SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सम्पत्तावपि तेषां-तद्वतां भजनीयं-विकल्पनीयं भवति, कदाचिदस्ति कदाचिन्नास्ति । किं तत्-उत्तरं-चारित्रं, अविरतदेशविरतानामपि सद्भावात् , अन्यथा तेषामभाव एव स्यात् । उत्तरलामे पुनः-चारित्रलाभे तु पूर्वद्वयलाभः-सद्दर्शनज्ञानसद्भावः सिद्धो भवति-निश्चयेन जायत एव, चारित्रिणां सम्यक्त्वज्ञाने नियते एव भवत इति ॥ २३१॥ धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणामाराधको भवति ॥२३२॥ आराधनाश्च तेषां तिस्रस्तु जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिद्ध्यन्त्याराधकास्तासाम् ॥२३३ ॥ | तासामाराधनतत्परेण तेष्वेव भवति यतितव्यम् । यतिना तत्परजिनभत्त्युपग्रहसमाधिकरणेन ॥२३४॥ | प्रमादपरिवर्जी जीवो ज्ञानादीनामाराधको भवति। कीदृशः?-भावितात्मा । केषु?-धर्मावश्यकयोगेषु स्पष्टार्थमेवेति ॥ २३२ ॥ आराधनाश्च-निष्पादनाश्च तेषां-दर्शनादीनां । कियत्यः-तिम्रस्तु । केन रूपेण ?-जघन्यमध्यमोत्कृष्टरूपा वर्तन्ते । कैः?-जन्मभिः । कियत्संख्यैः?-अष्टव्येकैः। ततः किं ?-सिध्यन्ति-मोक्षं यान्ति, जघन्येनाष्टभिः मध्यमेन त्रिभिः उत्कृष्टेनैकेन । क एते ?-आराधकाः जीवाः । कासां ?-तासां-ज्ञानादिसम्पदामिति ॥२३३ ॥ तदाराधकेन यादृशेन भाव्यं तदाह-तासां-ज्ञानादिसम्पदा आराधनतत्परेण-तत्सेवादत्तावधानेन तेष्वेव-सम्यक्त्वादिष्वेव भवति यतितव्यं । केन?-यतिना-साधुना का । केन कारणभूतेन ?-तत्परजिनभक्त्युपग्रहसमाधिकरणेन-तत्परा-ज्ञानाधाराधनपरायणाः सामर्थ्यात् साध्वादयस्ते च जिनाश्च ते तथा तेषु भक्तिश्च-बहुमान उपग्रहश्च-भक्तपानदानादिरूपः समा|धिश्च-स्वास्थ्यं तेषां करणं-क्रिया तेनेति ॥ २३४ ॥ Jain Education For Private Personal Use Only Kanelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy