SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः अवचूर्णी। ॥७१॥ - आत्मन्येव व्यापारोऽध्यात्म, कथमयमात्मा बध्यते ? कथं वा मुच्यते? इति, तद्विदन्तीत्यध्यात्मविदस्ते । मूर्छा गाय, निश्चयनयाभिप्रायेणाऽत्मन प्रतिविशिष्टपरिणामस्तां परिग्रहशब्दवाच्यतया कथयन्ति, यस्मादेवं तस्माद्वैराग्यमिच्छता, आकिञ्चन्यं परो धर्मः, न किञ्चिन्ममेति विगतमूर्छया स्थेयम् ॥ १७८ ॥ दशप्रकारक्षमादिधर्मस्याऽनुष्ठायिनस्तदासेविनः सदैवाऽनवरतं शिवोपायसेविनो दृढानां-वज्रभेदानां, रूढानां-चिरकालावस्थितिप्राप्तस्थैर्याणां, घनानां-बहलानां, एवंविधानामपि ॥ १७९ ॥ माया लोभश्च मानः क्रोधश्च, उद्धताः-सावष्टम्भाः, प्रबला:-प्रकृष्टसामर्थ्याः। विनाशयति, साधुरिति योगः ॥१८॥ व्यतिकरः-सम्पर्कः, विरक्तता-पूर्वमहर्षिसमाचीर्णक्रियाकलापपरता,सद्भावा जीवादयः, एतानि धर्मस्थैर्यजनकानि॥१८॥ आक्षिप्यन्ते धर्म प्रत्यभिमुखाः प्राणिनो यया साऽऽक्षेपणी, विक्षिप्यन्ते-परापरदेवादिदोषकथनेन प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणी, विमार्गा-जैनमार्गादन्य एकान्तमतावलम्बिनस्तेषां बाधने समर्था पदरचना यस्याः सा, श्रोता चाऽसौ ४/जनश्च, तस्य श्रोत्रमनसोस्तयोःप्रसादजननी, यथा जननी-माता ॥ १८२॥ सम्यग्विवेच्यते-नरकादिदुःखेभ्यो भयं ग्राह्यते यया सा संवेजनी, निर्वेदं कामभोगेभ्यो यया सा,एवमेताम् ॥ १८३॥ यावत्कालं, अध्यात्मचिन्तापन्नस्य न तेनाऽपि परदोषगुणकीर्तनव्यापारेण किञ्चित्प्रयोजनं, तावत्कालं व्यग्रं-व्यापृतम् १८४ आचारादिश्रुतपाठेऽपरेषां पठने चाऽद्य मया किं कृतं ? इत्यादि स्वात्मनि संचिन्तने ॥ १८५॥ ॥७१॥ Jain Education For Private Personel Use Only Anjainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy