________________
प्रशमरतिः
अवचूणीं।
॥६९॥
आकालिकहितं-सदाभाविशुभाचरणं, एकेनैवाऽऽत्मनाऽसहायेन स्वस्याऽर्थे ॥ १५३ ॥ स्वजनात्पित्रादेः, परिजनादासादेः, विभवात्कनकादेः, शरीरादेहाच्च, तेभ्यो भिन्नोऽहं, पृथक्कर्मणि यस्य नियता नतंदिनमालोचिका, हिर्यस्मात् , शोककलिः-कलिकालस्वरूपम् ॥ १५४॥
कर्पूरादीनां वपुःसम्पर्कादशुचिकरणसामर्थ्यात् , शुक्रशोणिताद्याद्यकारणानामन्नपानायुत्तरकारणानामशुचित्वात् ॥१५५॥ संसारभावनामाह-दुहिता-सुता ॥ १५६ ॥ स सम्यग्दृष्टिरपि-योन विरतःप्राणातिपातात, सोऽपि विरतोऽपि प्रमादवान् । मनोदण्डाः ४ वाग्दण्डाः४ कायदण्डाः ४, तदेवं पञ्चदशप्रकारदण्डरुचिः, ततश्चाऽयमर्थः-प्रमादवान् यो जीवस्तस्य यथैते भेदा बहवस्तथाऽऽश्रवकर्माण्याश्रवस्थानानि भवन्तीति । आश्रवविधिरुतस्तस्मिन्नाश्रवकर्मणि विषये तेषां भेदानां निग्रहे यतेत ॥ १५७॥ .
अनुपादाने वृत्तिर्व्यापारः। पाठान्तरे गुप्तिर्गोपनं, आत्मन्यारोपितो हितः । वरदैस्तीर्थकरादिभिः॥ १५८॥ विशोषणाल्ल हुनादुपचितोऽपि-पुष्टोऽपि, दोषोऽजीर्णात्मकः,
तात्कर्मोपचितं बन्धादिभिर्निरुद्धाश्रवद्वारो जीवः संवृतः॥ सर्वत्र-यत्र न जातं न मृतं मयेति । परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि द्रव्याणि, तेषां मनोवाक्कायादिभिरु- पयोगा, न च तैस्तृप्त इति चिन्तयेत् ॥ १६०॥
* प्रत्येकस्य कषायचतुष्काश्रयित्वाञ्चतुःप्रकारता मनःप्रभृतीनां दण्डानाम् ।
॥६९ ॥
Mainelibrary.org
Join Education
a
For Private 8 Personal Use Only
l