SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ स्थापना मोक्षसाध-- नता प्रशमरतिः ताअनुपहारिकाणां कल्पस्थितस्य च प्रतिदिनमाचाम्लभोजनं, एकैकस्य एकैकस्य वर्गस्य पण्माहारि. वृत्तिः सावधिकतपोऽनुष्ठानमिति, पारिहारिकं चाष्टादशभिर्मासैनिष्पद्यते, ततो गच्छमनुप्रविशन्ति पी० जघ च० |शिशि० ज छ० । म अ०। उद० ॥४६॥ तदेव वा पुनस्तपः कुर्वन्ति ३, सूक्ष्मः-अत्यन्तकिट्टीकृतः संपरायो-लोभो यत्र तत् , सूक्ष्मसंप-17 रायगुणस्थानवत्यैव ४ यथाख्यातं-अकषायं उपशान्तादिगुणस्थानचतुष्टय इति ॥ २२८ ॥ सर्वत्र पारणे आयंबिलं इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् । नैकैरनुयोगनयप्रमाणमार्गः समनुगम्यम् ॥ २२९ ॥ इति-एतेन प्रकारेण एतत्-समीपवर्ति पञ्चविधं चारित्रं मोक्षसाधनं प्रवरमिति प्रतीतं । नैकैरित्यसमासोऽयं, अनेकैःबहुभिः प्रकारः । किंभूतैः?-अनुयोगाश्च-अनुयोगद्वाराणि उपक्रमादीनि, किं कतिविधमित्यादीनि वा, नयाश्च-नैगमादयः, प्रमाणानि च-प्रत्यक्षादीनि तानि तथा तेषां मार्गास्तैः समनुगम्यं-ज्ञेयं इति ॥ २२९॥ एतत् सम्यग्दर्शनादित्रयं मोक्षसाधकमिति कथयतिसम्यक्त्वज्ञानचारित्रसंपदः साधनानि मोक्षस्य । ताखेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः ॥२३०॥ पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः॥ २३१॥ सम्यग्दर्शनादिसम्पदः-संपत्तयः, किं?-साधनानि-जनकानि वर्तन्ते, कस्य ?-मोक्षस्य-मुक्तेः । तासु-सम्पत्सु मध्ये एकतरस्याः-सम्यग्दर्शनादिसम्पदः अन्यतरस्या अभावे-असत्तायां । अपिः पूरणे। मोक्षमार्गोऽपि-मुक्तिपापकोऽपि असिद्धिकरः-मोक्षप्राप्तेरकर्ता, देवलोकादिप्राप्तिकारी भवत्येव विकलोऽपि इति गम्यम् ॥ २३० ॥ पूर्वद्वयसम्पद्यपि-दर्शनज्ञान PASAURORLOG HO ISISMEERUECAUSA ॥४६॥ Jain Education a l For Private Personal Use Only Amainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy