SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि.वृत्तिः सिद्धस गतिहेतवः सुखं च ॥५६॥ यथा मुक्तस्य समयमेकं गतिर्भवति तथा हेतूनाह-" पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच । गतिपरिणामाच तथा सिद्धस्योर्ध्व गतिः सिद्धा॥ २९४॥ देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावस्तदभावे सिद्धं सिद्धस्य सिद्धिसुखम् ॥ २९५ ॥ सिद्धस्योधं गतिः सिद्धा । कुतः१, हेतुवृन्दात्, तदेवाह-पूर्वप्रयोगसिद्धेः कुम्भकारभ्रामितचक्रस्य कुम्भकारव्यापारा-1 भावेऽपि कियत्कालभ्रमणवत् । बन्धनच्छेदादेरंडफलवत् । असङ्गभावादलाबुवत् । अत्रार्थे आगमगाथा-"लाऊ एरंडफले अग्गी धूमे य इसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ॥१॥" त्ति ॥ २९४ ॥ देहमनोवृत्तिभ्यांशरीरचित्तवर्तनाभ्यां कृत्वा भवतो-जायते । के ?, अत आह-शारीरमानसे दुःखे इति, प्रतीतं । तथा तदभावो वर्तते, की-तदभावे-देहाद्यभावे, कारणाभावे कार्याभाव इत्यर्थः। ततः सिद्धं-प्रतिष्ठितं सिद्धस्य-मुक्तस्य सिद्धिसुखं इति ॥२९५॥ इति प्रशमरतेर्मुख्यफलमुक्तम्, अधुनावान्तरसुखपूर्वकं तदेवाहयस्तु यतिघंटमानः सम्यक्त्वज्ञानशीलसम्पन्नः। वीर्यमनिगूहमानः शक्त्यनुरूपं प्रयत्नेन ॥ २९६ ॥ संहननायुबलकालवीर्यसम्पत्समाधिवैकल्यात् । कातिगौरवाद्वा स्वार्थमकृत्वोपरममेति ॥ २९७॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महर्द्धिातिवपुष्कः ॥ २९८ ॥ तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥२९९ ॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः। श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्रः ॥ ३०॥ Jain Education H a For Private & Personel Use Only A gainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy