saMsAriNAM cetanAnAM "saMsArI cetano mataH" iti vacanAt bhavasthamuktAnAM caitanyavatAmityarthaH, kiM tad ? - vIryamiti // 201 // dravyAtmeti yaduktaM tatkiM tattvata utAnyathA?, anyathetyAha- dravyAtmeti yatpUrvamuktaM sarvadravyeSu tadupacArato-vyavahArAcchanda nibandhanAt, na tattvataH, Atmano jIvarUpatvAt sarvadravyANAM jIvAjIvarUpatvAt, kiMtu svasvarUpavAcake Atmadhvanau nayavizeSeNa - sAmA nyagrAhiNA nayabhedena gRhyamANe kathaMcidayamapi ghaTata iti / yata AtmAdezAt - svarUpAbhidhAnAdAtmA bhavati bhavatyanAtmA caparAdezAt, svapararUpApekSayA sadasadrUpaM vastu, jainAnAM prasiddhamidamiti // 202 // sAMprataM nigamayannAha - evamaneka dravyAtmAdi // 39 // jainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ Jain Educati prakAreNa sa-AtmA parimRgyaH - anveSaNIya iti sambandhaH / kaiH kRtvA ? - alpatvaM ca bahutvaM ca te tvapratyayasya pratyekamabhisambandhAt, tataH saMyogAzcAlpabahutve ca tAni tAni AdyAni yeSAM tAni tathA taiH, tatra saMyogatastAvat yena yena saMyuktastena tena rUpeNAtmA vidyate, yena na saMyuktastena na vidyate, yathA nArako narakagatisaMyogenaiva vidyate, na devAdisaMyo geneti, alpatvaM bahutvavyatirekeNa na bhavati, bahutvaM alpatvena ca, ataH saMtulite eva vicAryete, tAbhyAmAdiSTaH syAdasti syAnnAsti-sammUrcchajagarbhajabhedenAsaMkhyeyamanuSyAste cAlpe, tiryaJco'naMtAH ekendriyAdibhedena te ca bahavaH, tatastiryaksaMkhyayA manuSyA na santi, manuSyasaMkhyayA tiryaJco neti / AdigrahaNAnnAmAdibhirapyastitvanAstitve bhAvayitavye, kathaM ?naikazo- bahubhiH prakAraiH / etasya jIvasya svatattvaM sahajaM svarUpaM sarvameva- samastamapi kiM ? dRSTam - upalabdhaM / kaiH kRtvA ?lakSaNaiH- lakSyate yairAtmA tAni lakSaNAni - cihnAni tAni tathA taiH, tAni cAmUni - "cittaM ceyaNa sannA vinnANaM dhAraNA ya buddhI ya / IhA maI viyakkA jIvarasa u lakkhaNA ee // 1 // // 203 // tathA aparaM lakSaNamAha-utpAdaH prAdurbhAvaH tena, | svena rUpeNa vastunAM ghaTapaTAdInAM dharmAdharmAdInAM ca patrAdinIlatAvat, vigamo - vinAzaH pralayaH teSAmeva, patrAdisATavat, | nityatvaM - sthiratvaM kAlatraye'pyavinAzitvaM etAni kRtadvandvAni vivakSAvazaprApitabhedAni tattvato manAgapyabhinnAni samuditAni lakSaNaM - svarUpaM yasya tattathA / yadevaMvidhaM trividhatvamuktaM tadasti - vidyate sarvamapi tathAhi - ghaTasya ghaTarUpeNotpAdaH kuzUlAdirUpeNa vinAzo mRdrUpeNa ca sadaiva nityatvaM, tathA puMsaH puMstvenotpAdaH prAktanarUpeNa vinAzo jIvarUpeNa dhauvyamiti / na cotpAde asati vinAzo naca vinAze vA samutpAdaH, nahi ghaTAdyanutpAde kuzUlAdivinAzo, na ca kuzUlAdyavinAze ghaTAdyu national dravyAtmAdi Page #162 -------------------------------------------------------------------------- ________________ prazamaratiH tpAdaH, na ca tau mRttvaM vinA, nirmUlatvAt , na ca sA'pi tau vinA, paryAyatvAd , gandhAdivizeSarahitendIvaravat / tadevaM| 4 dravyAtmAdi hAri. vRttiH tritayaM parasparApekSaM sattvalakSaNamiti / anyathA-tritayaM yadi nAbhyupagamyate kiMtvekasya dvayorvA sattvalakSaNatve'bhyupagamyamAne dU yatsat tadasadbhavati, asadvA-avidyamAnaM sadbhavati / yacca sato'sadbhavanaM asato vA sadbhavanaM tanmahAlIkatAM mahAkarmabandhaM ca // 40 // tasya vAdina AvedayatItyupekSaNIyamiti / nanu ca saiddhAntikA api kvacidutpAdaM kvacidvinAzaM kvacinnityatvaM pratipAdayanti, tathAhi-"jiNapavayaNauppattI" ityAdi "sacaTThANAI asAsayAI" ityAdi "iyaM duvAlasaMgIna kayAI nAsI" ityAdi, atasteSAmapyayaM doSaH prasajatItyeva, ucyate, nAyaM teSAM doSaH, kutaH ?-arpitAnarpitavizeSAt-arpita-vizeSitaM anarpitam-avizeSitaM tadrUpo vizeSastataH, tamAdAyetyarthaH, idamatra tAtparya-arpita-vizeSitaM jinapravacanaM utpannamiti pravacanotpAdo'rpitaH, anarpitam-avizeSitaM prAktanajinapraNItaM tadatItaM, arthatastu dhruvaM, ghaTe kuzUlavigamatvavat iti, vacanamuccArya vigamadhrauvyadvayaM nArpitamiti / na punasteSAmayamAzayaH yathotpAda evAsti sarvathA vigamadhrauvyazUnyaH, nanu kathamekasmin ukte'nyadvayasadbhAvo bhavati ?, bhavatyeva, kathaM?, yathA hi puruSasya bhrAtRputrapitRvyAdyanekarUpasaMbhave'pi tatkAryakaraNakSamatvena kenApi bhrAtetyukte na punaH putrAditvaM tatra nAstIti, evamatrApi evaMvidhavivakSAsadbhAvAt , nAnyavAdinAmiva jainAnAM doSaH prAdurbhavati / kecana vidvAMsaH saptabhaGgIsUcanadvAreNa vyAkhyAntImAmAryA, sA ca vyAkhyaivam-utpAda:- // 40 // utpattiH vigamo-vinAzo nityatvaM-dhrauvyameteSAM dvandvastAni lakSaNaM yasya tattathA, yadetallakSaNatrayopetaM tadasti sarvamapi, aGgulivat, yathA mUrtatvenAGguliravasthitA dhruvA Rjutvena vinaSTA vakratvenotpanneti, evaM yadutpAtAditrayopetaM tatsarvamasti, Jain Educatio n al For Private Personal use only Mr.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ DROIDROSCRICKALAM yannAsti tadutpAdAditritayavadapi na bhavati, kharaviSANavat , ato vikalpadvayamuktaM-syAdasti 1 syAnnAsti 2, sadasadvA dravyAtmAdi |bhavatIti tRtIyavikalpaH, syAdasti ca nAsti ceti 3, anyathA-anyena prakAreNAptiAnarpitavizeSAditi catvAro vikalpAH sUcitAH, syAdavaktavyaM 4 syAdasti cAvaktavyazca 5 syAnnAsti cAvaktavyazca 6 syAdasti ca nAsti cAvaktavyazceti 7, tatrAdyabhaGgadvayaM bhAvitArthameva / tRtIyastu asti ca nAsti ceti, ekasya ghaTAdevyasya dezo grIvAdiH sadbhAvaparyAyeNAdiSTo vRttabubhatvena paragataparyAyeNa ca tadvastu asti ca nAsti ceti bhAvanA kAryA 3 itazcaturtho vikalpaH syAdavaktavya iti, 8 sakalamevAkhaNDitaM tadvastu arthAntarabhUtaiHpaTAdiparyAyanijaizcordhvakuNDalauSThAyatavRttagrIvAdibhiryupagad-abhinnakAle samAdiSTaM na ta astIti vaktuM zakyate na tu nAstIti vaktuM pAryate, yugapadAdezadvayaprAptau vacanavizeSAtItatvAdevAvaktavyamiti 4 ito'sti cAvaktavyazceti paJcamo vikalpaH, tasyaiva ghaTAdervastuna eko dezaH sadbhAvaparyAyairAdiSTo'paro dezaH svaparyAyaiH paraparyAyaizca yugapadAdiSTaH tadravyamasti cAvaktavyaM ca 5 atha paSTho vikalpaH-syAnnAsti cAvaktavyazca, tasyaiva ghaTAdevyasya ekadezaH parapoyarAdiSTo'paro dezaH svaparyAyaiH paraparyAyairyazca yugapadAdiSTastad dravyaM nAsti cAvaktavyaM ca bhavati 6 atha saptamo vikalpo bhAvyate-tadeva ghaTAdi dravyamekasmin deze svaparyAyairAdiSTaM anyatra deze paraparyAyairAdiSTaM aparatra deze svaparyAyaiH paraparyAyaizca | yugapadAdiSTaM syAdasti ca nAsti cAvaktavyaM ceti / evamayaM saptaprakAro vacanavikalpaH, atra ca sakalAdezAstrayaH-syAdasti 1 syAnnAsti 2 syAdavaktavyaH 3, zeSAzcatvAro vikalpA vikalAdezAH-syAdasti ca nAsti ca 1 syAdasti cAvaktavyazca 2 G4SOLOSLULISUSHICHASIS Jain Educat onal For Private Personel Use Only PMw.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ prazamaratiH hAri, vRttiH // 41 // Jain Education | syAnnAsti ca avaktavyazca 3 syAdasti ca nAsti cAvaktavyazceti 4, ato'nyena prakAreNAnyathA, arpitaM vizeSitamupanyastaM (nItaM ), anarpitamavizeSitamanupanItaM cetyasmAdvizeSAt ( graMtha 1200 ) sapta vikalpA bhavanti // 204 // utpAdAditritayabhAvanAmAha sa sminnAbhUt sAmpratakAle ca dRzyate tatra / tenotpAdastasya vigamastu tasmAdviparyAsaH // 205 // sAmpratakAle cAnAgate ca yo yasya bhavati sambandhI / tenAvigamastasyeti sa nityastena bhAvena // 206 // yo'rtho ghaTAdistasmin- kuzUlAdau nAbhUt - nAsIt, suprasiddhaM caitat kuzUlAdyavasthAyAM ghaTAdyabhAvaH, sAMpratakAle cavartamAnakAle ca dRzyate - upalabhyate tatra - kuzUlAdau daNDacakracIvarAdisAmagryAM vA tena - ghaTarUpeNa tasya - kuzUlA derutpAdaHprAdurbhAvastasya- kuzUlasya, tato ghaTAdiH, vigamo - vinAzastasmAt - kuzUlAdyo viparyAso ghaTaH sa eva tasya vinAzo, ya eva ca tasya vinAzaH sa eva tasyotpAdaH, tulAdaNDasamakAlabhAvyunnatyavanativat / na hi jainAnAM nirUpo vinAzo'sti, naca prAktanarUpAnupamarde samutpAdo'stIti // 205 // sAmpratakAle - vartamAnakAle anAgate ca bhAvini cakArAdbhUte - atIte ghaTakuzUlakapAleSu ca yo mRdAdiryasya ghaTasya kuzUlasya kapAlAdInAM ca bhavati sambandhI - etasyaite eteSAM caitaditi tena rUpeNa mRdAdinA anvayinA avigamaH - avinAzastasyeti - mRdrUpasya ghaTakuzUlakapAlAdezceti sa - mRdAdirghaTAdi vA nityodhruvastena bhAveneti // 206 // dravyAtmAdi // 41 // wainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ ajIvAdi SISESEISOSISKOSHSHSHSHS sAmpratamajIvapadArtha prakaTayitukAmo bhedataH svarUpatazcAhadharmAdharmAkAzAni pudgalAH kAla eva cAjIvAH / pudgalavargamarUpaM tu rUpiNaH pudgalAH proktAH // 207 // yAdipradezavanto yAvadanantapradezikAH skndhaaH| paramANurapradezo varNAdiguNeSu bhjniiyH|| 208 // dharmAdharmAkAzAni kRtadvandvAni gatisthityavagAhadAnalakSaNAni pudgalAH-pUraNagalanadharmANaH kAla eva ca-ardhatRtIyadvIpasamudradvayavyApI vartanAdiliGgaH ete paJcApyajIvAH / pudgalavarja-pudgalAstikAyavikalaM dharmAdicatuSTayamarUpaM tu-amuurtimdev| rUpiNo-mUrtimaMtaH pudgalAH proktA-bhaNitA iti // 207 // vyAdipradezavanto-dvitricatuSpazcAdiparamANusaMghAtaniSpannA yAvadanantapradezikAzca-anantAnantaparamANUpacayaghaTitamUrtayaH skandhA-avayavino, yaH punasteSAM kAraNaM sa paramANuH, na tato'pyanyo laghurastIti, ata evApradezaH, aparadravyavikalatvAt , varNAdiguNeSu ca-varNagandharasasparzeSu ca ekaguNAdyanantaguNeSu ca bhajanIyo nizcetavyo vA, tAnaGgIkRtyAsau sapradeza eva, taduktam-"kAraNameva tadantyaM sUkSmo nityazca bhavati paramANuH / ekarasavarNagandho dvisparzaH kAryaliGgazca // 1 // " // 208 // " SaT dravyANi kasmin bhAve vartante ityAvedayannAhabhAve dharmAdharmAmbarakAlAH pAriNAmikA jnyeyaaH| udayapariNAmi rUpaM tu sarvabhAvAnugA jiivaaH||209|| bhAve pAriNAmike dharmAdharmAmbarakAlAH catvAro jJeyA-jJAtavyAH, anyabhAvApravRtteH, ete catvAro'rUpAH, rUpaM tu-pudgaladravyaM punarudayapariNAmi vartate, audayike pAriNAmike bhAve pudgalA vartante ityarthaH, tatraudayiko bhAvaH skandhaparamANUnAM Jain Education in For Private & Personel Use Only W airtelibrary.org Page #166 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH RISKOSHUSHA lokasthAnAdi // 42 // varNarasAdipariNAmaH, pAriNAmike paramANu (tvAdi) ityajIvAH paJcadhA / jIvAH sarvabhAvAnugAH-yathAsambhavaM nyAdibhAvavanta iti // 209 // ||iti SavidhaM dravyam // atha ko'yaM loka ityAzaGkate-kiM dravyAntaramutAnyatkiMcidityAhajIvAjIvA dravyamiti SavidhaM bhavati lokapuruSo'yam / vaizAkhasthAnasthaH puruSa iva kttisthkryugmH||210|| tatrAdhomukhamallakasaMsthAnaM varNayantyadholokam / sthAlamiva ca tiryaglokamUrdhvamatha mallakasamudgam // 21 // saptavidhodholokastiryagloko bhvtynekvidhH| paJcadazavidhAnaH punarUdmalokaH samAsena // 212 // lokAlokavyApakamAkAzaM martyalaukikaH kaalH| lokavyApi catuSTayamavazeSaM tvekajIvo vA // 213 // jIvAjIvA iti SaDvidhaM dravyaM bhavati, sa ca SaDvidhaH dravyasaMyogaH AdhArAdheyarUpo lokapuruSaH, ayaM nigadyate / saca saMsthAnato vaizAkhasthAnastho-vivRtapAdasthAnasthitaH puruSa iva-nara iva / kIdRzaH?-kaTisthakarayugma:-kaTi pradezasthApitahastadvayaH, vivRtapAdabhrAmyamANanarAkAra iti // 210 // atra sthAlamiva cetyatra cakAro na dRzyate AdarzakeSu, taM ca vinA chando na pUryate, tattvaM zrutavido vidanti / tatra-puruSe'dholoka-saptanarakapRthvIrUpaM adhomukhamallakasaMsthAnaM-avADmakhazarAvAkAraM varNayanti-pratipAdayanti, sthAlamiva ca-vRttabhAjanAkAraM, kiM tat ?-tiryagloka-madhyaloka, Urdhvalokamatha mallakasamudzarAvasaMpuTAkAramiti // 211 // saptavidhaH-saptaprakAro bhavatyadholokaH, tatra hi dharmAdyAH sapta pRthivyo'dho'dho vistRtaaH| // 42 // USES Jain Education a l For Private Personel Use Only Mainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ pra.ra.8 tiryagloko bhavatyanekavidhaH, tatra hyasaMkhyeyA dvIpasamudrAH / paJcadazavidhAnaH - paJcadazaprakAraH punarUrdhvalokaH samAsenasaMkSepeNa, tatra hi dvAdaza kalpAH graiveyakAzca navetyekaH pazco (JcAnu) tarANItyekaH siddhizceti paJcadazeti // 212 // lokAlokayoH samayaprasiddhayorvyApakamAkAzaM, tatpramANamityarthaH / martyalokabhavaH kAlaH / lokavyApi catuSTayaM caturdazarajvAtmakAkAzakhaNDavyApi dvayorAkAzakAlayoruddharitaM dharmAstikAyAdikaM / avazeSaM tu- sarvalokasyAsaMkhyeya bhAgAdikaM ekajIva :- pRthivyAdiko vyAnotItizeSaH, vAzabdAt samastalokaM vyApnoti, kevalisamudghAte kevalI, na punaranya iti / anye tvavazeSamiti padaM catuSTayasya vizeSaNaM kRtvA vyAkhyAnti - ekajIvo lokaM vyApnoti kevalisamudghAte, vAzabdAdajIvo'pyacittamahAskandha ityapi // 213 // dharmAdharmA kAzAnyekaikamataH paraM trikamanantam / kAlaM vinA'stikAyA jIvamRte cApyakartRRNi // 214 // dharmAdharmAkAzAni trINi ekaikamiti - ekaikadravyarUpANi, ata-etasmAt paraM vyatiriktaM trikaM - kAlapudgalajIvAstikAyAtmakamanantaM - anantapramANaM / kAlaM vinA - kAlamantareNa paJca astikAyAH - pradezasamUhAH, ayamarthaH - dharmAdharmalokAkAzaikajIvapradezA asaMkhyAH, pudgalA anantA iti / jIvamRte cApi - jIvAstikAyaM vinA anyadravyANi paJcApyakartRNi-na sukhaduHkhAdeH kAraNAni, jIva eva sukhaduHkhakArI, akartRtve sati saMsArAbhAvaprasaGgAditi // 214 // Jain Education national dharmAdidravyopakAramAha dharmo gatisthitimatAM dravyANAM gatyupagrahavidhAtA / sthityupakartA'dharmo'vakAzadAnopakRdgamanam // 215 // lokavi cAraH jainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH dharmAdyupakArAH dharmo-dharmAstikAyo, gatisthitimatAM dravyANAM yathAsaMbhavaM sambandhaH kAryaH, tatra gatipariNatAnAM dravyANAM-jIvapudgalAnAM gatyupagrahasya vidhAtA-kartA dhrmaastikaayH| sthitipariNatAnAM tu sthityupakartA'dharmAstikAyaH / tathA avakAzadAnopakRdavagAhatAM ca dravyANAmavakAzadAnamupakaroti, kiM tat ?-gaganaM-AkAzAstikAya iti // 215 // atha pudgaladravyasya ke upakArA ityAhasparzarasavarNagandhAH zabdo bandho'tha sUkSmatA sthaulyama / saMsthAnaM bhedatamazchAyodyotAtapazceti // 216 // karmazarIramanovAgviceSTitocyAsaduHkhasukhadAH syuH| jIvitamaraNopagrahakarAzca saMsAriNaH skndhaaH||217|| sparzo-gurulaghumRdukaThinazItoSNasnigdharUkSabhedAdaSTavidhaH, tiktakaTukaSAyAmlamadhurabhedAtpaJcavidho rasaH, evaM kRSNAdiH paJcadhA varNaH, surabhItarabhedo gandhaH, kRtadvandvAH, ete citrabhedAH pudgaladravyasyopakAra kA] iti zeSaH / zabdo'nekaprakAraH, so'pi tasyaivopakAraH, evaM sarvatra yojanA, bandhaH karmANUnAM AtmapradezaiH saha, atha pUraNe, sUkSmatA-sUkSmapariNAmaH, yatsadbhAve pudgalAH sAkSAdindriyairna gRhyante, tathA sthaulyaM-sthUlatA, yatsadbhAve grahaNadhAraNayogyAH skandhAH, tathA saMsthAnaM vRttavyasracaturasrAyataparimaNDalabhedAt prasiddhasvarUpAta paMcadhA, tathA bhedo-dvidhAbhAvo-vyAdi (paramANu) skandhAnAM pRthakpRthagbhavanaM, tamaHandhakAraH chAyA-zItA AhlAdakAriNI, udyoto ratnAdisamudbhavaH, Atapo-dinakaratApaH, bhedAdayaH paJcApi kRtadvandvAH / sarve'pyete pudgaladravyasyopakArA yuktyAgamapratipAdyAH // 216 // tathA karma-jJAnAvaraNAdi zarIraM-audArikAdi manomanovargaNAH vAga-dvIndriyAdibhiruccAryamANA viceSTitAni-vividhavyApArA grahaNotkSepaNAkuJcanAdayaH ucchAsaH-AnapAnI, // 43 // Jain Education ainelibrary.org a For Private Personal Use Only l Page #169 -------------------------------------------------------------------------- ________________ Jain Educatio duHkhaM sukhaM ca pratItaM, etAni karmAdInyaSTau padAni kRtadvandvAni dadati - kurvanti ye te tathA / tathA jIvitaM - AyuH, tadapi paugalika mArhatAnAM jIvitopaSTambhahetavo vA - annapAnAdayaH, maraNaM-prANatyAgalakSaNaM, tadapi pudgalazATAtmakatvAtpaudgalikaM, | maraNahetavo vA zastrAgniviSAdayaH, upagrahaH - saubhAgyAdRzyIkaraNadhArAstambhAdayaH, etAMstrInapi kRtadvandvAn kurvanti - vidadhatIti tatkarAH saMsAriNo - jIvasya, skandhAH - prabhUtANusamudAyAH, na tu dvyaNukAdayaH skandhAH, teSAM atra kAryeSu anupayogitvAt, syuH - bhaveyuriti kriyA sarvapadeSu yojyA iti // 217 // atha kAlakRtopakArapradarzanAyAha pariNAma vartanAvidhiparAparatvaguNalakSaNaH kAlaH / samyaktvajJAnacAritravIryazikSAguNA jIvAH // 298 // pariNAmazca vartanAvidhizca parAparatvaM ca tAni tathA tAnyeva guNA-lakSaNaM yasya kAlasya sa pariNAmavartanAvidhiparAparatvaguNalakSaNaH / ka evaMvidhaH ?, tamAha - kAlaH / tatra pariNamanaM pariNAmo, yathA vardhate'Gkuro hIyate vA ityAdikaH kAlajanita upakAraH, vartanAyA vidhiH - prakAro vartanAvidhiH, vartata idaM na vartate cedamityetadapi kAlApekSaM, asmin kAla idaM pravartate idaM na pravartata iti / tathA paratvamaparatvaM ca tvapratyaya ubhayatra yojyate, idaM ca kAlakRtaM kathaM ?, paJcAzadvarSAtpaJcaviMzativarSo'paraH- arvAgvartI, paJcaviMzativarSAtpaJcAzadvarSaH paraH - paravartIti / kAlaH pariNAmAdibhiryathokairlakSyata ityarthaH / atha jIvadravyaM kenopakAreNopakurute ? / atrAjIvapadavyAkhyAne yajjIvapadavyAkhyAnaM taddravyavyAkhyAprastAvAt / samyaktvAdayo guNA yeSAM te tathA, jIvAH, tatrAdyAstrayaH prasiddhAH, vIrya - zaktivizeSaH, zikSA - grahaNAsevanarUpeti // 298 // ( graMtha 1300 ) tional dharmAdyupa kArAH v.jalnelibrary.org Page #170 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH puNyAdi kharUpaM // 44 // evaM jIvAjIvAvabhidhAya samprati puNyApuNyapadArthadvayamAhapudgalakarma zubhaM yat tatpuNyamiti jinazAsane dRSTam 3 / yadazubhamatha tatpApamiti bhavati srvjnynirdissttm4||219|| sUcakatvAtsUtrasya pudgalamayaM paugalikaM, kimevaMvidhamityAha-karma / tacca dvedhaa| tatra yacchubhaM tat puNyamiti jinazAsane dRSTaM / yadazubhaM tat pApam / athAnantarye / iti bhavati sarvajJanirdiSTaM / tatra puNyaprakRtayaH-"sAyaM uccAgoyaM sattattIsaM tu naampyddiio| tinni ya AUNi tahA vAyAlaM punnpyddiio||1||" pApaprakRtayastu yathA-"nANaMtarAyadasagaM desaNa nava moha|payai chavIsaM / nAmassa cauttIsaM tiNhaM ekeka pAvAo // 2 // " // 219 // athAsravasaMvarau nirUpayatiyogaH zuddhaH puNyAsravastu pApasya tadviparyAsaH5 / vAkAyamanoguptinirAzravaH saMvarastUtaH6 // 220 // yogo-manovAkAyAkhyaH, kIdRzaH?-zuddho-jinAgamapUrvako vyApAraH, sa kiM ?-puNyasyAsravaH puNyAsavaH, tu punararthaH, puNyavandhaheturiti / pApasya tadviparyAso-vyatyayaH, ayamarthaH-azuddho yogaH pApasyAsrava iti / vAkAyamanoguptiH-vacanAdi-15 gopanaM nirAmravaH-karmapravezavikalaH saMvarastUktaH-saMvaro nAma padArtho'bhihita iti // 220 // nirjarA 1 bandha 2 mokSa 3 padArthatrayapratipAdanArthamAhasaMvRtatapaupadhAnAttu nirjarA 7 karmasantatibandhaH 8 / bandhaviyogo mokSa9stviti saMkSepAnnava pdaarthaaH||221 tapazcopadhAnaM ca tapaupadhAnaM saMvRtasya tapaupadhAnaM saMvRtatapaupadhAnaM tasmAttu, pAThAntare tapaupadhAnamiti / kiM ?-nirjarA SECRUCCASSROSALMERICROS // 44 // Jain Education An a For Private Personel Use Only Mainelibrary.org I Page #171 -------------------------------------------------------------------------- ________________ samyaktvaM MEROEMORRECRUGRAM prAktanakarmazATaH, tatra tapo'nazanAdi, upadhAnaM tu yogodvahanaM / karmaNo navasya santatiH sa bandha ucyate / tathA bandhaviyogo mokSaH / tu punararthaH / iti saMkSepAnnava padArthA iti // 221 // ___ eteSvadhyavasAyo yo'rtheSu vinizcayena tattvamiti / samyagdarzanametattu tannisargAdadhigamAvA // 222 // eteSu-jIvAdiSvartheSu yo'dhyavasAyaH-pariNAmo vinizcayena-paramArthena tattvamiti-satyaM tathyaM sadbhUtamityarthaH / etat samyagdarzana-samyaktvamabhidhIyate / etacca nisargAdvA labhyate adhigamAdveti // 222 // ___etayoreva vyatyayena paryAyAnAhazikSA''gamopadezazravaNAnyekAthikAnyadhigamasya / ekArthaH (\)pariNAmo bhavati nisargaH khabhAvazca // 223 // zikSA-jinadharmAbhyAsaH AgamaH-pAThaH upadezaH-AptavacanaM zravaNaM-AkarNanaM, eSAM dvndvH| tAnyekArthikAnyadhigamasya, ekArthe-ekasminnarthe samyaktvalakSaNe yaH pariNAmaH-pariNativizeSaH sa bhavati nisargaH, svabhAvazca-svasya-Atmanastena tena rUpeNa bhavanaM iti bhAvanA // 223 // etannigamanaM vipakSaM pratipAdayan uttarasaMbandhaM cAhaetatsamyagdarzanamanadhigamaviparyayau tu mithyAtvam / jJAnamatha paJcabhedaM tat pratyakSaM parokSaM ca // 224 // etatsamyagdarzanaM lezato'bhihitaM, yaH punaranadhigamo-yo'nadhyavasAyo 1 yazca viparyayo-viparItArthayAhipratyayaH 2 tuza Jain Educationala For Private & Personel Use Only 50 ainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ N prazamaratiH bdAtsaMzayazca3, etatrayamapi mithyAtvamabhidhIyate / jJAnamatha paJcabhedaM matyAdibhedAt samAsataH, pratyakSaM ca parokSaM ca vakSya jJAnabhedAdi hAri.vRttiH mANasvarUpamiti // 224 // tdevaah||45|| tatra parokSaM dvividhaM zrutamAbhinibodhikaM ca vijJeyam / pratyakSaM tvavadhimanaHparyAyau kevalaM ceti // 225 / / tatra-tayormadhye parokSaM dvividhaM-dvibhedaM zrutaM-zrutajJAnaM AbhinibodhikaM-matijJAnaM vijJeyam / pratyakSaM punaravadhimanaHparyAyau kevalaM cetIti-trividhe (dhami) ti ca subodhamiti // 225 // eSAmuttarabhedaviSayAdibhirbhavati vistraadhigmH| ekAdInyekasmin bhAjyAni tvAcaturmya iti // 226 // eSAM-matyAdijJAnAnAM uttarabhedA-aSTAviMzaticaturdazavidhaSavidhadvividhaekabhedAdayo, viSayo-gocaro matizrutayoH sAmAnyadravyeSvasarvaparyAyeSu avadhijJAnasya rUpiSu manaHparyAyajJAnasya manogatadravyeSu kevalasya sarvadravyaparyAyeSu, Adi zabdAt svarUpalAbhakramakSetrAdiparigrahaH, samAsastvevaM-uttarabhedAzca viSayAzca te AdiryeSAM te tathA tairuttarabhedaviSayAdibhiH 4 karaNabhUtairbhavati-jAyate vistarAdhigamo-vistaraparicchedaH / tathA ekadvitricatuHsaMkhyAni ekasmin jIve bhAjyAni tu-vika-18 dilpanIyAni punaH AcaturvyaH-catvAri yAvat , ekasmin jIve ekaM matijJAnaM zAstrapAThazravaNAbhAvAt , tattvatastu matizrute // 45 // sarvatra, tathA dve matizrute, tathA trINi matizrutAvadhijJAnAni, tathA catvAri matizrutAvadhimanaHparyAyajJAnAni, natu paJca, kevalajJAne satyeSAmabhAvAditi // 226 // AGARALA l Jain Education For Private Personal Use Only inelibrary.org onal Page #173 -------------------------------------------------------------------------- ________________ jJAnAjJAne cAritraM ca __ atha samyagjJAnamithyAjJAnayoH kiMkRto vizeSaH?samyagdRSTAnaM samyagjJAnamiti niyamataH siddham / AdyatrayamajJAnamapi bhavati mithyAtvasaMyuktam // 227 // samyagdRSTeH-kSAyikAditrividhadarzanino jJAnaM-vastuparicchedaH samyagjJAnamiti niyamato-niyamena siddhaM / kiM tadityAhaAdyatrayaM-matizrutAvadhirUpaM ajJAnamapi-viparItabodho'pi bhavati-jAyate / kIdRzaM sat-mithyAtvasaMyuktaM-mithyAtvodayoparaktasvabhAvaM, ayamarthaH-tadeva matyAdiviparyayamajJAnatrayaM bhaNyate, matyajJAnaM zrutAjJAnaM vibhaGgamiti / jIva 1 upayoga 2bhAva 3 dravyANI 4 tyadhikArAzcatvAraH // 227 // cAritramadhunAsAmAyikamityAcaM chedopasthApanaM dvitIyaM tu / parihAravizuddhiH sUkSmasaMparAyaM yathAkhyAtam // 228 // sAmAyika-samazatrumitrabhAvaM prathamacaramatIrthakarayoritvaraM madhyamavidehajinAnAM ca yAvajjIvamityevaMrUpamAdyaM 1 pUrvaparyAyacchedAduttaraparyAyopasthApanaM dvitIyaM 2 tat punraadyntjintiirthyoH| parihAravizuddhikaM-parihAreNa-AcAmlavarjitA(nA)hAreNa vizuddhiH-karmakSayo yatra tattathA, tatkeSAM bhavati?-adhItanavamapUrvatRtIyAcAravastunAM sAdhUnAM gacchavinirgatAnAM parihArikakahAlpasthitatvena tridhAsthitAnAM grISmaziziravarSAsu caturthAdidvAdazAntabhaktabhojinAm,(pAraNe)AcAmlenaiva parihArikANAM, tathA Jain Educatio n al For Private & Personel Use Only Orjainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ sthApanA mokSasAdha-- natA prazamaratiH tAanupahArikANAM kalpasthitasya ca pratidinamAcAmlabhojanaM, ekaikasya ekaikasya vargasya paNmAhAri. vRttiH sAvadhikatapo'nuSThAnamiti, pArihArikaM cASTAdazabhirmAsainiSpadyate, tato gacchamanupravizanti pI0 jagha ca0 |zizi0 ja cha0 / ma a0| uda0 // 46 // tadeva vA punastapaH kurvanti 3, sUkSmaH-atyantakiTTIkRtaH saMparAyo-lobho yatra tat , sUkSmasaMpa-17 rAyaguNasthAnavatyaiva 4 yathAkhyAtaM-akaSAyaM upazAntAdiguNasthAnacatuSTaya iti // 228 // sarvatra pAraNe AyaMbilaM ityetatpaJcavidhaM cAritraM mokSasAdhanaM pravaram / naikairanuyoganayapramANamArgaH samanugamyam // 229 // iti-etena prakAreNa etat-samIpavarti paJcavidhaM cAritraM mokSasAdhanaM pravaramiti pratItaM / naikairityasamAso'yaM, anekaiHbahubhiH prakAraH / kiMbhUtaiH?-anuyogAzca-anuyogadvArANi upakramAdIni, kiM katividhamityAdIni vA, nayAzca-naigamAdayaH, pramANAni ca-pratyakSAdIni tAni tathA teSAM mArgAstaiH samanugamyaM-jJeyaM iti // 229 // etat samyagdarzanAditrayaM mokSasAdhakamiti kathayatisamyaktvajJAnacAritrasaMpadaH sAdhanAni mokSasya / tAkhekatarAbhAve'pi mokSamArgo'pyasiddhikaraH // 230 // pUrvadvayasampadyapi teSAM bhajanIyamuttaraM bhavati / pUrvadvayalAbhaH punaruttaralAbhe bhavati siddhH|| 231 // samyagdarzanAdisampadaH-saMpattayaH, kiM?-sAdhanAni-janakAni vartante, kasya ?-mokSasya-mukteH / tAsu-sampatsu madhye ekatarasyAH-samyagdarzanAdisampadaH anyatarasyA abhAve-asattAyAM / apiH puurnne| mokSamArgo'pi-muktipApako'pi asiddhikaraH-mokSaprApterakartA, devalokAdiprAptikArI bhavatyeva vikalo'pi iti gamyam // 230 // pUrvadvayasampadyapi-darzanajJAna PASAURORLOG HO ISISMEERUECAUSA // 46 // Jain Education a l For Private Personal Use Only Amainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ sampattAvapi teSAM-tadvatAM bhajanIyaM-vikalpanIyaM bhavati, kadAcidasti kadAcinnAsti / kiM tat-uttaraM-cAritraM, aviratadezaviratAnAmapi sadbhAvAt , anyathA teSAmabhAva eva syAt / uttaralAme punaH-cAritralAbhe tu pUrvadvayalAbhaH-saddarzanajJAnasadbhAvaH siddho bhavati-nizcayena jAyata eva, cAritriNAM samyaktvajJAne niyate eva bhavata iti // 231 // dharmAvazyakayogeSu bhAvitAtmA pramAdaparivarjI / samyaktvajJAnacAritrANAmArAdhako bhavati // 232 // ArAdhanAzca teSAM tisrastu jaghanyamadhyamotkRSTAH / janmabhiraSTavyekaiH siddhyantyArAdhakAstAsAm // 233 // | tAsAmArAdhanatatpareNa teSveva bhavati yatitavyam / yatinA tatparajinabhattyupagrahasamAdhikaraNena // 234 // | pramAdaparivarjI jIvo jJAnAdInAmArAdhako bhvti| kIdRzaH?-bhAvitAtmA / keSu?-dharmAvazyakayogeSu spaSTArthameveti // 232 // ArAdhanAzca-niSpAdanAzca teSAM-darzanAdInAM / kiyatyaH-timrastu / kena rUpeNa ?-jaghanyamadhyamotkRSTarUpA vartante / kaiH?-janmabhiH / kiytsNkhyaiH?-assttvyekaiH| tataH kiM ?-sidhyanti-mokSaM yAnti, jaghanyenASTabhiH madhyamena tribhiH utkRSTenaikena / ka ete ?-ArAdhakAH jIvAH / kAsAM ?-tAsAM-jJAnAdisampadAmiti // 233 // tadArAdhakena yAdRzena bhAvyaM tadAha-tAsAM-jJAnAdisampadA ArAdhanatatpareNa-tatsevAdattAvadhAnena teSveva-samyaktvAdiSveva bhavati yatitavyaM / kena?-yatinA-sAdhunA kA / kena kAraNabhUtena ?-tatparajinabhaktyupagrahasamAdhikaraNena-tatparA-jJAnAdhArAdhanaparAyaNAH sAmarthyAt sAdhvAdayaste ca jinAzca te tathA teSu bhaktizca-bahumAna upagrahazca-bhaktapAnadAnAdirUpaH samA|dhizca-svAsthyaM teSAM karaNaM-kriyA teneti // 234 // Jain Education For Private Personal Use Only Kanelibrary.org Page #176 -------------------------------------------------------------------------- ________________ ANGREGA zAntavarNanaM khAbhikAlAditi dvitAiva mUka prazamaratiH ta guNavato yadihaiva syAttadAyadvayenAhahAri vRttiH khaguNAbhyAsaratamateH paravRttAntAndhamUkabadhirasya / madamadanamohamatsararoSaviSAdairadhRSyasya // 235 // prazamAvyAbAdhasukhAbhikAMkSiNaH susthitasya sddhrm| tasya kimaupamyaM syAt sadevamanuje'pi loke'smin ? // 236 // // 47 // evaMvidhasAdhorihaiva kimaupamyaM syAditi dvitIyAryAyAM sambandhaH, kIdRzasya ?-svaguNAnAM-jJAnAdInAmabhyAsastatra ratA matiryasya sa tathA tasya / paravRttAnteSu-parataptiSu andha iva mUka iva badhira iva yastasya / tathA adhRSyasya-adharSaNIyasya / kaiH ?-madAdibhiH kRtadvandvaiH SaDbhirdoSaiH sugamArthairiti // 235 // prazama evAvyAbAdhasukha-sakalabAdhArahitaM zarma tasyAbhikAMkSiNaH / punaH kiMviziSTasya ?-susthitasya-sadA sthitimataH / va?-saddharme-sadAcAre / tasya kimaupamyaM ?-kiM sAdharmya syAt-bhavet / ka?-sadevamanuje'pi loke'smin iti // 236 // kimiti prazamasukhameva prazasyate ityAhakhargasukhAni parokSANyatyantaparokSameva mokSasukham / pratyakSaM prazamasukhaM na paravazaM na vyayaprAptam // 237 // nirjitamadamadanAnAM vAkAyamanovikArarahitAnAm / vinivRttaparAzAnAmihaiva mokSaH suvihitAnAm // 238 // svargeti spaSTA // 237 // nirjiteti subodhameva // 238 // zabdAdiviSayapariNAmamanityaM duHkhameva ca jnyaatvaa| jJAtvA carAgadoSAtmakAni duHkhAni sNsaare||239|| graMtha1400 svazarIre'pi na rajyati zatrAvapi na pradoSamupayAti / rogajarAmaraNabhayairavAdhito yaH sa nityasukhI // 240 // | // 47 // Jain Education For Private Personal use only Page #177 -------------------------------------------------------------------------- ________________ * zAntavarNanaM H* dhrmdhyaanaabhirtstridnnddvirtstriguptiguptaatmaa| sukhamAste nirdvandvo jitendriypriisshkssaayH||241|| | viSayasukhanirabhilASaH prazamaguNaguNAbhyalaMkRtaH saadhuH| dyotayati yathA na tathA sarvANyAdityatejAMsi // 24 // zabdAdInAM viSayANAM pariNAmastaM jJAtveti smbndhH| kIdRzaM?-anityaM-anyathAbhavanarUpaM / katham?-ete viSayAH zubhA azubhabhAvaM yAnti, azubhAH zubhabhAvaM yAntIti / duHkha-duHkhakAraNameva ca jJAtvA-buddhA / tato jJAtvA ca rAgadoSAtmakAni duHkhAni / ka?-saMsAre // 239 // yata evamataH susAdhuH kim ?-svazarIre'pi na rajyati-rAgaM na karoti / tathA zatrAvapi-apakArake'pi na pradoSa-pradveSamupayAti-sAmIpyena gacchati / tathA avythitH-apiidditH| kairityAha-rogAdi-13 mirbhayaiH / ya evaMvidhaH sa nityasukhIti // 240 // tathA dharmadhyAne'bhirataH / tathA tridaNDavirato-duSTamanovAkvAyatrayAnivRttaH / tathA triguptiguptAtmA-manoguzyAdibhiH rakSitajIvaH / sukhamAste-evaMvidhaH sukhena tiSThati / nirdvandvo-nirgatAzeSakalahaH / tathA jitendriyakaSAyaparISaha (parISahakaSAyaH) iti sugamamiti // 241 // viSayasukhanirabhilASaH-zabdAdisaGganiHspRhaH prazamaguNagaNAbhyalaMkRto-vibhUSitaH sAdhuryathA dyotayati na tathA sarvANyAdityatejAMsi-devaprabhAH / kilaivaMvidhasAdhUnAM kevalAvadhayaH sambhAvyante, ataH parairanabhibhavanIyaM ca tejaH saMbhAvyate // 242 // ||iti crnnaadhikaarH|| ayaM ca sAdhuH prazamavAneva zIlAGgArAdhako bhavatisamyagdRSTiAnI virtitpodhyaanbhaavnaayogaiH| zIlAGgasahasrASTAdazakamayatnena sAdhayati // 243 // GUYSLOGUAGS% Jnin Educa t ional For Private Personal use only linelibrary org Page #178 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 48 // Jain Education dharmAdbhUmyAdIndriyasaMjJAbhyaH karaNatazca yogAca / zIlAGgasahasrANAmaSTAdazakasya niSpattiH // 244 // samyaSTistathA jJAnI sAdhurayalena - sukhenaiva sAdhayati - niSpAdayati / kiM tat ? - zIlAGgasahasrANAmaSTAdazakaM 2 tat / kairityAha - virati :- pApaviramaNaM tapaH - anazanAdi dhyAnaM - dharmadhyAnAdi bhAvanA - anityAdyA yogA - AvazyakavyApArAH etaiH k| 6000 kA 6000 a / 6000 kRtadvandvaiH karaNabhUtairiti / iyaM sthApanA, cAraNA punariyaM na karei maNeNaM AhAra saNNA ma / 2000 vA / 2000 kA / 2000 / A / 500 bha / 500 / mehu / 500 pa 500 phA / 100 ra / 100 / ghrA / 100 ca / 100 zrI / 100 // pu / 10 A / 10 te / 10 vA 10 va / 10 ve / 10 te / 10 co / 10 paM / 10 a / 10 khaM / 1 a / 2 ma / 3 mu / 4 ta / 5 saM / 6 sa / 7 so / 8 A 9 vaM // 10 // vippajaDho phAsiMdiyasaMvuDe puDhavikAyasaMrakkhaNapare khaMtisaMpanne ityAdya bhyU vaktavyeti // 243 // cAraNAkAraNapa TpadapratipAdanapareyamAryA kathyate tAni ca SaT padAnyadhastAt pUrvoktairyantra ke vicAryANi - dharmAt - kSAntyAdikAt bhUmyAdipRthivyAdi indriyANi - sparzanAdIni saMjJA - AhArAdyAH tataH padatrayasya dvandvaH / karaNatazca - manaHprabhRtikAt, yogAtkaraNakAraNa anumitisvarUpAt, zIlAGgasahasrANAM aSTAdazakasya pUrvoktayuktyA niSpattiriti // 244 // zIlArNavasya pAraM gatvA saMvigna sugama mArgasya / dharmadhyAnamupagato vairAgyaM prApnuyAdyeogyam // 245 // tadevaM zIlArNavasya--mahAzIlasamudrasya pAraM - paryantaM gatvA / kIdRzasya ? - saMvignaiH - susAdhubhiH sugamaH - suprApyo mArgaH - zIlAMgAni 1186 11 Inelibrary.org Page #179 -------------------------------------------------------------------------- ________________ dharmadhyAna bhedAra | panthAH, pAThAntarataH pAra:-paryanto vA yasya sa tathA / tasya kimityAha-prApnuyAt lbhte| kim ?-vairAgyam / kIdRzam ?| yogya-ucitam / tathA kIdRzaH saadhurityaah-upgtH| kiM tat ?-dharmadhyAnamiti // 245 // // iti shiilaanggaadhikaarH|| tacca dharmadhyAnaM caturdhA pAhaAjJAvicayamapAyavicayaM ca saddhyAnayogamupasRtya / tasmAdvipAkavicayamupayAti saMsthAnavicayaM ca // 246 // AptavacanaM pravacanaM cAjJA vicayastadarthanirNayanam / AsravavikathAgauravaparISahAdyairapAyastu // 247 // azubhazubhakarmapAkAnucintanArtho vipAkavicayaH syAt / dravyakSetrAkRtyanugamanaM saMsthAnavicayastu // 248 // jinavaravacanaguNagaNaM saMcintayato vadhAdyapAyAMzca / karmavipAkAn vividhAna saMsthAnavidhInanekAMzca // 249 // AjJAvicayamAdyaM apAyavicayaM dvitIyaM saddhyAnayoga-sadguddhisamparkamupasRtya-prApya tasmAt tadanantaraM vipAkavicayaMtRtIyaM bhedaM dharmadhyAnasyopayAti-prApnoti / saMsthAnavicayaM ca caturthabhedamiti // 246 // etAneva lezato vyAcaSTeAptasya-rAgAdirahitasya vacanamAptavacanaM pravacanaM ca, kim ?-AjJA, tasyA vicayaH kaH?, ucyate, tadarthanirNayanaM, tasyA-1 AjJAyA artho-vAcyaH 2 tasya nirnnynmiti| AmravAH-prANAtipAtAdayaH vikathAH-strIkathAdyAH gauravANi-RddhiprabhRtIni parISahAH-zudAdayaH etadAdyairanuSThAnaiHzAstraniSiddhairyo'pAyastvaihikA pAratrikazca,cintyate dharmArthinA so'pAyavicayaH syAditi in Eduent and Mainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ sAdhyavasthA prazamaratiH sambandha iti // 247 // tRtIyacaturyabhedayoH svarUpamAha-azubhAni ca yazItipramANAni pUrvoktAni zubhAni dvicatvAriMzatyahAri. vRttiH mANAni ca tAni ca tAni karmANi ca teSAM pAkA-vipAkA rasavizeSA ekadvitricatuHsthAnikAH kathyamAnakaTukamadhurarasonIya mAnasvarUpAsteSAmanucintanamevArtho-vAcyaM yasya sa tthaa| ka evaMvidho?-vipAkavicaya iti tRtIyabhedaH syAditi / dravyANi // 49 // kASaT kSetram-UvAdhastiryaglakSaNaM tayorAkArAH-AkRtayastAsAmanugamanaM-cintanaM / tatkiM?-saMsthAnavicayastu syAditi caturtha bheda iti // 248 // ekaikabhedaM cintayato yatsyAttadAha-tasya zIladhAriNo jinavaravacanaguNagaNaM prathamamAjJAvicayaM 1 vadhAdyapAyAMzca cintayato dvitIyamapAyavicayaM 2 karmavipAkAn vividhAn vicintayatastRtIyaM karmavipAkavicayaM 3 saMsthAnavidhInanekAMzca caturtha saMsthAnavicayamiti // 249 // agretanAni sAdhuvizeSaNAnyAhanityodvignasyaivaM kSamApradhAnasya nirabhimAnasya / dhutamAyAkalimalanirmalasya jitasarvatRSNasya // 250 // tulyAraNyakulAkulaviviktabandhujanazatruvargasya / samavAsIcandanakalpanapradehAdidehasya // 251 // AtmArAmasya sataH samatRNamaNimuktaleSTukanakasya / svAdhyAnadhyAnaparAyaNasya dRDhamapramattasya // 252 // adhyavasAyavizuddheH prazastayogairvizudhyamAnasya / cAritrazuddhimArgamavApya lezyAvizuddhiM ca // 253 // tasyApUrvakaraNamatha ghAtikarmakSayaikadezottham / RddhipravekavibhavavadupajAtaM jAtabhadrasya // 254 // nityodvignatya-saMsArasyopari udvegaM kurvataH kSamApradhAnasya nirabhimAnasya-jitakopAhaGkArasya dhutamAyAkalimala:-apanIta // 49 // Join Education For Private Personel Use Only Prainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ ra sAdhvavasthA CLOSESC CARLOSOPHORA mAyApApaH sa cAsau nirmalazca sa tathA tasya / jitasarvatRSNasya-nirjitAzeSalobhasyeti // 250 // tulyau-samAnau araNyakulAkulau pradezau yasya jIvasya sa tathA, tatrAraNyaM-aTavI kulAni-ugrAdIni tairAkula:-AkIrNa iti / viviktau-pRthagbhUtau bandhujanazatruvargoM yasya sa tathA / tato'nayoH karmadhArayastasya / vAsI candanaM ca te tathA, tAbhyAM kalpanapradehau-chedanavilepane tAvAdI yeSAM te tthaa| samaH-tulyo vAsIcandanakalpanapradehAdiSu dehaH-zarIraM yasya sa tathA tasya, iha pradehazabdenAnulepanaM 'diha upacaya' iti dhAtuprayogAditi // 251 // aatmaaraamsy-kRtjiivaabhirteH| sataH-zobhanasya / samau-tulyau tRNamaNI yasya sa tathA / mukta leSTukanake yena sa tathA / tataH karmadhArayastasya / svAdhyAyadhyAnaparAyaNasyeti vyaktaM / dRDhaMatyarthamapramattasya-pramAdarahitasyeti // 252 // adhyavasAyavizuddheH sakAzAt prazastayogaiH-zubhamanovAkkAyairvizudhyamAnasyanirmalatAM gcchtH| tathA avApya-prApya / kAm ?-cAritrazuddhim / kIdRzIm -agryAM-uttarottarakAlabhAvinIM / lezyA| vizuddhiM ceti // 253 // tasya-yateH pUrvoktAnekaguNAnvitasya apUrvakaraNaM-prAktanakarmakSayadakSamupajAtaM bhavati / athaanantaraM / kIdRzam ?-ghAtikarmaNAM caturNA kSayaikadezaH-asamastakSayastadutthaM-tatprabhavaM / punaH kIdRzam ?-RddheHpravekA:-prakArA avadhijJAnAdayasta eva vibhavAste vidyante yatra tttthaa|punH kiMviziSTasya sAdhoH?-jAtabhadrasya-samutpannakalyANasyeti // 254 // ||iti dhyaanaadhikaarH|| sAmprataM tAmRddhiM prApyApi na tasyAM saGgaM karotItyetadAha| sAtarddhiraseSvaguruH praapyrddhivibhuutimsulbhaamnyaiH| saktaHprazamaratisukhe na bhajati tasyAM muniHsaGgam // 25 // Jain Education a l ainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ prazamaratiH sAtaM ca-sukhaM Rddhizca-vibhUtiH rasazca-amRtakalpAhAraste tathA teSu / aguruH-gauravarahitaH / tathA prApya-labdhvA / nirIhatA hAri. vRttiH / kAm ?-RddhivibhUti-aNimA mahimA laghimA garimA IzitvaM vazitvaM sarvajanapriyatvamityAdikAm / kIdRzIm ?-asu-15 labhAM-duSprApAmanyaiH kaapurussaiH| sktH-aasktH|k-prshme ratiH prazamaratiH saiva sukhaM 2 tasmin prazamaratisukhe, na-naiva // 50 // bhajati-karoti / kam ?-saGgaM-rAgaM / muniH-saadhuH| va?-tasyAm-RddhAviti // 255 // yasyAM saGgaM na dhatte munistAM svarUpata AhayA sarvasuravaraddhirvismayanIyApi saa'ngaarrddhH| nArghati sahasrabhAgaM koTizatasahasraguNitA'pi // 256 // yA sarvasuravararddhi:-caturvidhendravibhUtirvismayanIyA'pi-janAnandakAriNI api sA'nagAraddheH-sAdhujanavibhUteH sahasrabhAgamapi na-naivArghati-nArgha prApnoti-na tulyA bhavatItyarthaH / kIdRzyapi ?-koTizatasahasraguNitA'pi-koTilakSAbhyastA'pIti // 256 // yad tadupari tasya syAttadAhatajjayamavApya jitavighnaripurbhavazatasahasraduSpApam / cAritramathAkhyAtaM saMprAptastIrthakRttulyam // 257 // zukladhyAnAdyadvayamavApya karmASTakapraNetAram / saMsAramUlabIjaM mUlAdunmUlayati moham // 258 // // 50 // tasyA jayaH2-vibhUtyanupajIvanamavApya-prApya, ko ?-jitvighnripuH-tirskRtraagaadishtruH| sNpraaptH| kiMtat ?-cAripatram / kIdRzam ?-athAkhyAtaM-yathA khyAtaM-bhaNyate tathA / bhavazatasahasraduSprApaM-bahukAlalabhyaM / tIrthakRttulyaM-jinacAritra Jain Education For Private Personel Use Only u ainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ sadRzamiti // 257 // zukladhyAnasyAdyadvayamavApya-pRthaktvavitarka savicAramiti ekatvavitarkamavicAramitibhedarUpaM / kiM | karoti ?-mohamunmUlayatIti sambandhaH / (graMtha 1500) kIdRzaM moham ?-kASTakapraNetAraM-nAyakaM / tathA saMsArasyabhavatarormUlabIja-AdyakAraNaM, mUlAdArabhyonmUlayati-kSapayatIti // 258 // ___ atha kena krameNa mohonmUlanamityAhapUrva karotyanantAnubandhinAmnAM kSayaM kaSAyANAm / mithyAtvamohagahanaM kSapayati samyaktvamithyAtvam // 259 // samyaktvamohanIyaM kSapayatyaSTAvataH kaSAyAMzca |ksspyti tato napuMsakavedaM strIvedamatha tasmAt // 260 // hAsyAdi tataH SaTuM kSapayati tasmAca puruSavedamapi / saMjvalanAnapi hatvA prAmotyatha vItarAgatvam // 261 // sarvoddhAtitamoho nihataklezo yathA hi srvjnyH| bhAtyanupalakSyarAdvaMzonmuktaH pUrNacandra iva // 262 // pUrva karoti-prathamaM vidadhAti anantAnubandhinAmnAM-tatsaMjJakAnAM kaSAyANAM kSayaM-vinAzaM / tato mithyAtvamoha eva gahanaM 2 bhayAnakatvAt / tataHkSapayati samyaktvamithyAtvaM-mizramiti // 259 // samyaktvaM (ktvamohanIyaM)-kSAyopazamikapuJjarUpaM caturthaguNasthAnakAdyapramattAntAnAmanyatarasmin / ataH kSapayatyaSTau kaSAyAMzca-dvitIyatRtIyAn kSapayati / tato napuMsakavedaM strIvedamatha tasmAditi // 26 // tat SaTuM, kIdRzam ?-hAsyAdi, tasmAtpuruSavedamapi / saMjvalanAnapi hatvA kSapakaneNikramAt prApnoti-labhate atha vItarAgatvaM-kSINamoho bhavati / zreNistu-"aNamicchamIsasammaM aTThanapuMsitthiveyachakkaM ca / puMveyaM ca khavei kohAIe ya saMjalaNe // 1 // " iti // 261 // tataH sarvaH-azeSaH udghAtito-dhvasto moho yena SSSSSSSHOLOGRAR Jain Education For Private & Personel Use Only Arijainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ BA prazamaratiH hAri. vRttiH dhyAnAnalaprabhAva: sa tthaa| nihataklezaH-apagataduHkhaH / yathA hi sarvajJaH-sarvajJavad / bhAti-zobhate / na upalakSyate anupalakSyo rAhaMzomukhAdivibhAgastenonmukto-duSTagrahAMzavikala: pUrNacandra iva, evaM kSINamoho bhAtIti dRSTAntadvayamiti // 262 // atha tasya dhyAnAnalaH kiM karotItyAdvayenAha sarvedhanaikarAzIkRtasaMdIpto hynntgunntejaaH| dhyAnAnalastapaHprazamasaMvarahavirvivRddhabalaH // 263 // kSapakazreNiparigataH sa samarthaH sarvakarmiNAM karma / kSapayitumeko yadi karmasaMkramaH syAt parakRtasya // 264 // parakRtakarmaNi yasmAnna kAmati saMkramo vibhAgo vA / tasmAt sattvAnAM karma yasya yattena tadvedyam // 26 // sa dhyAnAnalaH samartho vartata iti zeSaH / kiM kartuM ?-kSapayituM / kiM tat-karma / keSAM ?-sarvakarmiNAM-samastajIvAnAmityAdvayakriyAkArakaghaTanA / yadi kiM ?-yadi syAd-bhavet / kaH?-saMkramaH-saMkramaNaM / kasya ?-karma iti vibhktilopaakmnnH| kIdRzasya ?-parakRtasya-anyopAttasya / kIdRzo dhyAnAnalaH?-eka:-advitIyaH / punaH kIdRzaH?-sarvendhanAnAM karmaNAM ca ekarAzIkaraNaM-saMcayakaraNamekarAzIkRtaM tena saMdIpto-dedIpyamAnaH 2 / hi pUraNe / ayamoM-bhAvendhanaM karma taTyAnaM dahati dravyendhanaM kASThAdi tadanalo dahatItyevamatra draSTavyam / tathA'nantaguNaM tejo yasya so'nntgunntejaaH| ka evaMvidhaH?-dhyAnamevAnala:-agniryathA tapaHprazamasaMvarA eva haviH-ghRtaM tena vivRddhaM-vizeSavRddhimupagataM balaM-sAmarthya yasya sa tatheti // 263 // tathA kSapakazreNiparigata:-kSapakazreNisaMsthitaH / zeSaM yojitameva / ayamatra bhAvArthaH-sa kSINamoho dhyAnAnalenAtmIyaM karma dagdhvA parakIyamapi dahet yadi karmasaMkramaH syAditi // 264 // na caitadevaM, yataH-ja kAmati S SOSIOS Jain Education S onal jainelibrary.org For Private Personel Use Only Page #185 -------------------------------------------------------------------------- ________________ zeSakSayAvazyaMbhAvaH saMkramaH-samastakarmapravezo yasmAtkAraNAt / ka ?-parakRtakarmaNi viSaye / atha sAmastyena mA saMkrAmatu, ekadezena saMkramaH sthAda, ata Aha-vibhAgo vA na kAmati-ekadezenApi na kAmati, tasmAt sattvAnAM karma yasya yat tena tadvedyaM, sarveSAM prANinAM madhye yad yena jIvena baddhaM tat tena vedyate // 265 // mohanIyakarmakSayAdvizeSataH karmakSayo'vazyaMbhAvIti darzayatimastakazUcivinAzAttAlasya yathA dhruvo bhavati naashH| tadvat karmavinAzo hi mohanIyakSaye nityam // 26 // chadmasthavItarAgaH kAlaM so'ntarmuhartamatha bhUtvA / yugapaddvividhAvaraNAntarAyakarmakSayamavApya // 267 // bhavati / ko'sau ?-dhruvo vinAzaH / kasya ?-tAlasya-vRkSavizeSasya / kutaH?-mastakazUcivinAzAt / tadvat-tathA / karmavinAzo mohanIyakSaye bhavati niyatamiti // 266 // chadmasthavItarAga:-kSINamohaH so'ntamuhUrtakAlaM yAvadatha bhUtvA-sthitvA yugapad-ekakAlaM dvividhAvaraNAntarAyakarmaNAM-jJAnadarzanAvaraNAntarAyAkhyAnAM paJcacatuHpaJcaprabhedAnAM kSayastamavApyeti // 267 // itthaM karmakSayamavApya kiM prAptavAnityAhazAzvatamanantamanatizayamanupamamanuttaraM niravazeSam / sampUrNamapratihataM saMprAptaH kevalaM jJAnam // 268 // saMprAptaH kevalaM jJAnamiti smbndhH| kIdRzaM kevalajJAnam ?-zAzvataM-labdhAtmalAbhaM sat sarvakAlabhAvi / tathA anantaMaparyavasAnaM / tathA anatizayaM-avidyamAnAtizayaM / tathA'nupama-avidyamAnoparma / tathA anuttaraM-avidyamAnamuttaraM / SHRS A M For Private Personal Use Only Jain Educati .jainelibrary.org o nal Page #186 -------------------------------------------------------------------------- ________________ prazamaratiH | hAri, vRttiH // 52 // Jain Education I tathA niravazeSaM paripUrNatvenopapatteH / tathA paripUrNa sakalajJeyagrAhitvAt / tathA apratihataM sadA pratighAtakAbhAvAt / saMprAptaH - prAptavAn iti // 268 // tasmin kevalajJAne sati kIdRzaH syAdityAha kRtsne lokAloke vyatItasAmpratabhaviSyataH kAlAn / dravyaguNaparyAyANAM jJAtA draSTA ca sarvArthaiH // 269 // kSINacatuSkarmAzo vedyAyurnAmagotravedayitA / viharati muhUrtakAlaM dezonAM pUrvakoTiM vA // 270 // lokazcAlokazca lokAlokaM tatra / kIdRze ? - kRtsne paripUrNe / vyatItasAmpratabhaviSyataH kAlAn- kAlatrayaM, Azrityeti | zeSaH / dravyaguNaparyAyANAM kRtadvandvAnAM, tatra guNaparyAyavadravyaM, sahabhAvino guNAH, kramabhAvinaH paryAyA ityAdilakSaNabhAjAM satAM sacetanAcetanAnAM / jJAtA vizeSeNa / draSTA sAmAnyena / sarvArthaiH sarvaprakArairyathA'ntastathA bahiH yathA bahista - thA'ntaH ityAdikairiti // 269 // kSINacatuSkarmAzaH - apagatAzeSaghAtikarmA / tathA vedyAyurnAmagotravedayitA - bhavopagrAhi| karmaNAmanubhavitA / evaMvidhaH san viharati-bhramati / muhUrtakAlaM jaghanyena dezonAM pUrvakoTiM vA utkRSTata iti // 270 // nanu jJAnotpattyanantarameva kiM na mokSaM yAti ?, yAvatA etAvantaM kAlaM viharati ?, ucyate tenAbhinnaM caramabhavAyurdurbhedamanapavartitvAt / tadupagrahaM ca vedyaM tattulye nAmagotre ca // 279 // caramabhavAyuH - caramabhavayogyaM AyuH abhinnaM kSIrodakavat saMsthitaM kevalinA durbhedaM bhettumazakyam - apanetumazakyaM / kevalasvarUpa // 52 // Page #187 -------------------------------------------------------------------------- ________________ SURSASCASSOCRESCASAS hetumAha-anapavartitvAd-anapavartanIyatvAt / tathA vedyaM ca kIdRzaM? tena-AyuSopagRhyate-upaSTabhyate tadupagraha, 2- samudghAta: anapavartitvAt / tathA tenAyuSA tulye-tulyake nAmagotre cApi / sa eva heturiti // 271 // ____ iti zreNiphalapratipAdanamAryApaJcadazakena kRtam / sAmprataM kevalisamudghAtaM yoganirodhaM tatkAlaM karmakSayaM ca se pratipAdayannAhayasya punaH kevalinaH karma bhavatyAyuSo'tiriktataram / sa samudghAtaM bhagavAnatha gacchati tat samIkartum // 272 // yasya punaH kevalinaH karma-karmatrayaM vedyanAmagotrAkhyaM bhavatyAyuSo'tiriktataraM-atizayena samadhikaM sa kevalI samudghAta vakSyamANaM bhagavAnatha gacchati-karoti tasya-AyuSaH samIkartu 2 / trINyapi karmANIti // 272 // ||iti zreNyadhikAraH 19 // daNDaM prathame samaye kapATamatha cottare tathA samaye / manthAnamatha tRtIye lokavyApI caturthe tu // 273 / / saMharati pazcame tvantarANi manthAnamatha punaH SaSThe / saptamake tu kapATaM saMharati tato'STame daNDam // 274 // audArikaprayoktA prathamASTamasamayayorasAviSTaH / mizraudArikayoktA saptamaSaSThadvitIyeSu // 275 // kArmaNazarIrayogI caturthake paJcame tRtIye ca / samayatraye'pi tasmin bhavatyanAhArako niyamAt // 276 / / daNDaM UrdhvAzcaturdazarajvAtmakaM bAhalyataH zarIramAnaM prathamasamaye-Adyasamaye karoti / kapATamiva kapATa pUrvAparalA kAntavyApinaM athacottare tathA samaye karoti / manthAnaM dakSiNottaralokAntavyApinaM atha tRtIye samaye / lokavyApI Jain Educati o nal For Private Personel Use Only Page #188 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH yoganirodhaH // 53 // samastaniSkuTavyApanAt caturthe tu samaye bhavati kevalIti // 273 // saMharati-saMkSipati paJcame tvantarANi, niSkuTagatajIva- pradezAnityarthaH / manthAnamatha punaH SaSThe, dakSiNottaralokAntagatajIvapradezAn / saptamake tu kapATaM saMharati / tato'STame daNDaM, jIvapradezAniti // 274 // audArikaprayoktA-audArikazarIravyApArakaH prathamASTamasamayayoH-daNDakaraNasaMhAralakSaNayorasau kevalI iSTaH / mizraudArikayoktA saptamaSaSThadvitIyeSviti // 275 // kArmaNazarIrayogI caturthake paJcame tRtIye ca, triSvapi pUrvoktasvarUpeSu / samayatraye'pi tasmin bhavatyanAhArako niyamAt , kArmaNazarIravyApArAt , tatra anAhArakatvaM "viggahagaimAvannA" iti gAthayA siddham // 276 // // iti samudghAtaH 20 // sa samudghAtanivRtto'tha manovAkAyayogavAn bhagavAn / yatiyogyayogayoktA yoganirodhaM munirupaiti / / 277 // paJcendriyojya saMjJI yaH paryApto jaghanyayogI syAt / niruNaddhi manoyogaM tato'pyasaMkhyeyaguNahInam // 278 // dvIndriyasAdhAraNayorvAgucchrAsAvadho jayati tadvat / panakasya kAyayogaM jghnypryaaptksyaadhH||279|| sUkSmakriyamapratipAti kAyayogopagastato dhyAtvA / vigatakriyamanivarti tvanuttaraM dhyAyati pareNa // 28 // caramabhave saMsthAnaM yAhA yasyocchrayapramANaM c| tasmAtribhAgahInAvagAhasaMsthAnapariNAhaH // 281 // so'tha mnovaagucchaaskaayyogkriyaarthvinivRttH| aparimitanirjarAtmA saMsAramahArNavottIrNaH // 282 // For Private Jain Education NIPI orainelibrary.org Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ yoga sa muniH samudghAtanivRtto'tha-anantaraM manovAkAyayogavAn-karaNatrayavyApAravAn bhgvaan-puujyH| yatiyogyasya-13 sAdhujanArhasya yogasya-vyApArasyAnItapIThaphalakAdeH pratyarpaNamupadezAderyoktA-vyApArayitA 2 / yoganirodhamupaiti-cchati nirodhaH // 277 // yena krameNa yoganirodhaM karoti tamAha-paJcendriyo'tha saMjJI yaH paryAptaH san jaghanyayogI syAt-sarvastokayogo bhavet tato'pyasaMkhyAtaguNahInaM manoyogaM niruNaddhIti // 278 // dvIndriyazca sAdhAraNazca tau tathA tayorvAgucchAsaubhASA''napAnau karmatApannau adhaH kRtvA jayati-niruNaddhi tdvt-puurvoktmnoyogvt| tathA panakasya-ullivizeSasya jaghanyayoginaH paryAptakasyAdhaH-adhastAdasaMkhyAtaguNahInamityakSarArthaH / tAtparya cedam-dIndriyasya sAdhAraNasya panakasya ca trayo vAgucchAsakAyayogAH sarvajaghanyAH, tebhyaH pratyekamasaMkhyAtaguNahInAM vAcaM asaMkhyAtaguNahInamucchAsamasaMkhyAtaguNahInaM kAyayogaM bAdaraM samaye samaye rundhan kevalI caturvantarmuhUrteSu gateSu vizrAntikRd-antarmuhUrtacatuSTayasamanviteSu prathama manoyogaM bAdaraM 1 evaM bAdaraM vAgyogaM 2 tata ucchAsaM 3 tataH kAyayoga 4 apAntarAle ekasya 2 antarmuhUrtasya vizramyetyaSTAvantarmuhUrtA iti // 279 // tato vAdare kAyayoge niruddhe sati kAyayogopagatastataH sUkSmakriyayA kAyayogavartI kevalI sUkSmamanoyoga sUkSmavAgyogaM (graMtha 1600) nirundhana antarmuhUrtadvayena sUkSmakAyayogaM pratisamayaM nirundhana , na cAdyApi tasya 2 sarvathA nirodhojni| evaMvidhakAle sUkSmakriyamapratipAti dhyAnaM dhyAyati / dhyAtvA tataH sUkSmakAyayoge'pi niruddhe sati sarvathA vigatakriyaM-apagatakriyamanivarti-nivRttirahitaM punaranuttaraM dhyAyati pareNa-uparIti // 280 // caramabhave 5 saMsthAnaM yAdRg yasya kevalinaH ucchrayapramANaM ca yat tasmAducchrayapramANAt saMsthAnapramANAcca tribhAgahInau-tribhAgazUnyA REC Jain Education cernational For Private & Personel Use Only Anjainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ zailezI prazamaratiH hAri. vRtti // 54 // SRISRUSSAULAST vavagAhasya-zarIrasya saMsthAnapariNAhau-saMsthityucchrAyau yasya sa tathA / yoganirodhakAla evaMvidhapramANaH syAditi // 281 // atha yoganirodhAnantaraM sa kevalI manaso vAcaH ucchAsasya kAyasya ca ye yogA yAzca kriyAH ye cArthAHprayojanAni eteSAM yathAyogaM samAsaH tebhyo vinivRtto, yogatrayasAdhyakriyAvikalo yaH sa tathA / aparimitanirjarAtmAantarmuhartamAtreNaiva paJcAzItikarmakSayakArI / saMsAramahArNavottIrNaH-apagatAzeSasaMsArabhayaH san / zailezImetIti vakSyamANena sambandhaH // 282 // // iti yoganirodhAdhikAraH 21 // kIhazImityAhaISaddhakhAkSarapaJcakodriNamAtratulyakAlIyAm / saMyamavIryAptabalaH zailezImeti gtleshyH||283|| pUrvaracitaM ca tasyAM samayazreNyAmatha prakRtizeSam / samaye samaye ksspynsNkhygunnmuttrottrtH||284|| ISat-manAka hasvAkSarapaJcakasyogiraNaM-bhaNanaM tasya mAtraM-pramANaM tena tulyakAlIyA tAM-samAnakAlabhavAM saMyamavIryeNa-saMvarasAmarthyenA vAsabala:-prAptasAmarthyaH zailezI-paramaniSThAzabdavAcyAmeti-gacchati / sa kIdRzaH kevalI ?-vigatalezyo-lezyArahita iti // 283 // pUrva-purA racitaM-sthApitaM pUrvaracitaM ca tasyAM-zailezyavasthAyAM samayazreNyAmantarmuhUrtagatasamayapramANAyAM atha-anantaraM prakRtizeSa samaye samaye kSapayan-nAzayan asaMkhyaguNaM-asaMkhyAtaguNaM uttarottarata-uttarottareSu samayeSviti // 284 // RECESSAGAUSTRUMEROCES // 54 // JainEducation a l For Private & Personel Use Only K ainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ muktigatiH athacarame samaye saMkhyAtItAn vinihatya caramakarmAzAn / kSapayati yugapatkRtvaM vedyAyurnAmagotragaNam // 285 // carame samaye-antyasamaye saMkhyAtItAn-asaMkhyAtAn, kAn ?-caramakarmAzAn-uttaraprakRtIstrayodazasaMkhyAH , kiM?-| vinihatya-apanIya tato yugapad-ekakAlaM kRtsnaM-paripUrNa, kiM ?-vedyAyurnAmagotragaNaM kSapayati // 285 // sAMprataM yattyaktvA siddho yAdRzIM ca gati prApto yAdRzaM ca tat siddhakSetraM yAdRzazcAsau yathA ca tasyordhvagatireva yAdRzaM ca sukhaM tasya syAd etatsarvamabhidhAtukAma Aha sarvagatiyogyasaMsAramUlakaraNAni sarvabhAvAni / audArikataijasakArmaNAni sarvAtmanA tyaktvA // 286 // dehatrayanirmuktaH prApyarjuzreNivItimasparzAm / samayenaikenAvigraheNa gatvoddhamapratighaH // 287 // siddhikSetre vimale jnmjraamrnnrognirmuktH| lokAgragataH siddhyati sAkAreNopayogena // 288 // sAdikamanantamanupamamavyAbAdhasukhamuttamaM prAptaH / kevalasamyaktvajJAnadarzanAtmA bhavati muktH||289|| sarvagatiyogyazcAsau saMsArazca 2 tasya mUlakaraNAni-asya hetavastAni tathA, kila eteSu satsu sarvagatayo badhyante, tathA sarvAn bhAvAn-zubhAzubhAdIna bhAvayanti sarvabhAvAni, yadvA pAThAntarataH sarvatra bhavanazIlAni sarvabhAvIni / kAnyevaM || vidhAnItyAha-audArikataijasakArmaNAni prasiddhAni sarvAtmanA tyaktvA-vihAyeti // 286 // dehatrayanirmuktaH-apagatAzeSapra. ra.10da dehatrayakaraNapaJcAzItikarmA, tathA prApya-labdhvA RjuzreNivIti-avakrazreNigati, viziSTA itivIMtiritikRtvA, aspazAm SESS805990 GESC942 Jain Educati o nal M ainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH // 55 // akRtapradezAntarasamayAntarasaMsparzA, yenaiva samayena gacchati yeSveva cAkAzapradezeSu samArUDho gacchati na tat samayAntaraM prade- muktasya zAntaraM vA spRzatItyarthaH / samayenaikenAvigraheNa gatvo -Urdhvagati tiryagAdivyavacchedena apratigho-na kenacidapi pratihantuM nAbhAvatA zakya iti // 287 // siddhikSetre vimale-azeSajanmajarAmaraNarogarahite / sa kIdRzaH?-janmajarAmaraNarogaiHprasiddhairnirmuktaH sa. tathA / lokAgragato-lokAntaprAptaH / tyaktvA prApya gatveti pUrvakriyAtrayasyottarakriyAmAha-sivyati-siddho bhavati sAkA-1 rennopyogen-kevljnyaanopyogen| tataH paramupayogadvayaM siddhAnAmiti // 28 // sAdika-yasmin samaye sa siddho'jani tamevAdi / kRtvA anantaM punaH kSayAbhAvAd anupama-upamAtItaM avyAbAdhasukha-vyAvAdhArahitaM sAtamuttamaM-sarvotkRSTa prApto-tavAn / / tathA kevalAni-advitIyAni samyaktvajJAnadarzanAnyAtmA-svarUpaM yasya sa tathA / bhavati muktaH kRtsnakarmakSayAditi // 289 // keSAMcidabhAvamAtraM mokSastannirAkaraNamAhamuktaH sannAbhAvaH khAlakSaNyAt khato'rthasiddhezca / bhAvAntarasaMkrAnteH sarvajJAno(jJo)padezAca // 29 // muktaH san jIvo nAbhAvo-naivAsadpaH / kutaH?-svAlakSaNyAda-upayogalakSaNo jIva iti svarUpAddhetoH, avasthitopa-18 yogena satataM vyAptatvAjIvasya / idamapi kutaH?-svato'rthasiddheH-jIvasvAbhAvyAdevArthAnAM-jJAnopayogAdInAM siddhijI // 55 // vasya nirhetukaiva tasmAt svato'rthasiddheH / yadyapi chAdmasthitopayogAt kaivalyopayogAntaramudeti tathA'pyupayogasAmyAnna bhidyate jJAnasvabhAvatvAdi / tathA bhAvAntarasaMkrAntaH sakAzAnmukto nAbhAvo, bhAvo hi bhAvAntaratvena saMkrAmati, na Jan Education For Private Personal use only Page #193 -------------------------------------------------------------------------- ________________ *********H ARRRRRRRRRRIA sarvathocchidyate pradIpavat , yathA pradIpo bhAsvararUpatAmapahAya tAmasarUpatAM yAti / tathA sarvajJAjJopadezAcca heto bhAvo, | siddhayojinAgamabhaNanAcceti // 29 // pragatiH tyaktvA zarIrabandhanamihaiva karmASTakakSayaM kRtvA / na sa tiSThatyanibandhAdanAzrayAdaprayogAca // 291 // nAdho gauravavigamAdazakyabhAvAca gacchati vimuktH| lokAntAdapi na paraM plavaka ivopagrahAbhAvAt // 292 // yogaprayogayozvAbhAvAttiryag na tasya gatirasti / siddhasyovaM muktasyAlokAntAdgatirbhavati // 293 // tyaktvA-hitvA / kiM ?-zarIrameva bandhanaM 2 ihaiva-manujabhave / tathA kRtvA, kiM ?-karmASTakakSayaM na sa tiSThati / kutaHanibandhAn-manujAdibhavakAraNAnAmatyantapralayAt / tathA anAzrayAcca, muktasya hi manujabhavo nAzrayaH, kiMtu siddhirevaashryH| tathA aprayogAd-avyApArAt, sa na savyApAro'sti yena bhave sthIyata iti ||29||ydi sa na tiSThatyatra tarhi adho yAyAt!, netyAha-na-naivAdho gacchenmuktaH / kutaH ?-gauravasya-gurutvakArikASTakasyAdhogamanahetorviMgamAd-abhAvAd / azakyabhAvAt-azakyo'yaM bhAvo yat sarvakarmavimukto'dho gacchatIti / caH samuccaye / tathA lokAntAdapi na paraM / gacchati upagrahakAridharmadravyAbhAvAt / dRSTAntamAha-plavaka iveti, plavakaH-tArakastadvat maNDUkavat yAnapAtravanmatsyAdivaiti / ayamarthaH-yathaite maNDUkAdayo jalAbhAvAnna sthalaM yAntIti, tathA jIvo'pyalokaM na yAtIti // 292 // yogomanaHprabhRtiH prayogaH-AtmanaH kriyA tayoH kRtadvandvayoH caH samuccaye abhAvAt tiryag na tasya gatirasti / tathA siddhasya-muktasyordhvagatireva bhavati / kiyat ?, AlokAntAt-lokAntaM yAvaditi // 293 // ARASS Jain Education areal For Private & Personel Use Only Trainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ prazamaratiH hAri.vRttiH siddhasa gatihetavaH sukhaM ca // 56 // yathA muktasya samayamekaM gatirbhavati tathA hetUnAha-" pUrvaprayogasiddherbandhacchedAdasaGgabhAvAca / gatipariNAmAca tathA siddhasyordhva gatiH siddhaa|| 294 // dehamanovRttibhyAM bhavataH zArIramAnase duHkhe / tadabhAvastadabhAve siddhaM siddhasya siddhisukham // 295 // siddhasyodhaM gatiH siddhA / kutaH1, hetuvRndAt, tadevAha-pUrvaprayogasiddheH kumbhakArabhrAmitacakrasya kumbhakAravyApArA-1 bhAve'pi kiyatkAlabhramaNavat / bandhanacchedAderaMDaphalavat / asaGgabhAvAdalAbuvat / atrArthe AgamagAthA-"lAU eraMDaphale aggI dhUme ya isu dhaNuvimukke / gai puvapaogeNaM evaM siddhANavi giio||1||" tti // 294 // dehamanovRttibhyAMzarIracittavartanAbhyAM kRtvA bhavato-jAyate / ke ?, ata Aha-zArIramAnase duHkhe iti, pratItaM / tathA tadabhAvo vartate, kI-tadabhAve-dehAdyabhAve, kAraNAbhAve kAryAbhAva ityrthH| tataH siddhaM-pratiSThitaM siddhasya-muktasya siddhisukhaM iti // 295 // iti prazamaratermukhyaphalamuktam, adhunAvAntarasukhapUrvakaM tadevAhayastu yatighaMTamAnaH smyktvjnyaanshiilsmpnnH| vIryamanigUhamAnaH zaktyanurUpaM prayatnena // 296 // saMhananAyubalakAlavIryasampatsamAdhivaikalyAt / kAtigauravAdvA svArthamakRtvoparamameti // 297 // saudharmAdiSvanyatamakeSu sarvArthasiddhicarameSu / sa bhavati devo vaimAniko maharddhiAtivapuSkaH // 298 // tatra suralokasaukhyaM ciramanubhUya sthitikSayAttasmAt / punarapi manuSyaloke guNavatsu manuSyasaMgheSu // 299 // janma samavApya kulbndhuvibhvruupblbuddhismpnnH| zraddhAsamyaktvajJAnasaMvaratapobalasamagraH // 30 // Jain Education H a For Private & Personel Use Only A gainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ avAntarasukhaphale pUrvoktabhAvanAbhAvitAntarAtmA vidhuutsNsaarH| setsyati tataH paraM vA svargAntaritastribhavabhAvAt // 301 // yaH punaranirdiSTanAmA ytiH-saadhuH| kIdRzaH?-ghaTamAnaH-ceSTamAnaH tAM tAM kriyAM kurvan , tathA samyaktvajJAnazIlaiH kRtadvandvaiH sugamAthaiH saMpannaH-yuktaH 2 / tathA anigUhamAnaH-anAcchAdayan / kiM tat ?-vIrya-utsAham, katham ?-zaktyanurUpaM yathAzakti / kena ?-prayatnena-AdareNeti // 296 // saMhananaM-vajraRSabhanArAcamAyuH azeSakarmakSapaNasamarthaM balaM | zarIrAdisamudbhavaM kAlo-duSpamasuSamAdiH vIryasaMpad-utsAhasamRddhiH samAdhiH-cittasvAsthyaM eSAM SaNNAM padAnAM vaikalyAdasaMpUrNatvAt , tathA karmAtigauravAdvA-jJAnAvaraNAdikarmaNAM bahusthititvAditi hetudvayAt svArtha-karmakSayamakRtvA-avidhAya uparamaM-paryantameti-gacchati // 297 // saudharmAdiSu sarvArthasiddhicarameSvanyatamakeSu sa bhavati devo vaimAniko mahAntipUjyAni 'arha maha pUjAyAmiti dhAtoH RddhidyutivapUMSi yasya sa tatheti // 298 // tatra-vimAne suralokasaukhyaM ciraMprabhUtakAlamanubhUya sthitikSayAttasmAt punarapi-bhUyo'pi manuSyaloke-naraloke guNavatsu-samyaktvAdiguNayuteSu manuSyasaMgheSu pitrAdipracurajaneSviti // 299 // janma samavApya setsyatItyatrA(syA)pyagre sambandhaH, kIdRzaH san ?, kulaM-ugrAdi bandhuH-pitrAhai divaMzaH vibhavo-dhanAdiH rUpaM-karAdisamatAsvabhAvaM balaM-prANo buddhiH-autpattyAdikAtAbhiHsaMpanno-yuktaH 2|tthaa zraddhA-| dibhiH paJcabhiH kRtadvandvaiH prasiddhArthaH (graMtha 1700) samagraH-samanvita iti // 30 // tathA pUrvoktAbhirbhAvanAbhirbhAvitontarAtmA-mano yasya sa tathA / vidhUtaH-apanItaH saMsAro yena sa tathA / kiM -setsyati-mokSaM yAsyati / tatomanujabhavAt paraM-anantaraM svrgaantritH| kathaM ?-prathamabhave cAritrI dvitIyabhave devaH tRtIye manujaH, tatra cAritraM| SOCCESSORI ASOSIASA GAJainelibrary.org Jain Education a For Private 8 Personal Use Only l Page #196 -------------------------------------------------------------------------- ________________ gRhitvaphalaM prazamaratiH hAri vRttiH // 57 // prApya mokSagAmIti trivanabhAvAt , vAzabdAt saptASTabhavAnte vA setsyati / tatra sapta bhavA devA aSTau cAritrayutAH, militAH paJcadaza 15 iti avirAdhitazrAmaNyasya, itarasya tvaSTame cAritre mokSaH, atra vicAle bhavA anekAdayo draSTavyAH // 301 // ityAryASaTrasya prazamaratisvargApavargaphalapratipAdakasya sNkssepaarthH|| sAmprataM gRhAzramaparipUrNadharmayuktAnAmanantaraparaMparaphalamabhidhitsurAhayazceha jinavaramate gRhAzramI nizcitaH suviditaarthH| darzanazIlavatabhAvanAbhirabhiraJjitamanaskaH // 302 // sthUlavadhAnRtacauryaparastrIratyarativarjitaH satatam / digvatamUrdhva dezAvakAzikamanarthaviratiM ca // 303 // sAmAyikaM ca kRtvA pauSadhamupabhogapArimANyaM ca / nyAyAgataM ca kalpyaM vidhivatpAtreSu viniyojya // 304 // caityAyatanaprasthApanAni kRtvA ca zaktitaH prayataH / pUjAzca gndhmaalyaadhivaasdhuupprdiipaadyaaH|| 305 // prazamaratinityatRSito jinagurusAdhujanavandanAbhirataH / saMlekhanAM ca kAle yogenArAdhya suvizuddhAm // 306 // prAptaH kalpeSvindratvaM vA sAmAnikatvamanyadvA / sthAnamudAraM tatrAnubhUya ca sukhaM tadanurUpam // 307 // naralokametya sarvaguNasampadaM durlabhAM punarlabdhvA / zuddhaH sa siddhimeSyati bhavASTakAbhyantare niyamAt // 308 // yazca kazcana iha jinavaramate-sarvajJAgame gRhAzramI manuSyaH nizcitaH-kRtanizcayaH suviditArthaH-atizayajJAtAbhidheyaH tathA'bhiraJjitamanasko-vAsitAntaHkaraNaH / kAbhiH kRtvA ?-darzanAdibhAvanAbhiH pratItArthAbhiH kRtadvandvAbhiriti // 302 // nA tathA sthUlAni ca tAni vadhAnRtacauryANi kRtadvandvAni ca tAni tathA, tAni ca parastrIratyaratI ca tAstathA, tAbhirvarjitaH sa // 57 // Jain Education in IINI For Private Personel Use Only M ainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ FSO GRECAUSA tathA, upalakSaNatvAt parigrahavarjita iti ca dRzyaM / satataM-anavarataM, tathordhva-upariSTAdaNuvratebhyaH digvataM dezAvakAzika-| gRhitvaphalaM manarthaviratiM ceti // 303 // tathA sAmAyikaM ca kRtvA-vidhAya pauSadhaM upabhogasya pArimANyaM-parimANakaraNaM tacca nyAyAgataM ca-nItyAgataM ca / kimevaMvidhaM ?-kalpyaM-kalpanIyamannAdi / kena ?-vidhinA, pAtreSu-cAritriSu viniyojya, divratAdira dra kRtveti sambandhaH / vyatyayanirdezazchando'rtha iti // 304 // caityAyatanapratiSThApanAni-bimbagRhapratiSThAH, kRtvetyAdi pUrva-18 kriyANAM siddhimeSyatItyuttarakriyayA smbndhH| cAH samuccayArthAH / kathaM ?-zaktitaH prayataH-AdaravAn , pUjAzca kRtveti | sambandhaH / kIdRzIH?-gandhamAlyAdhivAsadhUpapradIpAH kRtadvandvAH AdyA yAsAM tAstathA tAH karmatApannA iti // 305 // kIdRzaH ?-prazamaratinityatRSitaH-upazame nityaM pipAsitaH, tathA jinAdInAM kRtadvandvAnAM vandanAbhirataH sa tathA / tathA saMlekhanAM ca-zarIropakaraNakaSAyasaMkocarUpAM ca kAle-avasare yogena-vyApAreNArAdhya-Asevya suvizuddhAM-zAstrotAmiti // 306 // tataH prAptaH / keSu kiM-kalpeSu-saudharmAdiSu indratvaM sAmAnikatvamanyadvA sthAnamudAraM-pradhAnaM / / tatra-teSu sthAneSu anubhUya ca-saMvedya ca sukha-zarma tadanurUpaM-nijasthAnakAnusadRzamiti // 307 // tato'pi cyutaH naralokametya-Agatya sarvaguNasampadaM-viSayasukhasamRddhiM durlabhAM punaH labdhvA zuddhaH san sa siddhimeSyati / va?-bhavASTakAbhyantare niyamAt-niyameneti / AryAsaptakasya zrAvakadharmavidhipratipAdakasyAyaM saMkSepArtha iti // 308 // idAnIM yadimAM prazamaratiM zrutvA prApyate tadAryAdvayenAha| ityevaM prazamarateH phalamiha svargApavargayozca zubham / sNpraapyte'ngaarairgaaribhishcottrgunnaaddhyH||309|| Jain Education Kondainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ prazamaratiH hAri. vRttiH // 58 // Jain Educatio jinazAsanArNavAdAkRSTAM dharmakathikAmimAM zrutvA / ratnAkarAdiva jaratkapardikAmuddhRtAM bhaktyA // 310 // iha caturthagaNaH paJcamAtra iti / etatphalaM - janyaM / kutaH ? - prazamarateH sakAzAt / kIdRzam ? - zubhamiha svargApavargayozca prApyate / kaiH 1 - anagAraiH - sAdhubhiH, tathA agAribhiH - gRhibhizca uttaraguNADhyaiH - nijabhUmikApekSayA piNDavizuddhyAdidignatAdisamRddhairiti // 309 // jinazAsanArNavAt - tIrtha kRdAgamasindhorA kRSTAM - AnItAM dharmakathikAM - dvividhadharmapratipAdikA - mimAM prazamaratimetacchAstraM karmatApannaM / kiM kRtvA ? - zrutvA - AkarNya / kasmAdiva kAm ? - ratnAkarAdiva jaratkapardikAMjIrNavarATikAM samuddhRtAM samAkRSTAM / kayA ? - bhaktyA - prazamaprItyA / ayamarthaH - AkRSTAmiti jinazAsanAdityatra yojyam / | uddhRtAmiti ratnAkarAdityatra sambandhanIyam / atrAryAdvayakriyAkArakaghaTanaivaM boddhavyA - imAM dharmakathikAM zrutvA phalaM zubhaM prazamarateH saMprApyate'nagArairagAribhizceti // 310 // sAmprataM satpuruSairyAdRgguNopetairye tyAjyA ye ca grAhyA yannimittazca yatno vidheyastadetatsarvamAha - sadbhirguNadoSajJairdoSAnutsRjya guNalavA grAhyAH / sarvAtmanA ca satataM prazamasukhAyaiva yatitavyam // 311 // sadbhiH - satpuruSairguNadoSajJaiH - yathAvasthitaguNadoSavidbhiH, kiM kArya ? - doSAnutsRjya - parityajya guNalavA grAhyA-guNAMzA grAhyAH, prakaTanIyAH / kena ? - sarvAtmanA ca - azeSaprakArairapi satataM - anavarataM / tathA prazamasukhAyaiva yatitavyaM - yatnaH kArya iti // 311 // // iti prazamaratiphalAdhikAraH 22 // ional prazamarati zravaNaphalaM 1146 11 ainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ kSAmaNaM zAsanazaMsAca SUSRUSARSURRORICANTRA sAmpratamauddhatyaM pariharan chadmasthatvAt svasya sadoSatAM pazyan anyaizca yadvidheyaM tadarzayannAhayaccAsamaMjasamiha cchandaHzabdasamayArthato'bhihitam / putrAparAdhavanmama marSayitavyaM budhaiH sarvam // 312 // yatpunariha-atra prazamaratiprakaraNe'samaMjasaM-asaMgataM tanmama marSayitavyamiti yogH| chando racanAvizeSaH zabdaH-saMskRti tAdibhedabhinnaH samayaH-siddhAntaH tasyArthaH-abhidheyasteSAM dvandvaH tebhyastataH-tAnAzritya abhihitaM-pratipAditaM putrAparAdhavat-tanayavinAzavatpitreva tanmarSayitavyaM-soDhavyaM budhaiH-vidvadbhiH sarvamiti // 312 // sAMpratamavasAnamaGgalamAhasarvasukhamUlavIjaM sarvArthavinizcayaprakAzakaram / sarvaguNasiddhisAdhanadhanamarhacchAsanaM jayati // 313 // jyti-atishete| kiM tat-arhacchAsanaM / kIdRzaM?-sarvasukhAnAmaihikAmuSmikANAM mUlaM kAraNamiti smaasH| sarvArthAnAM vinizcayo-nirNayastasya prakAza:-prakaTanaM taM karotIti smaasH| sarvaguNAnAM-kSAntyAdInAM siddhiH-niSpattistasyAH |sAdhane-niSpAdane dhanamiva dhanaM, yathA dhanena satA sarvANi kAryANi sidhyanti tathA kSAntyAdiguNAvAptisAdhane dhanakalpamahecchAsanaM-jainAgamo jayati-vijayamanubhavatIti // 313 // yatyAlaye mandagurUpazobhe sanmaGgale saduddharAjahaMse / tArApathe vA''zukavipracAre zrImAnadevAbhidhasarigacche // 1 // bhavyA babhUvuH zubhazasyaziSyAH, adhyApakAH zrIjinadevasaMjJAH / teSAM vineyairbahubhaktiyuktaiH, prajJAvihInairapi shaastrraagaat||2|| SEARNAGAR Jain Educatio n al For Private & Personel Use Only Trainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ prazamaratiH hAri vRttiH // 59 // TIkAprazastiH adhikArAzca zrIharibhadrAcArya racitaM prazamarativivaraNaM kiMcit / paribhAvya vRddhaTIkAH sukhabodhArtha samAsena // 3 // aNahilapATakanagare zrImajayasiMhadevanRparAjye / bANavasurudra(1185)saMkhye vikramato vatsare vrajati // 4 // zrIdhavalabhANDazAlikaputrayazonAganAyakavitIrNe / sadupAzraye sthitaistaiH samarthitaM zodhitaM ceti // 5 // yadihAzuddhaM kiMcit chadmasthatvena likhitmsmaabhiH| tacchodhyaM dhImadbhiH samyak saMcintya smyjnyaiH||6|| zAstrasya pIThabandhaH 1 kaSAya 2 rAgAdi 3 karma 4 karaNA 5 thAH 6 / aSTau ca madasthAnA 7 nyAcAro 8 bhAvanA 9 dharmaH 10 // 7 // tadanu kathA 11 jIvAdyA 12 upayogA 13 bhAva 14 SaDvidhadravyam 15 / caraNaM 16 zIlAGgAni ca 17 dhyAna 18 zreNI 19 samudghAtAH 20 / / 8 // yoganirodhaH kramazaH 21 zivagamanavidhAna 22 mntphlmsyaaH| dvAviMzatyadhikArA mukhyA iha dharmakathikAyAm // 9 // vyAkhyAmetasya zAstrasya, kRtvA puNyaM yadarjitam / tena bhavyo janaH sarvo, labhatAM zamamuttamam // 10 // dhAtrI dhAtrIdharA yAvadyAvaccandradivAkarau / tAvadajJAnavidhvaMsAnandyAdeSA suvRttikA // 11 // // 59 // Join Education hinelibrary on Page #201 -------------------------------------------------------------------------- ________________ granthAnamatra jAtaM pratyakSaragaNanataH ssuutraayaaH| sadvatteraSTAdaza zatAni sacchokamAnena // 12 // (granthAgraM aMkataH 1800) iti zrIbRhadgacchIyazrIharibhadrasUriviracitA prazamarativRttiH samAptA // saMvat 1823 varSe pausamAsi pUrNimAyAM 15 karmavAvyAM paramagurubhaTTAraka zrI 108 zrIvijayadevasUrIzvaraziSyapaNDitaziroratnapaNDita zrI 19zrIvarasiMgarSigaNivineyasakalatArkikaziroratnAyamAnaprAjJa zrI 19zrIlabdhivijayagaNiziSyaluMpAkAdinikhilamatavanagahanadhUmadhvajAyamAnasakalamaNDalAkhaNDalAyamAnapaNDitazrIratnavijayagaNi ziSyasakalavidvajanasabhAbhAminIbhAlasthalatilakAyamAnapaNDitazrIvivekavijayagaNicaraNAMbhojacaJcarIkatulyena paM0 amRtavijayena prazamarativRttirlivIkRtA svayaM zrImuNisubbayaprasAdAt / zubhaM / bhavaMtu shreyaashrennyH| iti zreSThi-devacandra lAlabhAI-jainapustakoddhAre-granthAGkaH 88 Jain Education For Private Personal use only inelibrary.org Page #202 -------------------------------------------------------------------------- ________________ iti zrImadUumAkhAtiviracitaM prazamaratiprakaraNaM samAptam // iti zreSThi-devacaMdra- lAlabhAI jaina pustakoddhAre - granthAGkaH 88 Page #203 -------------------------------------------------------------------------- ________________ pra. ra. 11 Jain Education zreSThi- devacaMda - lAlabhAI - jainapustakoddhAre manthAGkaH 88 zrIprazamaratiprakaraNasyA'vacUrNI / OM namaH / avacUrNIH zrIprazamarateH zAstrasya pIThabandhaH, kaSAyarAgAdikarmakaraNArthaH / aSTau ca ma~dasthAnA-nyAcAro bhAvanA dharmaH // 1 // tadanu kaithA jIvadyA, upayogo bhA ( vaH ) vaH SaDvidhadravyam / careMNaM zIlaGkAni ca dhyanazreNisamuddhAtAH // 2 // yoganirodhaH kramazaH, zivagamanavidhAneMmantaphalamasyAH / dvAviMzatyadhikArA, mukhyA iha dharmakathikAyAm // 3 // zrIumAsvAtivAcakaH paJcazataprakaraNapraNetA prazamaratiprakaraNaM prarUpayannAdau maGgalamAha nAbhe0 - caramo dehaH - kAyazcaramadA vA caramabhavadAyinIhA yeSAm // 1 // mahAvidehAdibhavAn / 'caH' samuccaye / jinAgamAt kiJci (nmanAkU) danyat (?) prazamaratiprakaraNamityarthaH // 2 // ainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ prazamaratiH avcuurnnii| Corronnontorn anantAni-bahUnyakSayANi vA, gamA-mArgAH sadRzapAThAzca / paryAyAH-kriyAdhyavasAyarUpA bhedAH kramaparivartinazca ghaTAdizabdAnAM kuTAdinAmAntarANi vaa| arthAH-zabdAnAmabhidheyAni dravyagaNitAdayazca dharmAstikAyAdayo vA / hetavo'pUrvArthopArjanopAyA anythaa'nuppttilkssnnaashc| nayAH-prAptArtharakSaNopAyA naigmaadyH|shbdaashcitrbhaassaadyH saMskRtaprAkRtAdayazca / / ratnAnyAmauSadhyAdayazca // 3 // zrutamAgamo, buddhirau(tpAtikyAdikA)tpattyAdikA matista eva vibhavo-dhanaM, tena parihINakaH / avayavAnAmarthaprAdhAnyAnAmuJchako-mIlanaM, gaveSayituM srvjnypurprveshmicchuH||4|| caturdazapUrvavidbhiryA iti sambandho yojyH| prthitaaH-prkaashitaaH||5|| | (visRtA)vinirgatAH zrutagranthAnusAriNyo vAco vigrupa iva parizATiprAyA AgamavacanaprAdhAnyAvayavabhUtAH kRpaNeneva sampiNDyotseSikAH prishaattitaaH||6|| zrutavAkUpulAkikAbahumAnasAmathyeDhaukitayA kaluSatucchayA prazamaspRhakatvenA'nusRtA-kRtA virAgamAgotpAdikA virAgapathaH padaM sthAnaM yasyA vA // 7 // I avagIto'nAdaraNIyo'rtho yasyAH sA, 'na vA' niSedhe, gambhIrapradhAnabhAvArthA aGgIkartavyA // 8 // | atra satAM saujanyaviSaye kAraNaM satsvabhAvAdanyatko'pi kiM vakSyati?, api tu neti, vA tasmAdarthe hiyesmAdarthe, nisarga:-svabhAvatayA suSTha nipuNo'pIti bhaNati kastenA'matsariNA svabhAvena kRtA // 9 // // 6 // Jain Education N ational For Private Personel Use Only Tr ainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ Jain Educatio prakAzata - prakaTatAM / kRSNimAnamapi bicchobhate, niHsAraM yatkiJcit // 10 // kAhalamapyavyaktAkSaramasambaddhaM / pralapitamapyanarthakavacanamapi / prakhyAtim // 11 // gaNadharAdibhisteSAM - jJAnAdInAM bhAvAnAM pazcAtkIrtanamanukIrtanam // 12 // pUrvasevitamapi punaH punaH sevyate / anuyojanIyaM vAkprabandhena // 13 // arthAbhidhAyipadaM - zAstram // 14 // AjIvanAkRte / karma - kRSyAdi / hetuH kAraNamabhyasanIyaH // 15 // X X X X X X ( kAma: - ) bAhyavastubhiH sahaikI bhAvenA'dhyavasAyaH / (abhinanda:-) iSTaprAptau toSaH // 18 // mithyAtvopahatayA kaluSayA dRSTyA viparItayA yuktaH / mala- upacitakarmarAziH, paJcAzravamalabahulazca / (tIvra) abhisandhAnaM - tIvrAdhyavasAyaH // 20 // vinirnnyH| saMklezaH-kAluSyaM, vizuddhinairmalyaM, tayorlakSaNaM-parijJAnaM / saMjJA eva kalayaH // 21 // bandhanaM spRSTaM bandhamAtraM davarakabaddhasUcI kalApavat, dhmAtasUcInAM parasparasaMlulitamiva nikAcitaM - kuTTitasUcIkalApavanirantaraM bahuvidhagholAntaH // 22 // karSito - vilikhitaH kRzo, (karuNaH - ) dInAH, anugata - AsaktanavanavAbhilASaH / krodhImAnItyAdikathanIyatAm // 23 // tional X w.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ prazamaratiH vaktumapi zaktaH, AstAM parihartum // 24 // AmotIti sarveSu padeSu yojyam // 25 // avcuurnnii| // 62 // hx AtmIyenaiva doSeNopahato bhavati // 28 // sarveSAmapAyAnAM sthAnasya dyUtAdisarvavyasanarAjamArgasya-sarvasaMcaraNapathasya grAsIbhUtaH kSaNamapi-stokakAlamacyAstAM prabhUtakAlaM, duHkhAdanyatsukhamupagacchediti prtiitiH|| 29 // bhave narakAdau saMsaraNaM, tatra durgamArgo-viSamAdhvA, tasya praNetAro-nAyakA AdezakA ete kaSAyAH, kAraNabhUtatvAt // 30 // mamakArAhaGkArayo rAgadveSAvaparaparyAyaH, padadvayasya paryAye ba(mUlamAntaram // 31 // dvandvaM-yugalaM / smaasH-sNkssepH|| 32 // mithyAdarzanaM-tattvAzraddhAnalakSaNaM, pramAdo-madyAdiH, yogAH-satyAdayaH, tanmithyAtvAviratipramAdAdiyutau raagdvessau||3|| muulprkRtismbndhii|| 34 // // 62 // tasyAH prakRterbandhodayayorvizeSo'vinAzenA'vasthiti:-sthitiH, anubhAgo-rasA, prdesho-dlsNcyH||36|| teSu bandhabhedeSu caturyu pradezabandho yogAt-manovAkAyacyApArAttasya-pradezasthasya karmaNaH // 37 // Jain Education For Private Personal Use Only Grainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ Jain Education varNakAnAM bandho-dRDhIkaraNaM, tasmin zleSa iva // 38 // (kAdi ) gatirbhavagatirmUlaM - bIjaM yasyA, indriyaviSayAH (sparzanAdayaH ), nivRttiH (1) // 39 // duHkhakAraNaM karma tayA tayA''datte // 40 // kalA'styasminniti kala - grAmarAgarItyA yuktaM, ribhitaM - gholanAsAraM, yoSidvibhUSaNaM- nUpurAdi, zrotrendriye'vabaddhaM hRdayaM yena // 41 // savikArA gatirnayanotthaM nirIkSitaM, dehasannivezaH, preritaH // 42 // snAnamaGgaprakSAlanaM cUrNa, vartirgAtrAnulepinI, vartInAM samUho vArtikaM, candanAdibhiH snAnAdibhirgandhairbhramitamAkSiptaM mano'syeti saH // 43 // khaNDazarkarAdiH, sa eva viSayo rasanAyAstasminnAsakta AtmA yasya / galo- lohamayo'Gkuzo, yantraM - jAlaM, pAzo-vAlAdimaya stittirAdigrahaNa hetustairbaddho - vazIkRtaH // 44 // AsanaM-masUrakAdi, sambAdhanaM vizrAmaNA, surataM maithunAsevA, anulepanaM-kuGkumAdiH, sparzaH - priyAyA cumbanAdiH / mohitamatiH // 45 // ziSTA-vivekinaH paralokapathanipuNAsteSAmiSTA dRSTiceSTAH / dRSTiH- sanmArgopadezanaM, ceSTAH kriyAH / doSeSvaniyamaM grAhitAnIndriyANi yaiH // 46 // Jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ prazamaratiH avcuurnnii| // 63 // indriyayogyo viSayo bhaavH| yenA'kSANIndriyANi tRptiM prApnavantyanekasminmArge prakarSeNa lInAni // 48 // viSayo-rUpAdiH pariNAmavazAnmRtakalevarAdivazAdazubhaH syAt , kacavarAdirazubho'pi varyaH syAddhapanAdinA // 49 // kAraNavazena-nimittasAmarthena yadyatprayojanamartho jAyate, yathA-yena prakAreNa syAttathA-tenaiva prakAreNa tamartha zubhamazubha cintayati, yathA-zatrughnaM viSaM pitRghnaM ca // 50 // zabdAdiH svarocanena paritoSamAdhatte / svamatyA vikalpo dviSAdipariNAmajanitavikalpanaM, tatrAbhiratA aasktaaH||51|| kadAcidveSavazataH samupajAtarAgasya kadAcidrAgavazAnnizcayataH paramArthatastadrAgadveSakAraNameva // 52 // / rAgadveSakRtapratighAtasya // 53 // indriyavyApAre-zabdAdipravartane bhavyamabhavyaM vA karoti pariNAmaM rAgayuto dveSayutaH, sa Atmano bhAvaH karmabandhasya tasya tasya nimittamAtmamo-jIvasya bhavati // 54 // moho'jJAnaM, tattvArthAzraddhAnaM mithyAtvamAzravebhyo'nivRttiraviratiH, rAgAdibhirvikathAdipramAdamanaHprabhRtiyogayutaiH // 56 // eteSAM doSANAM saMcayasya jAlamiva jAlaM, duHkhahetutvAdAmUlAduddhartumapramattena zakyam // 58 // Jain Educatiobl i c For Private Personal Use Only jainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ Jain Educat rAgadveSAdijAlasya mUlakAraNaM jIvasyeti zeSaH // 59 // matra koTayo 3 hanana 3 pacana 3 krayaNAnAM svayaM karaNakAraNAnumatibhistrirUpAstAbhirudgamAdibhizca zuddhaM yaduJchamAtraM bhaikSyaM tena yAtrA - 'dhikArAtsaMyamayAtrA, tathA nirvAho yasya, zuddhatamAhAropadhipAtragrahaNatatparasyeti bhAvArthaH // 60 // sarvajJabhASita jIvAdipadArtha paramArthasvarUpabhAvanAzIlasya jIvAjIvAdhArabhUtalokAvagatasvarUpasya vakSyamANASTAdazasahasrazIlAGgadhAraNakRtapratijJasya // 61 // darzanamohanIya karmakSayopazamena darzanazuddhirUpamanuprAptasya dharmAdhyavasAye'dhyavasAyasyA'nyonyaM svadarzanaparadarzanApekSayoMttarottaravizeSaM pazyato jinAgame // 62 // trastasya / svahitArthe - AtmapathyamokSaprayojane Abhimukhyena ratA - baddhA prItirmatiryasya // 63 // anantasaMkhyAyAH sUcikA bhavakoTayaH // 64 // samudayA- dhanadhAnyAdinicayAH / dharme - kSAntyAdike / tadArogyAdi labdhvA - prApya hitakArye zAstrAdhyayanAdau // 65 // zAstramiha laukikamathavA zAstrANAmAgamo gamanaM tallAbhamicchatA // 66 // kulamugrAdi, vacanaM mAdhuryAdiguNamaccheSANi pratItAni, sampacchandaH pratyekaM yojyate // 67 // AgamatratamUlanirNayaM prati nikaSaH - kaSapaTTasamAnaH, priikssaasthaanmityrthH| vi- vizeSeNa nItaH - prApto vinayo yena sa tathA // 68 // hitakAGkSiNA - mokSAbhilASiNA ziSyeNa // 69 // ational Page #210 -------------------------------------------------------------------------- ________________ prazamaratiH avcuurnnii| // 64 // SHUSHUSHOLO OG apathyasamAcaraNaM, tadeva dharmastadapanodakartA / gurumukhmlyaaclodbhuutcndnrssprshH||7|| zuzrUSA-zrotumicchA, yadAcArya upadizati tatsamyak zrauti kriyayopayogaM ca nayati // 72 // tapaso'nazanAdevalaM-sAmarthya saMvaraphalaM / nirjarA-karmapari [zATi:] saattiH||73|| yoganirodhaH zailezIprAptirUpo'to vinaya eva kaaryH|| 74 // vinayAd vyapetaM-vigataM mano yeSAM te / truTimAtramaNumAtraprAyaM, vissyH-shbdaadisttsnggaadjraamrvt-siddhvnirudvignaanirbhyaaH||75|| aihikasukhamAninaH rasalAmpaTyaM sAta-sukhamRddhirvibhavo rasA-madhuratvAdaya, eteSu gauravaM rasalAmpavyaM, tsmaaddhetorvrtmaansukhdrshino'tiivaanukuulvissyopbhogpraaH|| 76 // ___ jAtyA-avitathA, hetavo-dRSTAntAzcaritakalpitodAharaNAni-taiH prasiddhaM, ajaramaparAparapradAne'pyakSINamupanItaM-dIyamAnaM, tenaiva bahumanyante / rasAyanamapyaviruddhaM nityAnityayorekatra vastuni sahA'vasthAne'pi virodharahitatvaM,na kasyA'pi bhayaM karotItyabhayakara-kSudropadravanAzi // 77 // prakupitapittadhAtutvAdviparItabuddhistasya kSIraM kaTukaM bhavati // 78 // yadyapi suduHsahapariSahendriyanirodhasambhavatsantApAdAdau kaTukaM tathApi nizcayaM paryantakAle madhuramanekakalyANayogAdramaNIyaM / bhavyasattvAnugrahAya gaNadharAdibhirahitaM pathyaM hitaM / uddhRttAH-svacchandacAriNaH // 79 // SISUSTUSSEISTIGES // 64 // Jain Education NMainelibrary.org For Private Personal Use Only anal Page #211 -------------------------------------------------------------------------- ________________ USGESCHLOSSAICOS jAtirmAtrA'nvayaH, kulaM pitRsamudbhavaM, rUpaM pratItaM, balaM zArIraH prANo, lAbhaH-prArthitArthaprAptirbuddhirautpattikyAdillibhyaka-priyatvaM, zrutamAgamaH, klIvA-asattvAH // 8 // bhavabhramaNe / (evaM) jJAtvA ko nAma vidvAn jAtimadamAlambet ? // 81 // anekAn jAtivizeSAn janmotpAdAnindriyanivRttirindriyaniSpattiH pUrvakAraNaM yeSAm // 82 // zIlamAcAraH, zeSANi pratItAni, nanu-niyamenaiva // 83 // rUpabalazrutabuddhivibhavAdayo guNAstairalaGkRtasya suzIlasya kulamadena prayojana-kArya na vidyate // 84 // cayo-vRddhirapacayo-hAnistau yasyArogajarApAzrayiNo-rogajarAdhArasyaivaM zukrAdisamparkaniSpanne dehe ko madAvakAzo'sti', api tu nA'styeva // 85 // __sarvadA saMskartavye carmaNyasRjA'vatA sthagite / kaluSaM mUtrapurISarudhiramedomajjAsnAyuprabhRti, tena vyApte / nizcayena vinAzadharmo yasyA'sti // 86 // ___ atitIvrajvarazUlavisUcikAdivedanAH san taruNabalo'pi kSaNena vigatabalatvamupaiti / susaMskArAtpraNItAhArAbhyavahArAsAyanadevatArAdhanasAmarthyAdvIryAntarAyakarmakSayopazamAdveti // 87 // aniyato bhAvaH-sattA yasya, kadAcidbhavati kadAcinna bhavati, vijJAya maraNabale prAkSe zarIrabalaM draviNavalaM ca na kramate pratikriyAyai // 88 // SIRIUSCAS CASASSASSICS ISLAS Jain Educationidhion M inelibrary.org Page #212 -------------------------------------------------------------------------- ________________ prazamaratiH avcuurnnii| kSayopazamAllAbho bhavati, lAbhAntarAyakarmodayAcca na labhate kizcit , nityAnityau dInatAgavauM // 89 // | paro-dAtA gRhasthAdistasya dAnAntarAyakSayopazamotthA zaktiH, svazatyanurUpaM dadAti / dAturyadi cetaH-prasannatA bhavati, sAdhu prati guNAnurAga upayogaH / vastrAhArAdinA // 9 // __ grahaNaM-bahUnAmapi pRthak pRthagvadatAmapi pRthak pRthak zabdopalabdhiH , udAhaNaM-saMskRtagadyapadyazabdArthAbhidhAnaM, parasmA iti zeSaH / navakRtayo-bhinavaM svayameva prakaraNAdhyayanAdikaM karoti, vicAraNA-sUkSmeSu padArtheSvAtmakarmabandhamokSAdiSu yuktyanusAriNIjijJAsAdi, arthAvadhAraNamAcAryAdivacanavinirgatasya zabdArthasya sakRdeva grahaNaM, na dvitrivAroccAraNAdiprayAsaH, AdizabdAddhAraNA parigRhyate / buddheraGgAni zuzrUSAdIni, teSAM vidhividhAnamAgamena pratipAdanaM, tasya vidhervikalpA|steSu kiyatsvanantaiH paryAyavRddhAste kSayopazamajanitabuddhivizeSAH parasparamanantaiH paryAyairvRddhAH sarvadravyaviSayatvAnmatizrutayorityevaM buddhyaGgavikalpeSvanantabhedaivRddheSu satsu // 91 // | pUrvapuruSA gaNadharaprabhRtayazcaturdazapUrvadharAdayo yAvadekAdazAGgavidavasAnAH, siMhA iva siMhAH, parISahakaSAyakuraGgapratihananAt, teSAM vijJAnAtizayo-vijJAnaprakarSaH, sa eva sAgaraH-samudro, vistIrNabahutvAt, anantasya bhAva AnanyaM, zrutvAvibhAvya, sAmpratA-vArtamAnikAH // 92 // kutsitaM priyaM bhASaNaM caTukarma, upakAro nimittaM yasya, caTukarmaNo nimittaM mAtApitRsambandhAdikaM kRtvA // 93 // parajanaprasannatAjanitena tena spRzyate // 94 // // 65 // JainEducati For Private Personal use only jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ zrutaparyAyA bhedA anantaguNAdayo'saMkhyabhavaparicchedA uparyupari pazyataH sarva daridramiti viditvA vikaraNe-vikriyAM, kRtazeSazrutadAnaniSedhamiti zeSaH, vaikriyasiMharUpanirmANam // 95 // samparkazca-saMsarga AcAryAdibahuzrutaiH sahaH,udyamazca-protsAhaH / mUlaguNA uttaraguNAsteSAM niSpAdakaM zrutajJAnaM lbdhvaa||16|| "jJAnaM madadarpaharaM, mAdyati yastena tasya ko vaidyH?| amRtaM yasya viSAyati, tasya cikitsA kathaM kriyte?'||||||9|| jAtyAdimadamattaH zucipizAcAbhidhAnadvija iva duHkhabhAgbhavati // 98 // jAtyAdInAM bIjavinAzodyatenA''tmotkarSaH paradUSaNoddhoSaNaM ca // 99 // prtirskaarH| bhave bhave, koTirAnantyasUcikA // 10 // karmazabdena gotrameva / tadrUpameva yonivizeSAzcaturazItilakSAstadantaraiH kRtavibhAgam // 101 // dezAdInAM samRddhiparyantAnAM viSamatAM vilokya bhavasaMsaraNe // 102 // anAhataguNadoSa, evaMvidho jIvaH / paJcendriyANAM nijanijaviSayagAya, tena vibalo-gatazubhapariNAmo raagdvessodyniyntritH|| 103 // ghaTitavyaM-ceSTitavyam // 104 // tatkathaM ceSTitavyamityAha-aniSTaviSayAbhikAviNA bhoginA-bhogasaktena saha viyogo viSayANAM kathaM syAt / 'vai' iti prazne, Agamo'bhyasanIyaH, atibAda vyagrahRdayenA'pi ythaavdvijnyaayaitaanpaaybhulaanaagmo'bhysniiyH||105|| kAra Jain Education in der For Private & Personel Use Only HMMEinelibrary.org Page #214 -------------------------------------------------------------------------- ________________ prazamaratiH // 66 // Jain Education autsukyakArakAH - prakaTolvaNasneharAgA / nikape - prAnte / bIbhatsAdibhirbahulAH // 106 // duHkhAntAH // 107 // zAko'STAdazo yatra tImanaM / modakAmlakarasAdi / pariNatisamaye // 108 // upacArazcATukarmavinayapratipattiH zayanAdiH / sambhRta piNDitaramyakAni ratikarANyavicchedakAriNaH // 109 // devanArakANAM niyatakAlaM, aniyatakAlaM manuSyatirazcAm // 110 // iSTapariNAmAH santo'niSTapariNAmAH, aniSTa pariNAmAH santo'bhISTapariNAmAH / AlocanIyaH sarvakSetrAvasthAbhAvitvAt / evaM cA'navasthitapariNAma viSayaviratAvanugraho guNayogataH / upalakSaNatvAdbahuguNazcittaprasannatA // 111 // itthaM guNAndoSarUpeNa doSAMzca guNarUpeNa yaH pazyati guNadoSaviparItopalabdhiH / prathamAGgaM vilokya parirakSyaH // 112 // vidhinA vijJeyaH // 113 // zastraparijJAnAmA''dyadhyayanArtha saMkSepeNA''ha - mAtApitrAdigauravANAmRddhyAdInAM SaDDIvakAyayatanA prathame'dhyayane, gauravastyAgo dvitIye, dvAviMzatipariSaha vijayastRtIye, dRDhasamyaktvaM caturthe // 114 // saMsArodvegaH paJcame, karmanirjaropAyaH SaSThe, vaiyAvRttyodyamaH saptame, tapovidhiraSTame, yoSitAM tyAgaH - strIparihAro navame 115 ambaraM - vastraM, bhAjanaM - pAtrakAdi, tayoreSaNA, tathA'vagrahA devendrAdeH, ete kIdRzAH zuddhAH -zuddhimantaH // 116 // sthAnaM kAyotsargarUpaM, niSadyA - svAdhyAyabhUmiH, tyAgaH - zabdarUpayorarAgaH, kriyAzabdaH sarvatra, parakriyAniSedhaH, prayatnatasta avacUrNI / // 66 // ainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ pra. ra. 12 Jain Education pasyato niSpratikarmaNaH paro yadupakaroti saMskaroti tadayuktaM, anyonyakriyA sA'pi niSpratikarmavapuSo na yujyate // 117 // sAdhvAcAraH pUrvoktAdhyayanakathitastrarUpaH / khalu - nizcayena / ayaM pratyakSaH // 118 // bhAvanA - vAsanA'bhyAsaH SaDDIvanikAyayatanAdikA, tadAcaraNena ca guptahRdayasya ca - mUlottaraguNairguptamanaskatadanuSThAnavyagrasya, kiMbhavatItyAha-na tadasti kAlavivaraM yatra kAlacchidre'bhibhUyate pramAdakaSAyavikathAdibhiH // 119 // X X X X X svalpakAlenaiva vipariNAmadharmAH - kutsitapariNAmadharmA anyathAbhavanasvabhAvAH, martyA - maraNadharmiNo manuSyAsteSAmRddhisamu| dayA- dhanadhAnyahiraNyasvarNAdivibhUtisamUhA anityAH / saMyogAH - putraputrIprabhRtisambandhAH viprayogAvasAnAH zokotpAdakA bhavanti, tato na kiJcidviSayAbhilASeNa // 121 // bhogajanitasukhaiH kSaNavinazvaraiH prabhUtabhItibhRtaiH kAGkSitairabhilaSitaiH zabdAdiviSayAdhInaiH kiM ?, na kiJcitprayojanamebhistasmAtteSvabhilASamapahAya nityamAtyantikamabhayamavidyamAna bhItikamAtmasthaM - svAyattaM [ yat ] prazamasukhaM, madhyastha syADaraktadviSTasyopazAntakaSAyasya yaccharma tadevaMvidhaM tatrodyato bhava // 122 // indriyagrAmasya zabdAdiviSayasya labdhumicchataH priye kartavye yAvatprayAsaH kriyate tAvattasyaivA'kSasamUhasya nigrahe varataraM - bahuguNamRjucittenodyamaH kRtaH // 123 // ainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ | avcuurnnii| prazamaratiH sarAgeNaM-mohayuktena viSayAbhilApataH prApyaM sukhaM tasmAdanantakoTiguNitaM mUlyaM vinA'nAyAsena vItarAgaH prazamasukha mAnoti // 124 // // 67 // iSTasyA(iSTAviyogakADAniSTaviprayogakAGkotpannaM duHkhaM sarAgaH prAmoti, na vItarAgaH // 125 // eteSu hAsyAdibhedeSu nibhRtaH svasthastasya yatsukhaM tadrAgiNAM kutaH? // 126 // hai evaM guNayukto'pi kevalamanupazAnto'zamitaviSayakaSAyastaM guNaM nirutsukatvaM ratnatrayyupacayarUpaM nA''noti // 127 // / cakravartivAsudevAdistasya mahendrasya ca tAdRzaM sukhaM nA'sti yAdRzaM prazamasthitasya // 128 // svajanaparajanaviSayAM cintAM dAridyadhanADhyadaurbhAgyasaubhAgyAdirUpAM vihAya / AtmaparijJAnamanAdau saMsAre paribhramannayamAtmA sukhaduHkhAnyanubhavannapi na tRptaH, so'dhunA kathamebhistRpto bhavettadadhunA yathA saMsAre bahusaGkaTe'yaM na bhramati tathA prayatno mayA kArya ityAtmajJAnacintana evA'bhirataH parakAryavimukho jitamadanAdisarvadoSaH sukhamAste, svasthaH-upadravarahita4 stiSThati / nirjaro, nirgatA'petA jarA-hAniH, sA ca prastAvAtprazamAmRtasya yasyA'sau nirjrH|| 129 // | kRSivANijyAdicintanaM lokavArtA, dharmanirvAhapRcchA zarIranirvAhacintanaM / zobhanakSAntyAdisaddharmacaraNavArtArtha etadvayahamapISTaM bhISTaM lokavArtAtaccharIravArtAyAH kAraNam // 130 // __ AdhAra-Azrayo, vartata iti zeSaH, dharma[brahmacAriNAM-saMyaminAM / loke jAtamRtasUtakanirAkRtagRhagamanAdi, madhuhai mAMsAdi ca dharmaviruddham // 131 // EGGHUSHIRIKISHO LESAISTES 67 // Join Education a l Hainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ Jain Education dehaH- zarIraM, naivA'nnapAnavasanAdibhirvinA yApayituM zakyastAnyannapAnavasanAdisAdhanAni lokavazAni, saddharmasya kSamAderavirodhAddharmaviruddha tyAgenA'nuvartanIyaH // 132 // doSeNAnupakArI bhavati, pratyutA'pakAreNa pravartate paro lokaH krudhyati / AtmanA // 133 // piNDaiSaNAdhyayanabhaNito nizcayena kalpyo grAhyo'kalpyaH parihAryaH, Agame AdAnAsevanayorniyatavRtteH / tena-vidhi - gRhItAhAreNa // 134 // vraNe - gaNDe lepaH, akSasya dhurA, saivopAGga, abhyavaharedityatrA'pi yojyaM, asaGgA-manovAkkAyeSvasaGgAH sAdhavasteSAM yogyaH kriyAnuSThAnaM, teSAM bharaH- saGghAtaH, sa eva tanmAtraM tasya yAtrA - nirvAhastadarthaM, dharmAnuSThAnanirvAhArthamityarthaH / pannago yathA carvaNavarjitameva gilatyevaM sAdhurapi, cilAtiputramAritadhanazreSThisutAmAMsAsvAdakapitR putrAdivadvA, yathA taiH zarIrasya dhAraNArthameva tatkRtaM tathA sAdhurapi // 135 // viziSTatarAsvAdamagRddhacittena sAdhuneti prakramaH, tadviparItamavidyamAnAsvAdamapi dveSarahitena, vRko yathA sarasaM virasaM vA na vilokayati, tadvatsAdhunA'pi dArUpamadhRtinA - dArutulyasamAdhinA''svAdyaM vastu, [punarA ] svAdyaM - kriyA // 136 // kAlamuSNakAlAdi, snigdhetarAdi ca kSetraM subhikSAdikaM ca, mAtrAmalpAdirUpasAtmyaM, yadyasyopabhuktaM pariNatimeti / dravyANAMghRtaguDAdInAM gurutvaM laghutvaM, yadvA yena dravyeNopabhuktena guNAnAM gauravaM zeSANAM lAghavaM cA''tmanaH syAt / bhojyaM vastu // 137 // jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ prazamaratiH // 68 // Jain Education th anyadaupagrahikaM daNDakAdyutsargataH kalpyaM kalpanIyaM, apavAdato- gADhAlambanenA'kalpyamapi grAhyaM laghutaradoSAsevanaM | saddharmadeharakSAnimittaM kAraNaM tenoktam // 138 // kalpayAkalpya-zuddhAzuddhavidhijJaH saMvignA - jJAnakriyAyuktAH sahAyA yasya / svabhAvavinIto, dUSaNadUSite'pi rAgAdirahitaH // 139 // dharmopakaraNena - vastrapAtrAdinA dhRtaM vapurasya, alepako -lobhena na spRzyate // 140 // akRtagAryo dharmopakaraNayukto'pi na snehamupagacchati / nirgrantho - vakSyamANaparigraharahita iti // 141 // grantho'STavidhaM karma, samyaktvAdviparItaM, prANAtipAtAdibhyo'nivRttiH, azubhamanovAkkAyA, azaThaM mAyArahitaM samyagudyacchati // 142 // saMvardhanamupaSTambhaM vA vyavahAre vyApArarUpe jJAnAdInAmupagrahakAri doSANAM nigrahakAri yadvastu, tannizcaye kalpanIyaM, nA'vaziSTam // 143 // yadvastvannapAnAdi darzanajJAnAcArAhorAtrAbhyantarAnuSTheyavyApArANAM vinAzakAri, yacca pravacanakutsAkAri madyamAMsakandamUlAbhojyagRhabhikSAgrahaNAdi, tatsarvaM kalpyamapyakalpyam // 144 // kalpyAkalpyatvaM zuddhavastuSvapyaniyataM, puruSAdyapekSayeti zeSaH, yathA vikArabhAjAM zuddhamapi kSIrAdi niSidhyate, netareSAM nIrujAM, bheSajaM tadanyeSAM kalpyate'zuddhamapi // 145 // avacUrNI / // 68 // ainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ dezo'sAdhuparicitakSetraM, kAlo durbhikSAdiH, puruSaHpravajitarAjAdiH, avasthA mAndyAdikA, eteSAmarthe'kalpyamapi kalpyaM, | upayogazuddhipariNAmAnnaivaikAntena kalpyate kalpyaM, naivaikAntena na kalpyate'kalpyam // 146 // yatinA-sAdhunA tadeva cintanIyaM bhASaNIyaM kAyena kartavyaM, yadAtmanaH pareSAmubhayeSAM bAdhakaM na bhavatyatItAdisarvakAle // 147 // sarveSu zabdAdisarvendriyArtheSu viSayeSu, indriyasaGgateSu-zrotrAdIndriyagaNasya gocaratAM prApteSu / vairAgyamArgaH-sajjJAna| kriyAsevana, tasminnantarAyakAriSu parisaMkhyAnaM-itaratvaniHsAratvAhitakAritvaparijJAnaM kArya-dhyeyaM, kena ? paraM-kAmArthadharmeSu pradhAnaM niyataM zAzvataM kArya-mokSaprAptilakSaNamicchatA'bhilASiNA // 148 // bhAvayitavyamaharnizaM cintanIyamabhyasanIyaM, kiM tat ?, anityatvaM-saMsAre sarvasthAnAnAmazAzvatatvaM, azaraNatvaM-janmajarAmaraNAbhibhUtasya nA'sti kiJciccharaNaM, ekatvaM-eka evA'haM, anyatvaM-svajanadhanadehAdikebhyo'nya evA'haM, azucitvaMAdyuttarakAraNAzucitAmayasya zarIrasyA'zucibhAvAdazucitvaM, saMsAra iti mAtA bhUtvA bhaginItyAdibhavabhAvanA, AzravadvArANi vivRtAni karmAzravaH, AzravadvArapidhAnaM sNvrH|| 149 // ___ karmaNAM kSapaNopAyo nirjaraNaM, lokAyAmAdilokavistaraH, zobhano'yaM dharmastattvataH-paramArthatazcintA dharmasvAkhyAtatattvacintAH , bodheH sudurlabhatvaM ceti prakaTam // 150 // iSTajanasamprayogazcarddhisampacca, viSayasukhasampacca, sampacchabdaH pratyeka yojyH|| 151 // abhidrute'bhibhUte // 152 // For Private Personal Use Only Owainelibrary.org Jain Education Page #220 -------------------------------------------------------------------------- ________________ prazamaratiH avcuunniiN| // 69 // AkAlikahitaM-sadAbhAvizubhAcaraNaM, ekenaivA''tmanA'sahAyena svasyA'rthe // 153 // svajanAtpitrAdeH, parijanAdAsAdeH, vibhavAtkanakAdeH, zarIrAdehAcca, tebhyo bhinno'haM, pRthakkarmaNi yasya niyatA nataMdinamAlocikA, hiryasmAt , zokakaliH-kalikAlasvarUpam // 154 // karpUrAdInAM vapuHsamparkAdazucikaraNasAmarthyAt , zukrazoNitAdyAdyakAraNAnAmannapAnAyuttarakAraNAnAmazucitvAt // 155 // saMsArabhAvanAmAha-duhitA-sutA // 156 // sa samyagdRSTirapi-yona virataHprANAtipAtAta, so'pi virato'pi pramAdavAn / manodaNDAH 4 vAgdaNDAH4 kAyadaNDAH 4, tadevaM paJcadazaprakAradaNDaruciH, tatazcA'yamarthaH-pramAdavAn yo jIvastasya yathaite bhedA bahavastathA''zravakarmANyAzravasthAnAni bhavantIti / AzravavidhirutastasminnAzravakarmaNi viSaye teSAM bhedAnAM nigrahe yateta // 157 // . anupAdAne vRttirvyaapaarH| pAThAntare guptirgopanaM, AtmanyAropito hitaH / vrdaistiirthkraadibhiH|| 158 // vizoSaNAlla hunAdupacito'pi-puSTo'pi, doSo'jIrNAtmakaH, tAtkarmopacitaM bandhAdibhirniruddhAzravadvAro jIvaH sNvRtH|| sarvatra-yatra na jAtaM na mRtaM mayeti / paramANuprabhRtInyanantAnantaskandhaparyavasAnAni dravyANi, teSAM manovAkkAyAdibhiru- payogA, na ca taistRpta iti cintayet // 160 // * pratyekasya kaSAyacatuSkAzrayitvAJcatuHprakAratA manaHprabhRtInAM daNDAnAm / // 69 // Mainelibrary.org Join Education a For Private 8 Personal Use Only l Page #221 -------------------------------------------------------------------------- ________________ SURAKAR SARAGRAPAR supTha-nirdoSaH khyaatH| [atrkssmaadilkssnndhrme| sukhaparamparayA // 11 // ___ kalpakalya]tA-nIrogatA, AyurdIrghAyuSkaM, zraddhA-dharmajijJAsA, kathakazcA''cAryaH, zravaNaM cA''karNanaM, eteSu navasUttarottaradurlabheSu satsvapi, bodhiH saddharmasyA''khyAtA (1) samyagdarzanaM, [tasya samyaglAbho [durlabho] bhavati // 162 // __ avApyA'jJAnAdrAgAtpatnIputrAdyAsakteH kApathavilokanAt-kupathadarzanAdekaikanayAnusArijinapraNItAgamavacanaikadezasvayu-3 ktinirapekSavicAraNAdbahavo nihavA jajJire, gauravavazAt // 163 // rAgaprahANamArgo duHkhenA'dhigamya indriyAdisa patnavidhureNa mpanno (2)-vairivihvalena / virAgamArgaprAptau vijayastena prApto bhavati yena sarvaviratiravApnoti // 164 // gaNazabdaH pratyekamabhisambadhyate, netArastAn kaSAyAn pUrva "hataM sainyamanAyaka"miti nyAyAt [sAdhayet ] // 165 // saJcintya-AlocyodayanimittaM-prAdurbhAvakAraNamupazAnterhetu:-kAraNaM ca, kaSAyANAmudayanimittaM prihaarymupshaantiheturaasevniiyH| kathaM ?, trikaraNazuddhaM-kAyavAGmanonirdoSaM, apirabhyuccaye / iti bhaavnaadhikaarH||166 // zaucaM-saMyama prati nirlepatA'dattAdAnAparigrahovA, caHsamuccaye, saMyamaH saptadazabhedaH, tyAgo drvybhaavgrnthtyjnm||167|| kssmaaprdhaanH||168|| gurvabhyutthAnAdyadhInA guNA jJAnAdayo yasmin puruSe // 169 // yathAceSTitaM [na] tathA''khyAti tasya ca zuddhirnA'sti // 170 // Jain Education a l For Private Personal Use Only Mainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ prazamaratiH // 70 // SRIGANGACASRIRANGALOG dravyaM sacetanAdi, zaikSAdi sacetanAdi-"aTThArasa purisesu, vIsaM itthIsu dasa napuMsesu / pacAvaNA aNarihA, aNahA puNa itthiA ceva // tti ('ahavA viglNgruuvaaii)||1||"iti[paatthaantrm ] / upakaroti jJAnAdInAM, tadapyudmAdizuddha ra zuci, tathA bhaktapAnAdi, tadudgamAdidoSarahitaM zuci, anyadazuci / dehazuci purISAdyutsargapUrvakaM nirlepaM nirgandhaM deha| madhikRtya pravRttaM / bhAvazaucaM nirlobhatAvidhAyi kArya-kartavyam // 171 // AzravAH-prANAtipAtAdayaH karmAdAnahetavastebhyo viratikaraNaM / paJcendriyANi sparzanAdIni, teSAM nirodhH| kaSAyAH krodhaadyshctvaarstessaamudynirodhH| daNDA manovAkAyAkhyAH, abhidrohAbhimAneAdikaraNaM manodaNDaH, himraparuSAnRtAdibhASaNaM vAgdaNDaH, dhAvanavalganaplavanAdirUpaH kAyadaNDaH, ebhyo nivRttireva saMyamaH saptadazabhedo bhavati // 172 // bAndhavAH-svajanAH, dhanaM-hiraNyAdi, paJcendriyaviSayasukhaM, eteSAM tyAgAt / bhayamihalokAdi saptavidhaM, vigrahaH-zarIraM, (tasya)pratikarmaNA tyAgAtsAdhurmunistya tAtmA-parihRtAsaMyamapariNAmo'STavidhagranthavijayapravRttaH, parihatAbhimAnamamatvabhAvo'raktadviSTastyAgI // 173 // na visaMvAdanaM yathAdRzyavastubhASaNaM, tena yogaH-sambandhaH, trividhena yogenAjihmatA-skauTilyaM, kAyenA'nyaveSadhAritayA ___ * dRzyate'syA AryAyAzcaturtha caraNaM "iya aNalA (ayogyAH) AhiyA sutte" ityevaMrUpamAtmaprabodhAdiSu / bhAvapurIyapratikRtau tu 6 "strInapuMsakaM vA''zrityaiSa punaniSedhastadatyantapratiSedhAya" iti TippanI // +"taha viyalaMgassarUvA ya" iti pravacana0 gA0 25 / 554 // 70 // Jain Education Monal For Private & Personel Use Only jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ Jain Education vipratArayati, manasA'satyaM prAgAlocya bhASate karoti vA, vacanena sadbhUtanivAsadbhUtodbhAvanaM kaTukasAvadyAdibhASaNaM, etatparihArAccaturvidhaM satyaM jinendravacane, na tvanyatra // 174 // anazanaM - caturthabhaktAdi SaNmAsAntaM tapastathA bhaktapratyAkhyAneGgitamaraNapAdapopagamanAdi, UnodaratA- dvAtriMzatkavalebhyo yathAzakti yadAhAramUnayati, vRttirvartanaM- bhikSA, tasyAH saMkSepaNaM- dattibhirbhikSAbhizca parimitagrahaNaM, rasatyAgaH - kSIradadhyAdivikRtInAM yathAzaktiparihAraH, kAyaklezaH - kAyotsargotkaTukAsanAtApanAdiH, saMlInaH - siddhAntopadezenendriyanoindriyabhedena, tadbhAvastattA, indriyasaMlInaH - saMhRtendriyavyApAraH, kUrmavat, noindriyasaMlIno - niSkaSAyamArtaraudrarahitaM mano dharan paropalakSyaM bAhyaM tapaH proktaM jinAdibhiH // 175 // prAyazcittamAlocanAdidazavidhamaticAramalaprakSAlanArtha, ekAgracittanirodho dhyAnaM, tatrA''rtaraudre vyudasanIye, dharmazukle de dhyAtavye / vyApR[ tasya ] to bhAvo vaiyAvR[ttyaM ]ttaM, AcAryAdInAM dazAnAM bhaktapAnavastrAdibhirupagrahaH zarIrazuzrUSA ceti, vinIyate yenA'STavidhaM karma sa vinayo jJAnadarzanacAritropacArabhedAt, vyutsarge'tiriktopakaraNabhaktapAnAderujjhanaM, svAdhyAyo vAca - nAdiH paJcavidhaH, abhyantarasya mithyAdarzanakaSAyAderapAkaraNAttapo'pi // 176 // divyaM bhavanezavyantarajyotiSkavimAnavAsidevInAM sambandhi, tasmAnmanovAkkAyaiH kRtakAritAnumatibhirviratirnavabhedA, audArikaM manuSyatiryaksambandhi, tatrA'pi manovAkkAyaiH kRtakAritAnumatibhizca viratinavakaM tadevaM brahmA'STAdazabhedaM bhavati // 177 // ainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ prazamaratiH avcuurnnii| // 71 // - Atmanyeva vyApAro'dhyAtma, kathamayamAtmA badhyate ? kathaM vA mucyate? iti, tadvidantItyadhyAtmavidaste / mUrchA gAya, nizcayanayAbhiprAyeNA'tmana prativiziSTapariNAmastAM parigrahazabdavAcyatayA kathayanti, yasmAdevaM tasmAdvairAgyamicchatA, AkiJcanyaM paro dharmaH, na kiJcinmameti vigatamUrchayA stheyam // 178 // dazaprakArakSamAdidharmasyA'nuSThAyinastadAsevinaH sadaivA'navarataM zivopAyasevino dRDhAnAM-vajrabhedAnAM, rUDhAnAM-cirakAlAvasthitiprAptasthairyANAM, ghanAnAM-bahalAnAM, evaMvidhAnAmapi // 179 // mAyA lobhazca mAnaH krodhazca, uddhatAH-sAvaSTambhAH, prblaa:-prkRssttsaamrthyaaH| vinAzayati, sAdhuriti yogaH // 18 // vyatikaraH-samparkaH, viraktatA-pUrvamaharSisamAcIrNakriyAkalApaparatA,sadbhAvA jIvAdayaH, etAni dhrmsthairyjnkaani||18|| AkSipyante dharma pratyabhimukhAH prANino yayA sA''kSepaNI, vikSipyante-parAparadevAdidoSakathanena preryante prANino yatra sA vikSepaNI, vimArgA-jainamArgAdanya ekAntamatAvalambinasteSAM bAdhane samarthA padaracanA yasyAH sA, zrotA cA'sau 4/janazca, tasya zrotramanasostayoHprasAdajananI, yathA jananI-mAtA // 182 // samyagvivecyate-narakAdiduHkhebhyo bhayaM grAhyate yayA sA saMvejanI, nirvedaM kAmabhogebhyo yayA sA,evametAm // 183 // yAvatkAlaM, adhyAtmacintApannasya na tenA'pi paradoSaguNakIrtanavyApAreNa kiJcitprayojanaM, tAvatkAlaM vyagraM-vyApRtam 184 AcArAdizrutapAThe'pareSAM paThane cA'dya mayA kiM kRtaM ? ityAdi svAtmani saMcintane // 185 // // 71 // Jain Education For Private Personel Use Only Anjainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ rrrrrrrrrrr | zAsUk anuziSTAviti vAgvidhividbhizcaturdazapUrvadharaiH, vizeSeNa niyato nirNItaH / daiGka traiG pAlanArthe sarvazabdavidAMsaMskRtaprAkRtAdizabdavijJAnAm // 186 // rAgadveSavyAptacittAn zikSayati-'viparItamazubhaM mA kuru, anavarataM zubhamaviparItaM kuru'ityAdinA, tathA saMtrAyate-rakSati sadAcAre, sthitAniti zeSaH, kuto? narakAdiduHkhAt // 187 // | zAsanasya-zikSaNasya sAmarthya-baliSThatA'nena saMtrANasya-pAlanasya balena cobhayena sahitaM yattacchAstramucyate siddhaantH| saMsArabhAvamanuvadatAM mokSaM darzayatAM sarvavidAmetadvacanam // 188 // bandhaH-karmopAdAnaM, mokSaH-karmAbhAvaH // 189 // | etAni vivarISustAvajIvAnAha-asaMkhyeyapradezAtmakAH sakalopayogabhAjaH muktAH-siddhAH, saMsAriNo-bhavasthA lakSaNata|zcihnata ekendriyAdayo jJAtavyA iti, lakSaNato-'sAdhAraNasvarUpataH // 19 // evamanekaprakArANAmekaiko vidhirekaiko bhedo'nantakAlavartitvAdanantaparyAyaH, anantAH paryAyA-dharmA yasya, antarmuhUrtAdArabhyaikaikasamayavRddhyA trayastriMzatsAgaropamANi yAvasthitayaH, aGgalAsaMkhyeyabhAgAdArabhya yAvatsamastalokAvagAhA, jJAnavastuvizeSAvavodho, darzana-vastusAmAnyAvabodhaH, pryaayaastaartmykRtvishessaaH|| 193 // upayogazcetanAjJAnadarzanavyApAraH, sAkAro-vikalparUpo jJAnopayogastadviparIto darzanopayogo vyaSTacaturbhedaH // 194 // Join Education a l For Private & Personal use only M ainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ prazamaratiH // 72 // Jain Education jJAnaM matyAdi, matizrutAvadhayo mithyAtvodayo paraktasvabhAvA ajJAnatAM yAnti // 195 // audayikaH sa ca - jIvopAttakarmaNAmudayo devanArakAdiparyAyakArI, pAriNAmiko - jIvabhavyA bhavyatvAdirUpatrikAlatadavicyutirUpaH, upazamaH - karmaNAM vipAkapradezadvayarUpodayabhAvastenanirvRtta aupazamikaH samyaktva cAritrarUpaH, samyaktvajJAnacAritrAdirUpaH kSayotthaH // 196 // gatirnarakAdiH 4, kaSAyAH krodhAdayaH 4, liGgaM strIpuMnapuMsakaM 3, mithyAtvamajJAnamasaMyatatvamasiddhatvaM, lezyAH 6, ete karmodayAdAvirbhavanti / pAriNAmikaupazamiko pUrvoktatrividhadvividhau bhavataH krameNa karmodayanirapekSasApekSau ca / karmakSayAjjAtaH | kSAyikaH, sa navavidhaH samyaktva cAritra kevalajJAna kevaladarzanadAnAdipaJcalabdhibhedataH / kSAyopazamiko'STAdazavidho matyAdijJAnacatuSkamajJAnatrikaM cakSurAdidarzanantrikaM dAnAdipaJcalabdhayaH samyaktvaM cAritraM dezaviratizceti / SaSThazca sAnnipAtikaH pUrvoktabhAvAnAM dvikAdisaMyogajaH, sa ca paJcadazabhedo grAhyo'nya ekAdazabhedarUpastyAjyo, virodhitvAt // 197 // ebhiraudayakAdibhirbhAvairAtmA - jIvaH, sthAnaM gatirindriyANi sampadaH sukhaM duHkhaM, etAni saMprApnoti / sthIyate yatra | saMsAre jaghanyAdisthitiH - sthAnamAtmanaH, sa cA''tmA samAsenA'STavikalpastAnAha // 198 // dravyAtmA kaSAyAtmA yogAtmopayogAtmA jJAnAtmA darzanAtmA cAritrAtmA vIryAtmA / mArgaNA - parIkSA ceti // 199 // sAmpratameSAM svarUpaM pratipAdayati- jIvAnAmekAkSAdInAM sarvatra jIvatvAnvayAt, ajIvAnAM dharmAstikAyAdInAmajIvatvAnvayyaMzAdravyAtmA syAditi 1 / kaSAyAH santi yeSAM te kaSAyiNaH - samohAsteSAM sakaSAyiNAM kaSAyaiH sahaikatvApatteH avacUrNI / // 72 // jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ pra. ra. 13 Jain Education kaSAyAtmA 2 | yogA- manovAkkAyavyApArAstadekatvapariNata AtmA sa yogAtmA sayogAnAM syAt 3 / upayogo-jJAnadarzanavyApAro jJeyaviSayastatpariNata upayogAtmA sarvajIvAnAM, na tvajIvAnAm // 200 // samyagdarzanasaMpannasya tattvArthazraddhAnabhAjo yo jJAnapariNAmaH sa jJAnAtmA 5 / cakSurAdidarzanapariNatAnAM darzanAtmA sarvajIvAnAM bhavati 6 / prANAtipAtAdipApasthAnebhyo viratAnAM tadAkArapariNatAnAM cAritrAtmA 7 / vIrya-zaktipravartanaM, tadbhAjAM sarveSAM saMsAriNAM vIryAtmA 8 // 201 // eteSTa vikalpAH pratipAditAstatra dravyAtmAnamAzaGkate - Atmeti jJAnadarzanasvabhAvazcetanaH pratItaH so'jIvaviSayapudgalAdiSu kathamAtmazabdapravRttiH ? ityatrocyate - upacAro - vyavahAraH, sa cAtatItyAtmA bhavati vyutpattitaH zabdavAcyaH, sarvadravyaviSayazcaiSa nyAya iti nayavizeSeNa- sAmAnyagrAhiNA nayena / svarUpAtpararUpAt // 202 // saMyogo - rUpaM, anekena bhedena nirdezaH parIkSaNIyaH / svatatvaM - sahajaM svarUpaM, dRSTamupalabdhaM lakSaNaizcihairanekabhedaM samastamAtmanaH / "cittaM ceyaNasannA, vinnANaM dhAraNA ya buddhI y| IhA maI viakkA, jIvassa u lakkhaNA ee // 1 // " // 203 // utpattivipattisthiratA lakSaNaM yatsarvamapi tadasti, aGgulIvat / evaM yannA'sti tadutpAdAditrayavanna bhavati, kharazRGgavat / arpitaM vizeSitaM jinapravacanamutpannaM, anarpitaM - avizeSitaM prAkRtajanapraNItaM atItaM saptavikalpavacanam // 204 // kuzUlAdyavayavAvasthAyAM ghaTAdyabhAvaH / ghaTo'yamutpanna iti / tenA''kAreNa tasya ghaTasya // 205 // cazabdAdatIte / yasya padArthasya / tena padArthena // 206 // pazcA'jIvadravyANi, rUparasagandhasparzavat // 207 // Inelibrary.org Page #228 -------------------------------------------------------------------------- ________________ prazamaratiH avcuunniiN| // 73 // na hi dravyapradezAH santyanye ca varNAdayaH, kintu tameva pradezaM varNodipudgalAH sannihitAH syuH // 208 // anAdipAriNAmikaM pudgaladravyaM / sarvabhAveSvaupazamikAdiSu vartante // 209 // . vivRtapAdasthAnasthito, vivRtapAdabhrAmyamANanarAkAra iti // 21 // tatra loke'vAsukhazarAvAkAramadholokamUrdhvalokaM zarAvasampuTAkAram // 211 // jambUdvIpAdibhedena / vaimAnikadevalokAH 10, greveyakAH 3, anuttarAH 1, siddhiH 1-15 // 212 // avazeSa-samastalokAsaMkhyeyabhAgAdikaM eko jIvaH pRthivyAdiko vyAnoti, 'vA' zabdAtsamastalokaM kevalIsamuddhAtagaH kevalI // 213 // dharmAstikAyAdayastrayo'pyasaMkhyeyapradezAH / jIvadravyamanantasamayaM / kartRparyAyazUnyAni // 214 // gatinimittaM, sthityupakArI // 215 // sUkSmatA pariNAmaH skandhAnAmeva, tatsadbhAvena ta indriyagrAhyAH saakssaat| bhedo-vyAdiskandhAnAM pRthagbhavanaM / sparzAdayaH pudgaladravyasyopakArAH, zabdapariNAmaH pudgldrvyaannaamupkaarH| karmapudgalAnAM bandhaH kSIranIravadindradhanurAdiH // 216 // viceSTitAni-vividhavyApArotkSepaNAkuzcanAdayaH / upagrahaH / saubhAgyAdRzyIkaraNAdiH, jIvitadaM kSIraghRtAdi, maraNadaM viSAstrAdi, sNsaarijiivvissyaaH|| 217 // pariNamanaM-pariNAmo, yathA-vardhate'Gkuro hIyate vetyAdikAlajanita upakAraH, idaM vartata idaM na vartate vartanAyAH, paratva ACASSEGUROGUIDORES // 73 // Jain EducatA LL For Private & Personel Use Only T ainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ |maparatvaM kAlakRtaM, paJcAzadvarSAtpaJcaviMzativarSo'paraH, paJcavarSAddazavarSaH paraH / zikSA-lipyAdigrahaNAsevanAdivA // 218 // 18 dvicatvAriMzatprakRtayaH puNyaM, vyazItiH pApam // 219 // AgamapUrvo manovAkkAyavyApAraH, tasya yogasya viparItatA / guptirgopanaM, sthgitaashrvdvaarH|| 220 // saMvRtAtmanastapasA pUrvArjitasya karmaNaH kSayaH / upadhAnaM-yogodvahanAdi, tena navyakarmapravezAbhAvaH // 221 // jIvAdiSu nizcayena pariNAmaH / sadbhUtamiti // 222 // zikSA-jinoditakriyAkalApAbhyAsaH punaH punH|| 223 // etadviprakAraM / vistarAdhigamo-vistaraparicchedo * / viparItArthagrAhI pratyayo vipryyH| samAsato dvedhA // 224 // AbhinivodhikaM-matijJAnam // 225 // jJAnAnAM krameNA'STAviMzaticaturdazaSadvibhedA uttarAH, viSayo-gocaro matizrutayoH sAmAnyataH sarvadravyeSu sarvaparyAyeSu / / avadhirUpiSu, manaHparyAyaM manogatadravyeSu, kevalaM tu sarvadravyasarvaparyAyeSu, aadishbdaatkssetrkaalaadiprigrhH| (vistarAdhigamAH-vistaraparicchedaH) ekasmin jIve yugapadekAdIni kiyanti ?, bhAjyAni-bhajanIyAni catvAri, yAvatkevalAvAtAvaparajJAnAbhAvaH // 226 // mtishrutaavdhyH|| 227 // * sambhAvyate SaDviMzatyadhikadvizatatamAyAH kArikAyA ayaM paryAyaH, tatraivAsya zabdasya mUle vRttau ca paryAyasya vidyamAnatvApAdatra cA vidyamAnatvAt / Jain Educatiotirtional For Private Personel Use Only M r.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ prazamaratiH avcuurnnii| MERCANUARCk // 74 // SAGROSSIOSRUSRUSSOOST samo-rAgadveSavikalastasyA''yo-lAbhastatra bhavaM sAmAyika prAktanaparyAyaccheda uttrpryaaysthaapnN| pariharaNaM-parihArastena vizuddhaM / sUkSmo-'tyantakiTTIkRtaH samparAyo-lobhakaSAyaH, suukssmsmpraaygunnsthaanvrtinH| akaSAyaM yathAkhyAtam // 228 // ___ anekaibahuprakArairanuyogaiH kiM katividhaM kasyetyAdibhinaya gamAdibhiH, pramANaiH pratyakSAdibhiH, samanugamyaM-jJeyam // 229 // ekatarasyAH samyagdarzanAdisampado'bhAve'pi, apiH pUraNe, mokSamArgo'pi-muktipApako'pi na siddhikaraH, triphalAvyapadezavat // 230 // cAritraM darzanajJAnalAme / cAritralAbhe // 231 // dharmo dazavidhaH / AvazyakAni-pratikramaNAlocanAdIni // 232 // samyaktvAdInAM jaghanyAcArAdhanAnAm // 233 // samyaktvAdisampadA tatpareNa-vyagreNa, teSveva-samyaktvAdiSu / tatpareSu sAdhuSu, jineSu, bhaktirAntarA-prItiH / upagrahastaducitAnapAnazayanAsanAdipradAnarUpaH / samAdhiH-svAsthyaM svaparayoH / eteSAM karaNena // 234 // yatnameva prapaJcayati-guNAnAM jJAnAdInAM / parataptiSu / adhRSyasyA'dharSaNIyasya, matsarazcittastha eva kopH|| 235 // prazama eva nirAbAdhasukhaM sadAcAre ratasya sAdhoriti, tasya kiM sAdharmya ? surAsuranaraloke'smin // 236 // na kenA'pi vyayaM prApitaM-bAdhitam // 237 // vinivRttA parasminnAzA yeSAm // 238 // zabdAdInAM viSayANAM pariNAmamanyathAbhavanarUpaM, duHkhahetumeva ca smprdhaary| saMsAre duHkhAnyeva rAgadveSAtmakAni // 239 // pradoSa-pradveSaM / avythito'piidditH||24|| maunI niravadyabhASI, ekAkI niSkalahovA, vaze sthApitAni, parISahAH samyak sahyante, kaSAyANAmudayo niruddhH||24|| // 74 // // Jain Education a l Pinelibrary.org Page #231 -------------------------------------------------------------------------- ________________ Jain Education zabdAdisaGge niHspRhaH / prazamaguNAH svAdhyAyAdayasteSAM samUhastena vibhUSitaH / abhibhavati devamanuSyAdInAM nArakAdInAM ca // 242 // X X X X viratiH - pApaviramaNaM, dhyAnaM - dharmadhyAnAdi, bhAvanA'nityAdyAH, yogA - AvazyakAdivyApArAH / sukhena // 244 // dharmAt "khaMtIya [va]jjava 0 10" bhUmyAdijIvA nava, ajIvA 10, karaNakAraNAnumatitrayaM, manovacanakAyatrayam // 245 // saMsArabhara sukha prApyapArasya / prAptaH / vira ( katAyA ) kAyA (?) dUrAnuyAyinaM / tatkAlAvasthAyAmucitaM prakRSTam // 246 // dharmadhyAnasya bhedacatuSTayamAha - sambuddhisamparkamApya // 247 // vItarAgavacanaM ca / AjJAyAH sarvajJadattAyA gaveSaNaM tasyA arthanizcayaH / ebhirhetubhiraihalaukiko'pAyaH, pAralaukiko narakatiryaggatibhramaNarUpo dharmArthinA cintyate, so'pAyavicayaH // 248 // x X X azubhakarmaNAM dvyazItividhAnAM, zubhakarmaNAM dvicatvAriMzadbhedAnAM, vipAko rasaH kaTukamadhuratvAdiH, tasyA'nucintanArthaH / dravyANAM paNNAM, kSetramUrdhvAdhastiryagbhedaM, teSAmAkArAnu (*cintanaM gamanaM - [ anu ] cintanam // 249 // X X x * punarukta ivAbhAtyayamarddhacandrAkAracihnAntargataH zabdaH, arthAsaGgatatvAt / X X inelibrary.org Page #232 -------------------------------------------------------------------------- ________________ prazamaratiH avcuurnnii| // 75 // nityodvignasya-saMsAropari nityamudvegaM kurvato jitakopAhArasya / kalimalaM-pApaM / jitasarvalobhasya // 251 // viviktau-pRthagbhUtau bandhujanazatruvargoM yasya, samastulyo vAsIcandanAbhyAM kalpanapradehAdiH-chedanAnulepanAdiryasya sa tathA, evaMvidho deho yasya // 252 // kRtAtmAbhirateH, [yataH sa]svakArya eva vyApriyate, na bahiH prItiM vidadhAti / dRDhamapramattasya // 253 // cittanairmalyAt / pramAdadaNDayogairvizuddhyamAnasya-vimucyamAnasya / agryAM-pradhAnabhUtAm // 254 // prAktanakarmakSayakaraNadakSaM, athA'nantaraM ghAtikarmaNAM caturNA kSayaikadezo'samastakSayastadutthaM, Rddhaya AmarpoSadhyAdayaH, pravekAavadhijJAnAdivizeSAH,vibhavAstuNAgrAdapi kanakavRSTikartRtvAdayaste vidyante yatra tattathA,jAtaM bhadraM-kalyANamasya tasya // 255 // sukhavibhUtirasAmRtakalpAhAreSvagurugauravarahitAH, akRtAdara ityarthaH / labdhimAkAzagamanAdikAM duSpApAM kaapurussaiH| tasyAmAmoSadhyAdivibhUtI prAptAyAmapi // 256 // srvsurvrrddhishcturvidhendrvibhuutiH||257 // tajjayaM-tapo'nuSThAnajanyAtulyavibhUtibandhAbhibhavaM / yathA tIrthakarastatsthAnakaM prAptastasthA'sAvapi bhavati // 258 // pRthaktvavitarkasavicAraM 1, ekatvavitarkamavicAraM 2 / karmASTakamadhye svAminam // 259 // atha kSapakazreNimArohana mohamunmUlayan prathamamanantAnubandhinA-yAvajjIvAvasthAyikaSAyANAM, tato mithyAtvamoha eva gahanaM, tato'pi mizra, samyaktvaM ca mithyAtvaM ca samyamithyAtvaM, etAvatA mizram // 260 // samyaktvaM-kSAyopazamikapuJjarUpaM, tato dvitIyatRtIyakaSAyAn // 261 // // 75 // Jain Education For Private Personel Use Only Clainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ hAsyaratItyAdhunmU(lite)lane'STAviMzatividhe'pi mohe vItarAgo bhavati // 262 // sakala uddhAtito-dhvasto moho yena saH, anupalakSyo-nA'dyApi svaviSayAM pratItimutpAdayituM pratyalaH, yathA rAhuNA pUrNacandro mukto'pi kiyantaM kAlamanupalakSyo bhavati, tathA kSINamoha iti // 263 // yathA jvAlitAgniH kASThAdiH, evaM dhyAnAgniH / anantaguNaM tejo yasya / tapo'nazanAdi, ta eva havighutam // 264 // anupraaptH-prigtH| jIvAnAM sarveSAM karmabhAjAM / dahedyadi saMkramaH syAt // 265 // saMkramaH-sAmastyena karmapravezaH, atha vibhAga-ekadezo'pi nA''kAmati // 266 // ziraudgatAyA[sUcyAH]nAzAtkSayAdvRkSasya dhruvo nizcayena bhavati // 267 // kSapitakaSAyatvAdantarmuhUrttakAlaM yAvadbhUtvA-sthitvA, yugapadekakAlaM jJAnAvaraNa 5 darzanAvaraNa 4 antarAyANAM 5 kSayamApya // 268 // zAzvatamanavaratabhavanazIlatvAt , anantaM kSayAbhAvAt , kenA'pi tasyA'tizayitumazakyatvAt , anupamamapagatopamAnatvAt , anuttaramavidyamAnottaratvAt , niravazeSa paripUrNatvenotpatteH, sampUrNa sakalajJeyagrAhitvAt , apratihataM sadA'pi pratighAtakAbhAvAt // 269 // kAtsarye-paripUrNe lokAloke kRtsnavastupariccheditvAt / guNaparyAyavadravyaM, sahabhAvino guNAH kramabhAvinaH paryAyAH, srvaarth:-srvprkaaraiH|| 270 // 6 in duetan bal nelibrary Page #234 -------------------------------------------------------------------------- ________________ prazamaratiH avacUrNI // 76 // kSINaghAtikarmacatuSko, bhavopagrAhikarmacatuSkaveditA / jaghanyena ghaTikAdvayam // 271 // tenA''yuSA'bhinna-sadRza, kSIrodakavat |sNsthitN caramabhavayogyamAyuH, kevalinA durbhedamanapavartanIyatvAt, tathA vedanIyaM | karma tadupagrahaM / tenA''yuSopagRhyate-upaSTabhyate, tadupagrahamanapavartanIyatvAdAyuH karmaNA saha vedyatvAt // 272 // adhikataram // 273 // daNDamUrdhvAdhazcaturdazarajvAtmakaM bAhalyataH zarIramAnaM,kapATaM pUrvAparalokAntavyApinaM samastaniSkUTavyApanAllokavyApI274 antarANi-niSkUTagatajIvapradezAn // 275 // audArikazarIrayApakaH, prathamASTamasamayayordaNDakaraNasaMhAralakSaNayoH, kathito'sau-kevalI // 276 // sa kevalI karaNatrayazuddhayogavAnucitaM satyaM yatiyogyaM yoga-vyApAra yule-pravartayati, sayogo mokSaM na gacchatIti yoganirodhamupaiti-prApnoti // 277 // ___ tatra prathamaM manoyoga-manaHparyAptijanitavyApAraM zarIrapratibaddhaM manodravyagrAhaka, tadviyojanArtha pazcendriyasya saMjJino manaHparyAptyA prathamasamayaparyAptakasya yaH sarvajaghanyamanoyogo-manovargaNAgrahaNazakteApArastasmAtsvAtmanyasaMkhyeyaguNahAnyA pratisamayaM nirundhan sakalaM niruNaddhi, manaHparyAzyA rahito bhavati // 278 // dvIndriyaH-kapardikAdijIvaH, sAdhAraNaH-sUkSmanigodAdistayoH krameNa vAkparyAptikAyaparyAptibhyAM prathamasamayaparyAptakayo | // 76 // Jain Education For Private Personel Use Only M anelibrary.org Page #235 -------------------------------------------------------------------------- ________________ jaghanyayogau krameNa vAgucchAsarUpau, tAbhyAmasaMkhyeyaguNahInau niruNaddhi, sUkSmakAyayoganirodhe tu panaka-ullijIvastasmAdadho'saMkhyaguNahInaH paryAptidvayarahito bhavati // 279 // ___ sUkSmakAyayoganirodhakAle tRtIyazukladhyAnI bhavatIti tannirUpayannAha-sUkSmakriyamapratipAtikaM dhyAyati, tadaiva ca zailezI karoti-svadehavibhAgahInAtmapradezAdhanIbhavati / tataH pareNa-zeSakAlena niruddhasakalayogo vyuparatasakalakriyamanivRtti-18 dhyAnaM dhyAyana caramakarmIzaM kSapayati // 28 // caramabhave'ntimamanuSyajanmani saMsthAnaM dehocchAyapramANaM yasya siddhimupajigamiSostasmAtribhAgahIna-tRtIyAMzena nyUnaM | saMsthAnAvagAhanAparimANaM karoti // 281 // __ sa bhagavAn kevalI tasyAM zailezyavasthAyAM manovAgucchAsakAyayogakriyArthavinivRtto-niruddhasakalayogakriyo'parimita|nijero-bahukarmakSapaNayukta AtmA yasya, sa saMsAramahAsamudrAduttIrNaH-pAraprApta eva tiSThati // 282 // | ISadrasvAnAM-manAgyasvAkSarANAM paJcako 'aiuRla' rUpastasyodgIraNaM-proccAraNaM, tAvanmAtrAyAM parimANatastattulyakAlIyAM zailezImeti-gacchati / saMyamavIryAptabala:-sarvasaMvaravIryeNa prAptavalo, vigatA'pagatA lezyA bhAvarUpA yasya saH // 283 // | pUrvaracitaM-prathamameva samuddhAtAvasare'vasthApitaM prakRtizeSa gotravedyAyuSo yadavaziSTamAste, tatprakRtizeSa saMyamazreNyAmantamuhUrtagatasamayapramANAyAM saMsthApya samaye samaye kSapayannasaMkhyAtaguNamuttarottareSu samayeSu // 284 // caramakarmIzAnuttaraprakRtIM-strayodazasaMkhyAH / vinihatyA'panIya / yugapadekakAlam // 285 // NAGARWALA Jain Education indain For Private Personal use only Dinelibrary.org Page #236 -------------------------------------------------------------------------- ________________ prazamaratiH avcuunniiN| // 77 // sarvagatiyogyasaMsAramUlahetUni / sarvatra bhavanazIlAni / audArikAdizarIrANAM yatsvarUpaM, tena sarveNa rahitaH // 286 // avakrazreNigati, avidyamAnasparzA / avakragatyA, apratihatagatiH // 287 // jJAnopayogena vartamAnaH, tataH paramupayogadvayaM siddhAnAmiti // 288 // sAdika-yasminsiddho'jani tamAdiM kRtvA, anantaM punaH kSayAbhAvAt, vyAbAdhArahitaM / kevalAnyadvitIyAni kSAyikAni, muktaH kRtsnakarmakSayAt // 289 // muktaH sanna] jIvo'bhAvo'sadrUpaH, svalakSaNasya jJAnadarzanAderbhAvAt , svto'rthsiddheH| yadyapi chAdmasthikopayogAtke valyopayogAntaramudeti, tathApyupayogasAmyAnna bhidyate, jJAnasvabhAvatvAt , bhAvAntarasaMkrAnteH, jalasthitalavaNasya rUpato'darzane'pi rasata upalabdhivat // 290 // / ihaiva-saMsAre sa na tiSThati, anibandhAnmanujAdibhavakAraNAnAmatyantalayAt, anAzrayAt , muktasya hi manujabhavo nA zrayaH, kintu siddhireva, saMsAravyApArAbhAvAccharIrAdikAraNAbhAvAcca // 291 // | adho na yAti, gurutvAbhAvAt , azakyo'yaM bhAvo-yatkarmamukto'dho yAti / lokAntAdapi parato na yAti muktaH, 51 upagrahakAridharmadravyAbhAvAt , plavakastArako yAnapAtraM yathA sthale na yAti, upagrahAbhAvAt // 292 // __ yogo manaHprabhRtikaH, prayoga AtmanaH kriyA, tayorabhAvAnna tiryaggatirasti, tathA siddhasya-muktasyordhvameva gatirbhavati, kiyadyAvat?, AlokAntam // 293 // -CARE kaa||77|| Jain Educat i onal For Private Personel Use Only Www.jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ Jain Education kumbhakAraprabhrAmitacakrasya tadvyApArAbhAve'pi bhramaNavat, eraNDaphalavadalAvuvatparamahaMsavajvalanadhUmavattRtIye zukladhyAne sUkSmakriyayA prayogeNa // 294 // X x X X X ghaTamAnaH pravacanoktasakalakriyAsu, prayatnena ceSTate'harnizaM kriyAsu // 296 // vIryasampat-sAhasasamRddhiH, eteSAM saMhananAdInAM vaikalyAt / karmaNAM nikAcanAvasthAprAptiH / karmakSayamakRtvA'vidhAyoparamaM - vinAzameti-gacchati // 297 // onal X navasu [ca]graiveyakeSu | 'arha maha pUjAyAM' iti dhAtormahAnti - pUjyAni RddhidyutivapUMSi yasya // 298 // viziSTAnvayeSu bahupuruSeSu guNavatsu samyaktvAdiguNayuteSu // 299 // utpattimAtmalAbhaM prApya kulamugrAdi, bandhuH - pitrAdivaMzo, vibhavo dhanAdI, rUpaM sundarAkArAdi samatAsvabhAvaM, balaM prANaM, buddhirautpattikyAdikA, tAbhiH sampannaH // 300 // bhAvito'ntarAtmA mano yasya saH / tataH paraM manuSyalokAtsvargAntaritaH // 301 // iha - manuSyaloke, jinAgame manuSyaH, zrAvako nizcayena kRtanizcayaH, atizayajJAtAbhidheyo, darzanaM - samyaktvaM, zIlamuttaraguNAH, vratAni prANAtipAtAdinivRttirUpANuvratAni, bhAvanA anityabhAvanAdikA dvAdaza, ebhI raJjitaM - vAsitaM mano yasya saH // 302 // X jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ prazamaratiH 11 12 11 Jain Education sthUlA - vAdarAH prANinastebhyo viratisteSAmavadhaH, na pRthivyAdisthAvarebhyaH / kanyAdiviSayamanRtamanyathA bhASaNaM / bRhaccaurya, yasmin hRte caura iti vyapadizyate / paraparigRhItastrIgamanaM, ratirviSayAdiSu prItiH, aratirbratAdiSUdvegaH, tAbhyAM sadA varjitaH / digvrataM SaTsu dikSu gamanaparimANaM / dezAvakAzikaM pratidinagamanAdermaryAdAkaraNaM, anarthadaNDaH zarIrAdInAM prayojanaM vinA pApopadezAdiH // 303 // sAmAyikaM dvividhaM trividhena yogena sAvadyayogapratyAkhyAnaM pratikramaNaM ca / pauSadhaM sattvAhArazarIrasatkArabrahmacaryAvyApArarUpacaturvidho'STamyAdiSu vizeSeNa taM karoti / upabhogo'nnapAnapuSpadhUpasnAnAGgarAgAdiH, paribhogo vastrAlaGkArAGganAzayanAsanasadanAdistayoH parimANaM, yatra vrate kRtvA - vidhAya / nyAyAgataM - agarhitavyavahAreNopAttaM sAdhUnAM deyavastu / kalyaM - sAdhUnAmanuddizya kRtaM vidhineti niSpannapAkaH sarvo'pi satkArapUrvakam // 304 // caityAni - jinabimbAni, AyatanAni - teSAmevAgArANi, prasthApanA - teSAmeva prakRSTamahAvibhUtyA vAditragItanRtyatAlAnucarasvajana parivArAdikayA pratiSThA / etAni kRtvA - vidhAya, zaktitaH - svasAmarthyAnusAreNa prayato - yathA pravacanaprodbhAvanA syAttathA pUjA - saparyA // 305 // prazame - kaSAyAdijaye ratiH - prItistasyAM nityaM - sadAkAlaM tRSitaH - sAbhilASaH / jine'Itsu guruSvAcAryAdiSu satsAdhuSu vandanAbhirato - namaskaraNena prItaH, kAle-khAyuzchedAsanne saMlekhanAM - kaSAyAdyalpIkRtatapaHkriyAM yogena - zubhadhyAnena suvizuddhAmArAdhyAbhimukhIkRtya // 306 // avacUrNI / / 78 // Mainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ prApto-labdhaM kalpeSu-saudharmAdidevalokeSvadhipatitvaM vA sAmAnikatvamanyadvA sAmAnyadevatvaM vimAnavAsaviziSTamavApya tatra sthAnAnurUpaM sukham // 307 // __ AryadezajAtikulavibhavarUpasaubhAgyAdikAM samyaktvAdiguNasampadaM ca // 308 // manuSyeSu // 309 // kavirAtmana auddhatyaM pariharati-dharmakathikAM-dvividhadharmapratipAdikAmimAM prazamarati, ratnAkarAdiva jIrNakapardikAmiva, prazamaprItyA // 31 // srvaatmnaa'shessprkaaraiH| satatamanavarataM, yatnaH kaaryH||311|| iha prazamaratiprakaraNe'samaJjasaM-asaGgataM, chando-racanAvizeSaH, zabdaH-saMskRtAdibhedabhinnaH, samaya:-siddhAntastasyA'rtho'bhidheyaM / marSayitavyaM-kSantavyam // 312 // aihikAmuSmikasukhamUlakAraNaM / sarvabhAvAnAM vinizcayo-nirNayastasya prakaTanakaraM / kSAntyAdisarvaguNasiddhisAdhane dhanamiva jayamanubhavati // 313 // iti zreSTi-devacaMda-lAlabhAI-jainapustakoddhAre-granthAGkaH 88 pra.ra.14 yatra yatra granthe'smin avacUrNI nAsti praNItA tatra tatra x x x etAni cihnAni vinyastAni tathA bodhArthamiti jJeyam / Jain Education in For Private Personal Use Only belibrary.org Page #240 -------------------------------------------------------------------------- ________________ 08.09840048S24 SURA HOMAAVAATANASI WWWWWW.VOL29 WHA MaWOMWWOWERS KAA iti zrImadaumAkhAtiviracitaM saTIkaM sAvacUrNikaM ca prazamaratiprakaraNaM samAptam // iti zreSThi-devacaMda-lAlabhAI-jainapustakoddhAre-granthAGkaH 88 SMSSES MPOOMOEMS SAMRAAMWS 1510 ZAVAAD For Private & Personel Use Only