SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः योगनिरोधः ॥ ५३॥ समस्तनिष्कुटव्यापनात् चतुर्थे तु समये भवति केवलीति ॥ २७३ ॥ संहरति-संक्षिपति पञ्चमे त्वन्तराणि, निष्कुटगतजीव- प्रदेशानित्यर्थः । मन्थानमथ पुनः षष्ठे, दक्षिणोत्तरलोकान्तगतजीवप्रदेशान् । सप्तमके तु कपाटं संहरति । ततोऽष्टमे दण्डं, जीवप्रदेशानिति ॥ २७४ ॥ औदारिकप्रयोक्ता-औदारिकशरीरव्यापारकः प्रथमाष्टमसमययोः-दण्डकरणसंहारलक्षणयोरसौ केवली इष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेष्विति ॥ २७५ ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च, त्रिष्वपि पूर्वोक्तस्वरूपेषु । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् , कार्मणशरीरव्यापारात् , तत्र अनाहारकत्वं “विग्गहगइमावन्ना" इति गाथया सिद्धम् ॥ २७६ ॥ ॥ इति समुद्घातः २० ॥ स समुद्घातनिवृत्तोऽथ मनोवाकाययोगवान् भगवान् । यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ।।२७७॥ पञ्चेन्द्रियोज्य संज्ञी यः पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं ततोऽप्यसंख्येयगुणहीनम् ॥२७८॥ द्वीन्द्रियसाधारणयोर्वागुच्छ्रासावधो जयति तद्वत् । पनकस्य काययोगं जघन्यपर्याप्तकस्याधः॥२७९॥ सूक्ष्मक्रियमप्रतिपाति काययोगोपगस्ततो ध्यात्वा । विगतक्रियमनिवर्ति त्वनुत्तरं ध्यायति परेण ॥ २८॥ चरमभवे संस्थानं याहा यस्योच्छ्रयप्रमाणं च। तस्मात्रिभागहीनावगाहसंस्थानपरिणाहः ॥ २८१ ॥ सोऽथ मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तः। अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः ॥२८२॥ For Private Jain Education NIPI orainelibrary.org Personal Use Only
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy