SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ANGREGA शान्तवर्णनं खाभिकालादिति द्विताइव मूक प्रशमरतिः त गुणवतो यदिहैव स्यात्तदायद्वयेनाहहारि वृत्तिः खगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥ २३५ ॥ प्रशमाव्याबाधसुखाभिकांक्षिणः सुस्थितस्य सद्धर्म। तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥२३६॥ ॥४७॥ एवंविधसाधोरिहैव किमौपम्यं स्यादिति द्वितीयार्यायां सम्बन्धः, कीदृशस्य ?-स्वगुणानां-ज्ञानादीनामभ्यासस्तत्र रता मतिर्यस्य स तथा तस्य । परवृत्तान्तेषु-परतप्तिषु अन्ध इव मूक इव बधिर इव यस्तस्य । तथा अधृष्यस्य-अधर्षणीयस्य । कैः ?-मदादिभिः कृतद्वन्द्वैः षड्भिर्दोषैः सुगमार्थैरिति ॥ २३५ ॥ प्रशम एवाव्याबाधसुख-सकलबाधारहितं शर्म तस्याभिकांक्षिणः । पुनः किंविशिष्टस्य ?-सुस्थितस्य-सदा स्थितिमतः । व?-सद्धर्मे-सदाचारे । तस्य किमौपम्यं ?-किं साधर्म्य स्यात्-भवेत् । क?-सदेवमनुजेऽपि लोकेऽस्मिन् इति ॥ २३६ ॥ किमिति प्रशमसुखमेव प्रशस्यते इत्याहखर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न व्ययप्राप्तम् ॥ २३७॥ निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥२३८॥ स्वर्गेति स्पष्टा ॥ २३७ ॥ निर्जितेति सुबोधमेव ॥ २३८ ॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा। ज्ञात्वा चरागदोषात्मकानि दुःखानि संसारे॥२३९॥ ग्रंथ१४०० स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरवाधितो यः स नित्यसुखी ॥ २४०॥ | ॥४७॥ Jain Education For Private Personal use only
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy