________________
SURAKAR
SARAGRAPAR
सुप्ठ-निर्दोषः ख्यातः। [अत्रक्षमादिलक्षणधर्मे। सुखपरम्परया ॥११॥ ___ कल्पकल्य]ता-नीरोगता, आयुर्दीर्घायुष्कं, श्रद्धा-धर्मजिज्ञासा, कथकश्चाऽऽचार्यः, श्रवणं चाऽऽकर्णनं, एतेषु नवसूत्तरोत्तरदुर्लभेषु सत्स्वपि, बोधिः सद्धर्मस्याऽऽख्याता (१) सम्यग्दर्शनं, [तस्य सम्यग्लाभो [दुर्लभो] भवति ॥ १६२॥ __ अवाप्याऽज्ञानाद्रागात्पत्नीपुत्राद्यासक्तेः कापथविलोकनात्-कुपथदर्शनादेकैकनयानुसारिजिनप्रणीतागमवचनैकदेशस्वयु-3 क्तिनिरपेक्षविचारणाद्बहवो निहवा जज्ञिरे, गौरववशात् ॥१६३ ॥
रागप्रहाणमार्गो दुःखेनाऽधिगम्य इन्द्रियादिस पत्नविधुरेण म्पन्नो (2)-वैरिविह्वलेन । विरागमार्गप्राप्तौ विजयस्तेन प्राप्तो भवति येन सर्वविरतिरवाप्नोति ॥ १६४ ॥
गणशब्दः प्रत्येकमभिसम्बध्यते, नेतारस्तान् कषायान् पूर्व “हतं सैन्यमनायक"मिति न्यायात् [साधयेत् ] ॥१६५ ॥
सञ्चिन्त्य-आलोच्योदयनिमित्तं-प्रादुर्भावकारणमुपशान्तेर्हेतु:-कारणं च, कषायाणामुदयनिमित्तं परिहार्यमुपशान्तिहेतुरासेवनीयः। कथं ?, त्रिकरणशुद्धं-कायवाङ्मनोनिर्दोषं, अपिरभ्युच्चये । इति भावनाधिकारः॥१६६ ॥ शौचं-संयम प्रति निर्लेपताऽदत्तादानापरिग्रहोवा, चःसमुच्चये, संयमः सप्तदशभेदः, त्यागो द्रव्यभावग्रन्थत्यजनम्॥१६७॥
क्षमाप्रधानः॥१६८॥ गुर्वभ्युत्थानाद्यधीना गुणा ज्ञानादयो यस्मिन् पुरुषे ॥ १६९॥ यथाचेष्टितं [न] तथाऽऽख्याति तस्य च शुद्धिर्नाऽस्ति ॥ १७०॥
Jain Education
a
l
For Private Personal Use Only
Mainelibrary.org