SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आर्याङ्कः आर्याकः बृहद् विष प्रशमरतिः हारि.वृत्तिः ॥८॥ मनुश्यातरचा हानत्वाद.... .... .... | विनयशुश्रूषाज्ञानविरत्याश्रवनिरोधतपोनिर्जराऽक्रिया___ निवृत्त्ययोगित्वभवक्षयमोक्षाः .... | अविनीतस्य स्वरूपं फलं च, शास्त्रानादरः कटुकमानिता हितानपेक्षता च ..... .... .... इति करणार्थाधिकारी | जातिमदस्य त्यागः कुलमदस्य रूपमदस्य बलमदस्य लाभमदस्य बुद्धिमदस्य , वाल्लभ्यकमदस्य, श्रुतमदस्य . .... ९५-९६४यानुक्रमः॥ ७२-७४ उन्मादसंसारयोर्हेतुता दुःखिता जात्यादिहीनता च फलं तस्य९७-९८ उत्कर्षपरिवादत्यागाभ्यां मदनाशः, नीचगोत्रहेतुता च तयोः९९-१०० ७५-८० रागद्वेषत्यागः इन्द्रियशमनं आगमकार्यता च ..... १०२-१०५ ८१-८२ विषयाणां खरूपं दुरन्तता विषान्नवद् विपाको ...... ८३-८४ दुःखकृत्त्वञ्च .... .... .... १०६-१०९ मरणदर्शनेऽपि विषयरतिर्न योग्या .... ८७-८८ मुक्त्यनुग्रहचिन्ता ८९-९० इति मदस्थानाधिकारः ॥८ ॥ ९१-९२ | आचारस्य रक्ष्यता, भेदाः (५), षड्जीवकाययतनाथा., ९३-९४ विधिभक्ष्यादि .... ..... ... ११२-११९ MOM ० ००० ० ० ARREARREARRIAGE Jain Education For Private & Personel Use Only IMininelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy