________________
अवान्तरसुखफले
पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः। सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभवभावात् ॥३०१॥
यः पुनरनिर्दिष्टनामा यतिः-साधुः। कीदृशः?-घटमानः-चेष्टमानः तां तां क्रियां कुर्वन् , तथा सम्यक्त्वज्ञानशीलैः कृतद्वन्द्वैः सुगमाथैः संपन्नः-युक्तः २। तथा अनिगूहमानः-अनाच्छादयन् । किं तत् ?-वीर्य-उत्साहम्, कथम् ?-शक्त्यनुरूपं यथाशक्ति । केन ?-प्रयत्नेन-आदरेणेति ॥ २९६ ॥ संहननं-वज्रऋषभनाराचमायुः अशेषकर्मक्षपणसमर्थं बलं | शरीरादिसमुद्भवं कालो-दुष्पमसुषमादिः वीर्यसंपद्-उत्साहसमृद्धिः समाधिः-चित्तस्वास्थ्यं एषां षण्णां पदानां वैकल्याद्असंपूर्णत्वात् , तथा कर्मातिगौरवाद्वा-ज्ञानावरणादिकर्मणां बहुस्थितित्वादिति हेतुद्वयात् स्वार्थ-कर्मक्षयमकृत्वा-अविधाय उपरमं-पर्यन्तमेति-गच्छति ॥ २९७ ॥ सौधर्मादिषु सर्वार्थसिद्धिचरमेष्वन्यतमकेषु स भवति देवो वैमानिको महान्तिपूज्यानि 'अर्ह मह पूजायामिति धातोः ऋद्धिद्युतिवपूंषि यस्य स तथेति ॥२९८॥ तत्र-विमाने सुरलोकसौख्यं चिरंप्रभूतकालमनुभूय स्थितिक्षयात्तस्मात् पुनरपि-भूयोऽपि मनुष्यलोके-नरलोके गुणवत्सु-सम्यक्त्वादिगुणयुतेषु मनुष्यसंघेषु
पित्रादिप्रचुरजनेष्विति ॥२९९॥ जन्म समवाप्य सेत्स्यतीत्यत्रा(स्या)प्यग्रे सम्बन्धः, कीदृशः सन् ?, कुलं-उग्रादि बन्धुः-पित्राहै दिवंशः विभवो-धनादिः रूपं-करादिसमतास्वभावं बलं-प्राणो बुद्धिः-औत्पत्त्यादिकाताभिःसंपन्नो-युक्तः २।तथा श्रद्धा-| दिभिः पञ्चभिः कृतद्वन्द्वैः प्रसिद्धार्थः (ग्रंथ १७००) समग्रः-समन्वित इति ॥३०॥ तथा पूर्वोक्ताभिर्भावनाभिर्भावितोन्तरात्मा-मनो यस्य स तथा । विधूतः-अपनीतः संसारो येन स तथा । किं -सेत्स्यति-मोक्षं यास्यति । ततोमनुजभवात् परं-अनन्तरं स्वर्गान्तरितः। कथं ?-प्रथमभवे चारित्री द्वितीयभवे देवः तृतीये मनुजः, तत्र चारित्रं|
SOCCESSORI
ASOSIASA
GAJainelibrary.org
Jain Education
a
For Private 8 Personal Use Only
l