SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ देशोऽसाधुपरिचितक्षेत्रं, कालो दुर्भिक्षादिः, पुरुषःप्रवजितराजादिः, अवस्था मान्द्यादिका, एतेषामर्थेऽकल्प्यमपि कल्प्यं, | उपयोगशुद्धिपरिणामान्नैवैकान्तेन कल्प्यते कल्प्यं, नैवैकान्तेन न कल्प्यतेऽकल्प्यम् ॥ १४६ ॥ यतिना-साधुना तदेव चिन्तनीयं भाषणीयं कायेन कर्तव्यं, यदात्मनः परेषामुभयेषां बाधकं न भवत्यतीतादिसर्वकाले ॥१४७॥ सर्वेषु शब्दादिसर्वेन्द्रियार्थेषु विषयेषु, इन्द्रियसङ्गतेषु-श्रोत्रादीन्द्रियगणस्य गोचरतां प्राप्तेषु । वैराग्यमार्गः-सज्ज्ञान| क्रियासेवन, तस्मिन्नन्तरायकारिषु परिसंख्यानं-इतरत्वनिःसारत्वाहितकारित्वपरिज्ञानं कार्य-ध्येयं, केन ? परं-कामार्थधर्मेषु प्रधानं नियतं शाश्वतं कार्य-मोक्षप्राप्तिलक्षणमिच्छताऽभिलाषिणा ॥१४८॥ भावयितव्यमहर्निशं चिन्तनीयमभ्यसनीयं, किं तत् ?, अनित्यत्वं-संसारे सर्वस्थानानामशाश्वतत्वं, अशरणत्वं-जन्मजरामरणाभिभूतस्य नाऽस्ति किञ्चिच्छरणं, एकत्वं-एक एवाऽहं, अन्यत्वं-स्वजनधनदेहादिकेभ्योऽन्य एवाऽहं, अशुचित्वंआद्युत्तरकारणाशुचितामयस्य शरीरस्याऽशुचिभावादशुचित्वं, संसार इति माता भूत्वा भगिनीत्यादिभवभावना, आश्रवद्वाराणि विवृतानि कर्माश्रवः, आश्रवद्वारपिधानं संवरः॥ १४९ ॥ ___ कर्मणां क्षपणोपायो निर्जरणं, लोकायामादिलोकविस्तरः, शोभनोऽयं धर्मस्तत्त्वतः-परमार्थतश्चिन्ता धर्मस्वाख्याततत्त्वचिन्ताः , बोधेः सुदुर्लभत्वं चेति प्रकटम् ॥ १५०॥ इष्टजनसम्प्रयोगश्चर्द्धिसम्पच्च, विषयसुखसम्पच्च, सम्पच्छब्दः प्रत्येक योज्यः॥ १५१ ॥ अभिद्रुतेऽभिभूते ॥ १५२ ॥ For Private Personal Use Only Owainelibrary.org Jain Education
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy