SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आयाङ्क: आर्याः KEEPERS मूलप्रकृतयः (८) उत्तरप्रकृतयः (९७) प्रकृत्यादयः (४) परमार्थेन नेष्टा अनिष्टा वा विषयाः ..... .... प्रदेशबन्धादिहेतवः, लेश्याषट्कम् .... .... ३४-३८ विषयाद् गुणाभावः बन्धश्च स्नेहाभ्यक्तवत् , प्रमादयोगानुगत्वम्५३-५६ इति कर्माधिकारः कर्मसंसारदुःखरागादिभवसंततयः ..... कर्मभवशरीरेन्द्रियविषयवेद्यानि .... प्रशमाद् दोषविलयः .... सर्वचेष्टाऽनर्थता . ..... .... शब्दाद्यासक्तिफलम् .... शुभचिन्ताहेतवः । .... अदान्तेन्द्रियाणां बाधाः । मानुष्यदुर्लभत्वादिचिन्ता ६४-६५ पञ्चेन्द्रियवशा नर्थः विनीतः शास्त्रलिप्सुः .... इन्द्रियातृप्तत्वम् विनयप्रशमहीनस्य कुलाद्यश्लान्यता .... शुभाशुभविपर्यासः .... विनयशोभा, गुर्वाराधनाधीनं शास्त्रं .... ६८-६९ शुभाशुभसंकल्पः | गुरुवचोमहिमा विकल्पजौ रागद्वेषौ ५१ । गुरोर्दुष्प्रतिकारता .... SS ४७ Jain Education p al For Private & Personel Use Only hajanelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy