________________
प्रशमरतिः हारि.वृत्तिः
॥ ५५॥
अकृतप्रदेशान्तरसमयान्तरसंस्पर्शा, येनैव समयेन गच्छति येष्वेव चाकाशप्रदेशेषु समारूढो गच्छति न तत् समयान्तरं प्रदे- मुक्तस्य शान्तरं वा स्पृशतीत्यर्थः । समयेनैकेनाविग्रहेण गत्वो -ऊर्ध्वगति तिर्यगादिव्यवच्छेदेन अप्रतिघो-न केनचिदपि प्रतिहन्तुं नाभावता शक्य इति ॥२८७॥ सिद्धिक्षेत्रे विमले-अशेषजन्मजरामरणरोगरहिते । स कीदृशः?-जन्मजरामरणरोगैःप्रसिद्धैर्निर्मुक्तः स. तथा । लोकाग्रगतो-लोकान्तप्राप्तः । त्यक्त्वा प्राप्य गत्वेति पूर्वक्रियात्रयस्योत्तरक्रियामाह-सिव्यति-सिद्धो भवति साका-1 रेणोपयोगेन-केवलज्ञानोपयोगेन। ततः परमुपयोगद्वयं सिद्धानामिति ॥२८॥ सादिक-यस्मिन् समये स सिद्धोऽजनि तमेवादि । कृत्वा अनन्तं पुनः क्षयाभावाद् अनुपम-उपमातीतं अव्याबाधसुख-व्यावाधारहितं सातमुत्तमं-सर्वोत्कृष्ट प्राप्तो-तवान् ।। तथा केवलानि-अद्वितीयानि सम्यक्त्वज्ञानदर्शनान्यात्मा-स्वरूपं यस्य स तथा । भवति मुक्तः कृत्स्नकर्मक्षयादिति ॥२८९॥
केषांचिदभावमात्रं मोक्षस्तन्निराकरणमाहमुक्तः सन्नाभावः खालक्षण्यात् खतोऽर्थसिद्धेश्च । भावान्तरसंक्रान्तेः सर्वज्ञानो(ज्ञो)पदेशाच ॥ २९॥ मुक्तः सन् जीवो नाभावो-नैवासद्पः । कुतः?-स्वालक्षण्याद-उपयोगलक्षणो जीव इति स्वरूपाद्धेतोः, अवस्थितोप-18 योगेन सततं व्याप्तत्वाजीवस्य । इदमपि कुतः?-स्वतोऽर्थसिद्धेः-जीवस्वाभाव्यादेवार्थानां-ज्ञानोपयोगादीनां सिद्धिजी
॥५५॥ वस्य निर्हेतुकैव तस्मात् स्वतोऽर्थसिद्धेः । यद्यपि छाद्मस्थितोपयोगात् कैवल्योपयोगान्तरमुदेति तथाऽप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वादि । तथा भावान्तरसंक्रान्तः सकाशान्मुक्तो नाभावो, भावो हि भावान्तरत्वेन संक्रामति, न
Jan Education
For Private Personal use only