________________
कलं
अध्यात्मम्-अध्यात्मक्रियामागर्म वा विदन्ति-जानन्तीत्यध्यात्मविदः-तीर्थकरादयो मूग-गृद्धिं परिग्रहं वर्णयन्तिप्रतिपादयन्ति निश्चयतः-परमार्थतः, तस्मात्-ततः कारणाद्वैराग्येप्सोः-विरागताभिलाषिणः साधोराकिंचन्यं-मूछोरूपपरिग्रहपरिहारस्वभावं परः-प्रधानो धर्म इति ॥ १७८ ॥ __ अथास्य धर्मस्य फलमार्याद्वयेनाहदशविधधर्मानुष्ठायिनः सदा रागदोषमोहानाम् । दृढरूढघनानामपि भवत्युपशमोऽल्पकालेन ॥ १७९॥
ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८॥ दशविधधर्मानुष्ठायिनः-क्षान्त्यादिदशधाश्रेय परिपालकस्य सदा-सर्वदा रागदोषमोहानां कृतद्वन्द्वानां दृढरूढघनानां, तत्र दृढा-दुर्भेदाः रूढाः-प्राप्तस्थैर्याः घना-बहुलाः तेषामपि भवत्युपशमोऽल्पकालेनेति व्यक्तं, साधोरिति प्रकृतमिति ॥ १७९ ॥ हन्तीति क्रिया। कः?-साधुरिति शेषः। कान्?-परीषहादीन् कृतद्वन्द्वान् पूर्वोक्तस्वरूपान् । कीदृशान् ?अतिदुर्जयान्-अतीव दुःखाभिभवनीयान् । उद्धताः-सावष्टम्भाः प्रबलाः-प्रकृष्टसामर्थ्याः, ततः पदत्रयस्य कर्मधारयः तान् । कुतः१-ममकाराहङ्कारत्यागात् पूर्वव्याख्यातादिति ॥ १८०॥ - यथा वैराग्यस्थैर्य स्यात्तथा यतेतेत्याहप्रवचनभक्तिः१ श्रुतसंपदुद्यमो२व्यतिकरश्च संविग्नः३।वैराग्यमार्ग१सद्भावरभावधीस्थैर्यजनकानि ॥१८१॥ प्रवचनभक्तिः-चतुर्विधसङ्घप्रीतिः । तथा श्रुतसंपदि-विशिष्टागमसम्पत्तावुद्यमः-पठनादावुत्साहः स तथा । तथा न्यात
स्थैर्याः पनालापालकस्य सदा-सर्वदा कायदण्डेन्द्रियव्यूहान ॥
Jain Education
a
l
For Private Personel Use Only
Korijainelibrary.org