SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि.वृत्तिः ॥ ५५॥ अकृतप्रदेशान्तरसमयान्तरसंस्पर्शा, येनैव समयेन गच्छति येष्वेव चाकाशप्रदेशेषु समारूढो गच्छति न तत् समयान्तरं प्रदे- मुक्तस्य शान्तरं वा स्पृशतीत्यर्थः । समयेनैकेनाविग्रहेण गत्वो -ऊर्ध्वगति तिर्यगादिव्यवच्छेदेन अप्रतिघो-न केनचिदपि प्रतिहन्तुं नाभावता शक्य इति ॥२८७॥ सिद्धिक्षेत्रे विमले-अशेषजन्मजरामरणरोगरहिते । स कीदृशः?-जन्मजरामरणरोगैःप्रसिद्धैर्निर्मुक्तः स. तथा । लोकाग्रगतो-लोकान्तप्राप्तः । त्यक्त्वा प्राप्य गत्वेति पूर्वक्रियात्रयस्योत्तरक्रियामाह-सिव्यति-सिद्धो भवति साका-1 रेणोपयोगेन-केवलज्ञानोपयोगेन। ततः परमुपयोगद्वयं सिद्धानामिति ॥२८॥ सादिक-यस्मिन् समये स सिद्धोऽजनि तमेवादि । कृत्वा अनन्तं पुनः क्षयाभावाद् अनुपम-उपमातीतं अव्याबाधसुख-व्यावाधारहितं सातमुत्तमं-सर्वोत्कृष्ट प्राप्तो-तवान् ।। तथा केवलानि-अद्वितीयानि सम्यक्त्वज्ञानदर्शनान्यात्मा-स्वरूपं यस्य स तथा । भवति मुक्तः कृत्स्नकर्मक्षयादिति ॥२८९॥ केषांचिदभावमात्रं मोक्षस्तन्निराकरणमाहमुक्तः सन्नाभावः खालक्षण्यात् खतोऽर्थसिद्धेश्च । भावान्तरसंक्रान्तेः सर्वज्ञानो(ज्ञो)पदेशाच ॥ २९॥ मुक्तः सन् जीवो नाभावो-नैवासद्पः । कुतः?-स्वालक्षण्याद-उपयोगलक्षणो जीव इति स्वरूपाद्धेतोः, अवस्थितोप-18 योगेन सततं व्याप्तत्वाजीवस्य । इदमपि कुतः?-स्वतोऽर्थसिद्धेः-जीवस्वाभाव्यादेवार्थानां-ज्ञानोपयोगादीनां सिद्धिजी ॥५५॥ वस्य निर्हेतुकैव तस्मात् स्वतोऽर्थसिद्धेः । यद्यपि छाद्मस्थितोपयोगात् कैवल्योपयोगान्तरमुदेति तथाऽप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वादि । तथा भावान्तरसंक्रान्तः सकाशान्मुक्तो नाभावो, भावो हि भावान्तरत्वेन संक्रामति, न Jan Education For Private Personal use only
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy